Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhavāya candracūḍāya nirguṇāya guṇātmanē |
kālakālāya rudrāya nīlagrīvāya maṅgalam || 1 ||
vr̥ṣārūḍhāya bhīmāya vyāghracarmāmbarāya ca |
paśūnāṁ patayē tubhyaṁ gaurīkāntāya maṅgalam || 2 ||
bhasmōddhūlitadēhāya vyālayajñōpavītinē |
rudrākṣamālābhūṣāya vyōmakēśāya maṅgalam || 3 ||
sūryacandrāgninētrāya namaḥ kailāsavāsinē |
saccidānandarūpāya pramathēśāya maṅgalam || 4 ||
mr̥tyuñjayāya sāmbāya sr̥ṣṭisthityantakāriṇē |
tryambakāya suśāntāya trilōkēśāya maṅgalam || 5 ||
gaṅgādharāya sōmāya namō hariharātmanē |
ugrāya tripuraghnāya vāmadēvāya maṅgalam || 6 ||
sadyōjātāya śarvāya bhavyajñānapradāyinē |
īśānāya namastubhyaṁ pañcavaktrāya maṅgalam || 7 ||
sadāśivasvarūpāya namastatpuruṣāya ca |
aghōrāya ca ghōrāya mahādēvāya maṅgalam || 8 ||
śrīcāmuṇḍāprēritēna racitaṁ maṅgalāspadam |
tasyābhīṣṭapradaṁ śambhōḥ yaḥ paṭhēnmaṅgalāṣṭakam || 9 ||
iti śrī śivamaṅgalāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.