Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaṭāṭavī galajjala pravāha pāvitasthalē
galēvalambya lambitāṁ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanōtu naḥ śivaḥ śivam || 1 ||
jaṭākaṭāhasambhramabhramannilimpanirjharī
vilōlavīcivallarī virājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭa paṭ-ṭapāvakē
kiśōracandraśēkharē ratiḥ pratikṣaṇaṁ mama || 2 ||
dharādharēndra nandinī vilāsabandhu bandhura
sphuraddiganta santati pramōda mānamānasē |
kr̥pākaṭākṣadhōraṇī niruddha durdharāpadi
kvaciddigambarē manōvinōdamētu vastuni || 3 ||
jaṭābhujaṅga piṅgala sphuratphaṇā maṇiprabhā
kadamba kuṅkuma drava pralipta digvadhūmukhē |
madāndha sindhura sphurattvaguttarīyamēdurē
manō vinōdamadbhutaṁ bibhartu bhūtabhartari || 4 ||
sahasralōcana prabhr̥tyaśēṣalēkha śēkhara
prasūnadhūli dhōraṇī vidhūsarāṅghri pīṭhabhūḥ |
bhujaṅgarājamālayā nibaddha jāṭajūṭakaḥ
śriyai cirāya jāyatāṁ cakōrabandhu śēkharaḥ || 5 ||
lalāṭa catvarajvaladdhanañjaya sphuliṅgabhā
nipīta pañcasāyakaṁ namannilimpanāyakam |
sudhāmayūkhalēkhayā virājamāna śēkharaṁ
mahākapāli sampadē śirōjaṭālamastu naḥ || 6 ||
karāla phālapaṭ-ṭikā dhagaddhagaddhagajjvala-
-ddhanañjayāhutīkr̥ta pracaṇḍa pañcasāyakē |
dharādharēndra nandinī kucāgra citrapatraka-
-prakalpanaikaśilpini trilōcanē ratirmama || 7 ||
navīnamēghamaṇḍalī niruddha durdhara sphurat
kuhū niśīthinī tamaḥ prabandha baddha kandharaḥ |
nilimpa nirjharīdharastanōtu kr̥ttisindhuraḥ
kalānidhāna bandhuraḥ śriyaṁ jagaddhurandharaḥ || 8 ||
praphulla nīla paṅkaja prapañca kālimaprabhā-
-valambi kaṇṭha kandalī ruci prabaddha kandharam |
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāndhakacchidaṁ tamantakacchidaṁ bhajē || 9 ||
akharva sarvamaṅgalā kalākadambamañjarī
rasapravāha mādhurī vijr̥mbhaṇā madhuvratam |
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhajē || 10 ||
jayatvadabhra vibhrama bhramadbhujaṅgamaśvasa-
-dvinirgamat kramasphurat karāla phālahavyavāṭ |
dhimiddhimiddhimidhvanan mr̥daṅga tuṅga maṅgala-
-dhvanikrama pravartita pracaṇḍa tāṇḍavaḥ śivaḥ || 11 ||
dr̥ṣadvicitra talpayōrbhujaṅga mauktika srajō-
-rgariṣṭha ratnalōṣṭhayōḥ suhr̥dvipakṣa pakṣayōḥ |
tr̥ṇāravinda cakṣuṣōḥ prajāmahī mahēndrayōḥ
samapravr̥ttikaḥ kadā sadāśivaṁ bhajāmyaham || 12 ||
kadā nilimpanirjharī nikuñjakōṭarē vasan
vimukta durmatiḥ sadā śirasthamañjaliṁ vahan |
vilōla lōlalōcanō lalāmaphālalagnakaḥ
śivēti mantramuccaran kadā sukhī bhavāmyaham || 13 ||
imaṁ hi nityamēvamuktamuttamōttamaṁ stavaṁ
paṭhan smaran bruvannarō viśuddhimēti santatam |
harē gurau subhaktimāśu yāti nānyathā gatiṁ
vimōhanaṁ hi dēhināṁ suśaṅkarasya cintanam || 14 ||
pūjāvasānasamayē daśavaktragītaṁ
yaḥ śambhupūjanaparaṁ paṭhati pradōṣē |
tasya sthirāṁ rathagajēndra turaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhīṁ pradadāti śambhuḥ || 15 ||
iti śrīdaśakaṇṭharāvaṇa viracitaṁ śrī śiva tāṇḍava stōtram |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.