Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
smarāmi dēvadēvēśaṁ vakratuṇḍaṁ mahābalam |
ṣaḍakṣaraṁ kr̥pāsindhuṁ namāmi r̥ṇamuktayē || 1 ||
ēkākṣaraṁ hyēkadantaṁ ēkaṁ brahma sanātanam |
ēkamēvādvitīyaṁ ca namāmi r̥ṇamuktayē || 2 ||
mahāgaṇapatiṁ dēvaṁ mahāsattvaṁ mahābalam |
mahāvighnaharaṁ śambhōḥ namāmi r̥ṇamuktayē || 3 ||
kr̥ṣṇāmbaraṁ kr̥ṣṇavarṇaṁ kr̥ṣṇagandhānulēpanam |
kr̥ṣṇasarpōpavītaṁ ca namāmi r̥ṇamuktayē || 4 ||
raktāmbaraṁ raktavarṇaṁ raktagandhānulēpanam |
raktapuṣpapriyaṁ dēvaṁ namāmi r̥ṇamuktayē || 5 ||
pītāmbaraṁ pītavarṇaṁ pītagandhānulēpanam |
pītapuṣpapriyaṁ dēvaṁ namāmi r̥ṇamuktayē || 6 ||
dhūmrāmbaraṁ dhūmravarṇaṁ dhūmragandhānulēpanam |
hōmadhūmapriyaṁ dēvaṁ namāmi r̥ṇamuktayē || 7 ||
phālanētraṁ phālacandraṁ pāśāṅkuśadharaṁ vibhum |
cāmarālaṅkr̥taṁ dēvaṁ namāmi r̥ṇamuktayē || 8 ||
idaṁ tvr̥ṇaharaṁ stōtraṁ sandhyāyāṁ yaḥ paṭhēnnaraḥ |
ṣaṇmāsābhyantarēṇaiva r̥ṇamuktō bhaviṣyati || 9 ||
iti r̥ṇavimōcana mahāgaṇapati stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Meaning of firt sentences and 11th to down sentences