Maheshwara Pancharatna Stotram – śrī mahēśvara pañcaratna stōtram


prātaḥ smarāmi paramēśvaravaktrapadmaṁ
phālākṣikīlapariśōṣitapañcabāṇam |
bhasmatripuṇḍraracitaṁ phaṇikuṇḍalāḍhyaṁ
kundēnducandanasudhārasamandahāsam || 1 ||

prātarbhajāmi paramēśvarabāhudaṇḍān
khaṭvāṅgaśūlahariṇāhipinākayuktān |
gaurīkapōlakucarañjitapatrarēkhān
sauvarṇakaṅkaṇamaṇidyutibhāsamānān || 2 ||

prātarnamāmi paramēśvarapādapadmaṁ
padmōdbhavāmaramunīndramanōnivāsam |
padmākṣanētrasarasīruha pūjanīyaṁ
padmāṅkuśadhvajasarōruhalāñchanāḍhyam || 3 ||

prātaḥ smarāmi paramēśvarapuṇyamūrtiṁ
karpūrakundadhavalaṁ gajacarmacēlam |
gaṅgādharaṁ ghanakapardivibhāsamānaṁ
kātyāyanītanuvibhūṣitavāmabhāgam || 4 ||

prātaḥ smarāmi paramēśvarapuṇyanāma
śrēyaḥ pradaṁ sakaladuḥkhavināśahētum |
saṁsāratāpaśamanaṁ kalikalmaṣaghnaṁ
gōkōṭidānaphaladaṁ smaraṇēna puṁsām || 5 ||

śrīpañcaratnāni mahēśvarasya
bhaktyā paṭhēdyaḥ prayataḥ prabhātē |
āyuṣyamārōgyamanēkabhōgān
prāpnōti kaivalyapadaṁ durāpam || 6 ||

iti śrīmacchaṅkarācārya kr̥taṁ mahēśvara pañcaratna stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed