stōtranidhi → śrī śiva stōtrāṇi → śrī śivamaṅgalāṣṭakam bhavāya candracūḍāya nirguṇāya guṇātmanē | kālakālāya rudrāya nīlagrīvāya maṅgalam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → mr̥tasañjīvana stōtram ēvamārādhya gaurīśaṁ dēvaṁ mr̥tyuñjayēśvaram | mr̥tasañjīvanaṁ nāmnā kavacaṁ prajapēt sadā || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva ṣaḍakṣara stōtram 1| rudrayāmalē ---------------- ōṁkāraṁ bindusamyuktaṁ nityaṁ dhyāyanti yōginaḥ | kāmadaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī mahēśvara pañcaratna stōtram prātaḥ smarāmi paramēśvaravaktrapadmaṁ phālākṣikīlapariśōṣitapañcabāṇam |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī aṣṭalakṣmī stōtram ādilakṣmī - sumanasavandita sundari mādhavi candrasahōdari hēmamayē munigaṇavandita mōkṣapradāyini...
stōtranidhi → śrī śiva stōtrāṇi → mahā mr̥tyuñjaya stōtram rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim | namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati ||...
stōtranidhi → śrī śiva stōtrāṇi → bilvāṣṭakam 1 tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudham | trijanmapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → pradōṣastōtrāṣṭakam satyaṁ bravīmi paralōkahitaṁ bravīmi sāraṁ bravīmyupaniṣaddhr̥dayaṁ bravīmi |...
stōtranidhi → śrī śiva stōtrāṇi → dvādaśa jyōtirliṅgāni saurāṣṭrē sōmanāthaṁ ca śrīśailē mallikārjunam | ujjayinyāṁ mahākālamōṅkāramamalēśvaram || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → dāridryadahana śiva stōtram viśvēśvarāya narakārṇavatāraṇāya karṇāmr̥tāya śaśiśēkharadhāraṇāya | karpūrakāntidhavalāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī candraśēkharāṣṭakam candraśēkhara candraśēkhara candraśēkhara pāhi mām | candraśēkhara candraśēkhara candraśēkhara rakṣa...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya pañcaratnam ṣaḍānanaṁ candanalēpitāṅgaṁ mahōrasaṁ divyamayūravāhanam | rudrasyasūnuṁ suralōkanāthaṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya aṣṭakam (karāvalamba stōtram) hē svāminātha karuṇākara dīnabandhō śrīpārvatīśamukhapaṅkajapadmabandhō |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stavaḥ brahmaviṣṇumahēśā ūcuḥ | ajaṁ nirvikalpaṁ nirākāramēkaṁ nirānandamadvaitamānandapūrṇam | paraṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī saṅkaṭanāśana gaṇēśa stōtram nārada uvāca | praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam | bhaktāvāsaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanāyakāṣṭakam ēkadantaṁ mahākāyaṁ taptakāñcanasannibham | lambōdaraṁ viśālākṣaṁ vandē:'haṁ gaṇanāyakam ||...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā triśatī stōtram asya śrīlalitā triśatīstōtra mahāmantrasya, bhagavān hayagrīva r̥ṣiḥ, anuṣṭup chandaḥ,...
hayagrīva uvāca | ityēvaṁ tē mayākhyātaṁ dēvyā nāmaśatatrayam | rahasyātirahasyatvādgōpanīyaṁ tvayā munē || 1 || śivavarṇāni nāmāni śrīdēvyā kathitāni hi |...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā triśatī stōtram - pūrvapīṭhikā agastya uvāca | hayagrīva dayāsindhō bhagavan śiṣyavatsala | tvattaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu sahasranāma stōtram - uttarapīṭhika uttaranyāsaḥ || śrī bhīṣma uvāca- itīdaṁ kīrtanīyasya kēśavasya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu sahasranāma stōtram śrī viṣṇu sahasranāma stōtram || pūrvapīṭhikā || śuklāmbaradharaṁ viṣṇuṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇusahasranāma stōtram - pūrvapīṭhika śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam | prasannavadanaṁ dhyāyēt...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā sahasranāma stōtram - uttarapīṭhikā hayagrīva uvāca | ityētannāmasāhasraṁ kathitaṁ tē ghaṭōdbhava | rahasyānāṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā sahasranāma stōtram asya śrīlalitāsahasranāmastōtramahāmantrasya vaśinyādivāgdēvatā r̥ṣayaḥ, anuṣṭup chandaḥ,...