Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādilakṣmī –
sumanasavandita sundari mādhavi candrasahōdari hēmamayē
munigaṇavandita mōkṣapradāyini mañjulabhāṣiṇi vēdanutē |
paṅkajavāsini dēvasupūjita sadguṇavarṣiṇi śāntiyutē
jaya jaya hē madhusūdanakāmini ādilakṣmi sadā pālaya mām || 1 ||
dhānyalakṣmī –
ayi kalikalmaṣanāśini kāmini vaidikarūpiṇi vēdamayē
kṣīrasamudbhava maṅgalarūpiṇi mantranivāsini mantranutē |
maṅgaladāyini ambujavāsini dēvagaṇāśrita pādayutē
jaya jaya hē madhusūdanakāmini dhānyalakṣmi sadā pālaya mām || 2 ||
dhairyalakṣmī –
jaya varavarṇini vaiṣṇavi bhārgavi mantrasvarūpiṇi mantramayē
suragaṇapūjita śīghraphalaprada jñānavikāsini śāstranutē |
bhavabhayahāriṇi pāpavimōcani sādhujanāśrita pādayutē
jaya jaya hē madhusūdanakāmini dhairyalakṣmi sadā pālaya mām || 3 ||
gajalakṣmī –
jaya jaya durgatināśini kāmini sarvaphalaprada śāstramayē
rathagaja turagapadādi samāvr̥ta parijanamaṇḍita lōkanutē |
harihara brahma supūjita sēvita tāpanivāraṇa pādayutē
jaya jaya hē madhusūdanakāmini gajalakṣmi rūpēṇa pālaya mām || 4 ||
santānalakṣmī –
ayi khagavāhini mōhini cakriṇi rāgavivardhini jñānamayē
guṇagaṇavāridhi lōkahitaiṣiṇi svarasaptabhūṣita gānanutē |
sakala surāsura dēvamunīśvara mānava vandita pādayutē
jaya jaya hē madhusūdanakāmini santānalakṣmi sadā pālaya mām || 5 ||
vijayalakṣmī –
jaya kamalāsani sadgatidāyini jñānavikāsini gānamayē
anudinamarcita kuṅkumadhūsarabhūṣita vāsita vādyanutē |
kanakadharāstuti vaibhava vandita śaṅkara dēśika mānyapadē
jaya jaya hē madhusūdanakāmini vijayalakṣmi sadā pālaya mām || 6 ||
vidyālakṣmī –
praṇata surēśvari bhārati bhārgavi śōkavināśini ratnamayē
maṇimayabhūṣita karṇavibhūṣaṇa śāntisamāvr̥ta hāsyamukhē |
navanidhidāyini kalimalahāriṇi kāmita phalaprada hastayutē
jaya jaya hē madhusūdanakāmini vidyālakṣmi sadā pālaya mām || 7 ||
dhanalakṣmī –
dhimidhimi dhindhimi dhindhimi dhindhimi dundubhināda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma śaṅkhanināda suvādyanutē |
vēdapurāṇētihāsa supūjita vaidikamārga pradarśayutē
jaya jaya hē madhusūdanakāmini dhanalakṣmi rūpēṇa pālaya mām || 8 ||
iti aṣṭalakṣmī stōtram |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.