Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaṭāṭavī galajjala pravāha pāvitasthalē
galēvalambya lambitāṁ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanōtu naḥ śivaḥ śivam || 1 ||
jaṭākaṭāhasambhramabhramannilimpanirjharī
vilōlavīcivallarī virājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭa paṭ-ṭapāvakē
kiśōracandraśēkharē ratiḥ pratikṣaṇaṁ mama || 2 ||
dharādharēndra nandinī vilāsabandhu bandhura
sphuraddiganta santati pramōda mānamānasē |
kr̥pākaṭākṣadhōraṇī niruddha durdharāpadi
kvaciddigambarē manōvinōdamētu vastuni || 3 ||
jaṭābhujaṅga piṅgala sphuratphaṇā maṇiprabhā
kadamba kuṅkuma drava pralipta digvadhūmukhē |
madāndha sindhura sphurattvaguttarīyamēdurē
manō vinōdamadbhutaṁ bibhartu bhūtabhartari || 4 ||
sahasralōcana prabhr̥tyaśēṣalēkha śēkhara
prasūnadhūli dhōraṇī vidhūsarāṅghri pīṭhabhūḥ |
bhujaṅgarājamālayā nibaddha jāṭajūṭakaḥ
śriyai cirāya jāyatāṁ cakōrabandhu śēkharaḥ || 5 ||
lalāṭa catvarajvaladdhanañjaya sphuliṅgabhā
nipīta pañcasāyakaṁ namannilimpanāyakam |
sudhāmayūkhalēkhayā virājamāna śēkharaṁ
mahākapāli sampadē śirōjaṭālamastu naḥ || 6 ||
karāla phālapaṭ-ṭikā dhagaddhagaddhagajjvala-
-ddhanañjayāhutīkr̥ta pracaṇḍa pañcasāyakē |
dharādharēndra nandinī kucāgra citrapatraka-
-prakalpanaikaśilpini trilōcanē ratirmama || 7 ||
navīnamēghamaṇḍalī niruddha durdhara sphurat
kuhū niśīthinī tamaḥ prabandha baddha kandharaḥ |
nilimpa nirjharīdharastanōtu kr̥ttisindhuraḥ
kalānidhāna bandhuraḥ śriyaṁ jagaddhurandharaḥ || 8 ||
praphulla nīla paṅkaja prapañca kālimaprabhā-
-valambi kaṇṭha kandalī ruci prabaddha kandharam |
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāndhakacchidaṁ tamantakacchidaṁ bhajē || 9 ||
akharva sarvamaṅgalā kalākadambamañjarī
rasapravāha mādhurī vijr̥mbhaṇā madhuvratam |
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhajē || 10 ||
jayatvadabhra vibhrama bhramadbhujaṅgamaśvasa-
-dvinirgamat kramasphurat karāla phālahavyavāṭ |
dhimiddhimiddhimidhvanan mr̥daṅga tuṅga maṅgala-
-dhvanikrama pravartita pracaṇḍa tāṇḍavaḥ śivaḥ || 11 ||
dr̥ṣadvicitra talpayōrbhujaṅga mauktika srajō-
-rgariṣṭha ratnalōṣṭhayōḥ suhr̥dvipakṣa pakṣayōḥ |
tr̥ṇāravinda cakṣuṣōḥ prajāmahī mahēndrayōḥ
samapravr̥ttikaḥ kadā sadāśivaṁ bhajāmyaham || 12 ||
kadā nilimpanirjharī nikuñjakōṭarē vasan
vimukta durmatiḥ sadā śirasthamañjaliṁ vahan |
vilōla lōlalōcanō lalāmaphālalagnakaḥ
śivēti mantramuccaran kadā sukhī bhavāmyaham || 13 ||
imaṁ hi nityamēvamuktamuttamōttamaṁ stavaṁ
paṭhan smaran bruvannarō viśuddhimēti santatam |
harē gurau subhaktimāśu yāti nānyathā gatiṁ
vimōhanaṁ hi dēhināṁ suśaṅkarasya cintanam || 14 ||
pūjāvasānasamayē daśavaktragītaṁ
yaḥ śambhupūjanaparaṁ paṭhati pradōṣē |
tasya sthirāṁ rathagajēndra turaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhīṁ pradadāti śambhuḥ || 15 ||
iti śrīdaśakaṇṭharāvaṇa viracitaṁ śrī śiva tāṇḍava stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.