Shiva mangalashtakam – śrī śivamaṅgalāṣṭakam


bhavāya candracūḍāya nirguṇāya guṇātmanē |
kālakālāya rudrāya nīlagrīvāya maṅgalam || 1 ||

vr̥ṣārūḍhāya bhīmāya vyāghracarmāmbarāya ca |
paśūnāṁ patayē tubhyaṁ gaurīkāntāya maṅgalam || 2 ||

bhasmōddhūlitadēhāya vyālayajñōpavītinē |
rudrākṣamālābhūṣāya vyōmakēśāya maṅgalam || 3 ||

sūryacandrāgninētrāya namaḥ kailāsavāsinē |
saccidānandarūpāya pramathēśāya maṅgalam || 4 ||

mr̥tyuñjayāya sāmbāya sr̥ṣṭisthityantakāriṇē |
tryambakāya suśāntāya trilōkēśāya maṅgalam || 5 ||

gaṅgādharāya sōmāya namō hariharātmanē |
ugrāya tripuraghnāya vāmadēvāya maṅgalam || 6 ||

sadyōjātāya śarvāya bhavyajñānapradāyinē |
īśānāya namastubhyaṁ pañcavaktrāya maṅgalam || 7 ||

sadāśivasvarūpāya namastatpuruṣāya ca |
aghōrāya ca ghōrāya mahādēvāya maṅgalam || 8 ||

śrīcāmuṇḍāprēritēna racitaṁ maṅgalāspadam |
tasyābhīṣṭapradaṁ śambhōḥ yaḥ paṭhēnmaṅgalāṣṭakam || 9 ||

iti śrī śivamaṅgalāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed