Mritasanjeevani stotram – mr̥tasañjīvana stōtram


ēvamārādhya gaurīśaṁ dēvaṁ mr̥tyuñjayēśvaram |
mr̥tasañjīvanaṁ nāmnā kavacaṁ prajapēt sadā || 1 ||

sārātsārataraṁ puṇyaṁ guhyādguhyataraṁ śubham |
mahādēvasya kavacaṁ mr̥tasañjīvanāmakam || 2 ||

samāhitamanā bhūtvā śr̥ṇuṣva kavacaṁ śubham |
śr̥tvaitaddivya kavacaṁ rahasyaṁ kuru sarvadā || 3 ||

varābhayakarō yajvā sarvadēvaniṣēvitaḥ |
mr̥tyuñjayō mahādēvaḥ prācyāṁ māṁ pātu sarvadā || 4 ||

dadhānaḥ śaktimabhayāṁ trimukhaṁ ṣaḍbhujaḥ prabhuḥ |
sadāśivō:’gnirūpī māmāgnēyyāṁ pātu sarvadā || 5 ||

aṣṭādaśabhujōpētō daṇḍābhayakarō vibhuḥ |
yamarūpī mahādēvō dakṣiṇasyāṁ sadāvatu || 6 ||

khaḍgābhayakarō dhīrō rakṣōgaṇaniṣēvitaḥ |
rakṣōrūpī mahēśō māṁ nairr̥tyāṁ sarvadāvatu || 7 ||

pāśābhayabhujaḥ sarvaratnākaraniṣēvitaḥ |
varuṇātmā mahādēvaḥ paścimē māṁ sadāvatu || 8 ||

gadābhayakaraḥ prāṇanāyakaḥ sarvadāgatiḥ |
vāyavyāṁ mārutātmā māṁ śaṅkaraḥ pātu sarvadā || 9 ||

śaṅkhābhayakarasthō māṁ nāyakaḥ paramēśvaraḥ |
sarvātmāntaradigbhāgē pātu māṁ śaṅkaraḥ prabhuḥ || 10 ||

śūlābhayakaraḥ sarvavidyānāmadhināyakaḥ |
īśānātmā tathaiśānyāṁ pātu māṁ paramēśvaraḥ || 11 ||

ūrdhvabhāgē brahmarūpī viśvātmādhaḥ sadāvatu |
śirō mē śaṅkaraḥ pātu lalāṭaṁ candraśēkharaḥ || 12 ||

bhrūmadhyaṁ sarvalōkēśastrinētrō lōcanē:’vatu |
bhrūyugmaṁ giriśaḥ pātu karṇau pātu mahēśvaraḥ || 13 ||

nāsikāṁ mē mahādēva ōṣṭhau pātu vr̥ṣadhvajaḥ |
jihvāṁ mē dakṣiṇāmūrtirdantānmē giriśō:’vatu || 14 ||

mr̥tyuñjayō mukhaṁ pātu kaṇṭhaṁ mē nāgabhūṣaṇaḥ |
pināki matkarau pātu triśūli hr̥dayaṁ mama || 15 ||

pañcavaktraḥ stanau pātu udaraṁ jagadīśvaraḥ |
nābhiṁ pātu virūpākṣaḥ pārśvau mē pārvatīpatiḥ || 16 ||

kaṭadvayaṁ girīśō mē pr̥ṣṭhaṁ mē pramathādhipaḥ |
guhyaṁ mahēśvaraḥ pātu mamōrū pātu bhairavaḥ || 17 ||

jānunī mē jagaddhartā jaṅghē mē jagadambikā |
pādau mē satataṁ pātu lōkavandyaḥ sadāśivaḥ || 18 ||

giriśaḥ pātu mē bhāryāṁ bhavaḥ pātu sutānmama |
mr̥tyuñjayō mamāyuṣyaṁ cittaṁ mē gaṇanāyakaḥ || 19 ||

sarvāṅgaṁ mē sadā pātu kālakālaḥ sadāśivaḥ |
ētattē kavacaṁ puṇyaṁ dēvatānāṁ ca durlabham || 20 ||

mr̥tasañjīvanaṁ nāmnā mahādēvēna kīrtitam |
sahasrāvartanaṁ cāsya puraścaraṇamīritam || 21 ||

yaḥ paṭhēcchr̥ṇuyānnityaṁ śrāvayētsu samāhitaḥ |
sa kālamr̥tyuṁ nirjitya sadāyuṣyaṁ samaśnutē || 22 ||

hastēna vā yadā spr̥ṣṭvā mr̥taṁ sañjīvayatyasau |
ādhayōvyādhayastasya na bhavanti kadācana || 23 ||

kālamr̥tyumapi prāptamasau jayati sarvadā |
aṇimādiguṇaiśvaryaṁ labhatē mānavōttamaḥ || 24 ||

yuddhārambhē paṭhitvēdamaṣṭāviṁśativārakam |
yuddhamadhyē sthitaḥ śatruḥ sadyaḥ sarvairna dr̥śyatē || 25 ||

na brahmādīni cāstrāṇi kṣayaṁ kurvanti tasya vai |
vijayaṁ labhatē dēvayuddhamadhyē:’pi sarvadā || 26 ||

prātarutthāya satataṁ yaḥ paṭhētkavacaṁ śubham |
akṣayyaṁ labhatē saukhyamihalōkē paratra ca || 27 ||

sarvavyādhivinirmuktaḥ sarvarōgavivarjitaḥ |
ajarāmaraṇō bhūtvā sadā ṣōḍaśavārṣikaḥ || 28 ||

vicaratyakhilānlōkānprāpya bhōgāṁśca durlabhān |
tasmādidaṁ mahāgōpyaṁ kavacaṁ samudāhr̥tam || 29 ||

mr̥tasañjīvanaṁ nāmnā dēvatairapi durlabham || 30 ||

iti vasiṣṭha kr̥ta mr̥tasañjīvana kavaca stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed