Runa Vimochana Ganapati Stotram – śrī r̥ṇavimōcana mahāgaṇapati stōtram


smarāmi dēvadēvēśaṁ vakratuṇḍaṁ mahābalam |
ṣaḍakṣaraṁ kr̥pāsindhuṁ namāmi r̥ṇamuktayē || 1 ||

ēkākṣaraṁ hyēkadantaṁ ēkaṁ brahma sanātanam |
ēkamēvādvitīyaṁ ca namāmi r̥ṇamuktayē || 2 ||

mahāgaṇapatiṁ dēvaṁ mahāsattvaṁ mahābalam |
mahāvighnaharaṁ śambhōḥ namāmi r̥ṇamuktayē || 3 ||

kr̥ṣṇāmbaraṁ kr̥ṣṇavarṇaṁ kr̥ṣṇagandhānulēpanam |
kr̥ṣṇasarpōpavītaṁ ca namāmi r̥ṇamuktayē || 4 ||

raktāmbaraṁ raktavarṇaṁ raktagandhānulēpanam |
raktapuṣpapriyaṁ dēvaṁ namāmi r̥ṇamuktayē || 5 ||

pītāmbaraṁ pītavarṇaṁ pītagandhānulēpanam |
pītapuṣpapriyaṁ dēvaṁ namāmi r̥ṇamuktayē || 6 ||

dhūmrāmbaraṁ dhūmravarṇaṁ dhūmragandhānulēpanam |
hōmadhūmapriyaṁ dēvaṁ namāmi r̥ṇamuktayē || 7 ||

phālanētraṁ phālacandraṁ pāśāṅkuśadharaṁ vibhum |
cāmarālaṅkr̥taṁ dēvaṁ namāmi r̥ṇamuktayē || 8 ||

idaṁ tvr̥ṇaharaṁ stōtraṁ sandhyāyāṁ yaḥ paṭhēnnaraḥ |
ṣaṇmāsābhyantarēṇaiva r̥ṇamuktō bhaviṣyati || 9 ||

iti r̥ṇavimōcana mahāgaṇapati stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Runa Vimochana Ganapati Stotram – śrī r̥ṇavimōcana mahāgaṇapati stōtram

Leave a Reply

error: Not allowed