Ashtadasa sakthi peeta stotram – aṣṭādaśaśaktipīṭha stōtram


laṅkāyāṁ śāṅkarīdēvī kāmākṣī kāñcikāpurē |
pradyumnē śr̥ṅkhalādēvī cāmuṇḍī krauñcapaṭ-ṭaṇē || 1 ||

alampurē jōgulāmbā śrīśailē bhramarāmbikā |
kōlhāpurē mahālakṣmī muhuryē ēkavīrikā || 2 ||

ujjayinyāṁ mahākālī pīṭhikyāṁ puruhūtikā |
ōḍhyāyāṁ girijādēvī māṇikyā dakṣavāṭakē || 3 ||

harikṣētrē kāmarūpā prayāgē mādhavēśvarī |
jvālāyāṁ vaiṣṇavīdēvī gayā māṅgalyagaurikā || 4 ||

vārāṇasyāṁ viśālākṣī kāśmīrēṣu sarasvatī |
aṣṭādaśa supīṭhāni yōgināmapi durlabham || 5 ||

sāyaṅkālē paṭhēnnityaṁ sarvaśatruvināśanam |
sarvarōgaharaṁ divyaṁ sarvasampatkaraṁ śubham || 6 ||

iti aṣṭādaśa śaktipīṭha stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed