Shiva shadakshara stotram – śrī śiva ṣaḍakṣara stōtram


1| rudrayāmalē
—————-

ōṁkāraṁ bindusamyuktaṁ nityaṁ dhyāyanti yōginaḥ |
kāmadaṁ mōkṣadaṁ caiva ōṅkārāya namō namaḥ || 1 ||

namanti r̥ṣayō dēvā namantyapsarasāṁ gaṇāḥ |
narā namanti dēvēśaṁ nakārāya namō namaḥ || 2 ||

mahādēvaṁ mahātmānaṁ mahādhyānaparāyaṇam |
mahāpāpaharaṁ dēvaṁ makārāya namō namaḥ || 3 ||

śivaṁ śāntaṁ jagannāthaṁ lōkānugrahakārakam |
śivamēkapadaṁ nityaṁ śikārāya namō namaḥ || 4 ||

vāhanaṁ vr̥ṣabhō yasya vāsukiḥ kaṇṭhabhūṣaṇam |
vāmē śaktidharaṁ dēvaṁ vakārāya namō namaḥ || 5 ||

yatra yatra sthitō dēvaḥ sarvavyāpī mahēśvaraḥ |
yō guruḥ sarvadēvānāṁ yakārāya namō namaḥ || 6 ||

ṣaḍakṣaramidaṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna saha mōdatē || 7 ||

2| śrīmacchaṅkarācārya kr̥taṁ
—————————

ōṁkāraṁ bindusamyuktaṁ nityaṁ dhyāyanti yōginaḥ |
kāmadaṁ mōkṣadaṁ tasmādōṅkārāya namō namaḥ || 1 ||

ōṁ naṁ,
namanti munayassarvē namantyapsarasāṁ gaṇāḥ |
narāṇāmādidēvāya nakārāya namō namaḥ || 2 ||

ōṁ maṁ,
mahattattvaṁ mahādēvapriyaṁ jñānapradaṁ param |
mahāpāpaharaṁ tasmānmakārāya namō namaḥ || 3 ||

ōṁ śiṁ,
śivaṁ śāntaṁ śivākāraṁ śivānugrahakāraṇam |
mahāpāpaharaṁ tasmācchikārāya namō namaḥ || 4 ||

ōṁ vāṁ,
vāhanaṁ vr̥ṣabhō yasya vāsukiḥ kaṇṭhabhūṣaṇam |
vāmē śaktidharaṁ dēvaṁ vakārāya namō namaḥ || 5 ||

ōṁ yaṁ,
yakārē saṁsthitō dēvō yakāraṁ paramaṁ śubham |
yaṁ nityaṁ paramānandaṁ yakārāya namō namaḥ || 6 ||

yaḥ kṣīrāmbudhi manthanōdbhava mahāhālāhalaṁ bhīkaraṁ
dr̥ṣṭvā tatrapalāyitāssuragaṇānnārāyaṇādīntadā |
sampītvā paripālayajjagadidaṁ viśvādhikaṁ śaṅkaraṁ
sēvyō nassakalāpadāṁ pariharankailāsavāsī vibhuḥ || 7 ||

ṣaḍakṣaramidaṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
tasya mr̥tyubhayaṁ nāsti hyapamr̥tyubhayaṁ kutaḥ || 8 ||

yatkr̥tyaṁ tannakr̥taṁ
yadakr̥tyaṁ kr̥tyavattadācaritam |
ubhayōḥ prāyaścittaṁ
śiva tava nāmākṣaradvayōccaritam || 9 ||

śivaśivēti śivēti śivēti vā
bhavabhavēti bhavēti bhavēti vā |
haraharēti harēti harēti vā
bhajamanaśśivamēva nirantaram || 10 ||

iti śrīmacchaṅkaracāryakr̥ta śivaṣaḍakṣarīstōtraṁ sampūrṇam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed