Shiva tandava stotram – śrī śiva tāṇḍava stōtram


jaṭāṭavī galajjala pravāha pāvitasthalē
galēvalambya lambitāṁ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanōtu naḥ śivaḥ śivam || 1 ||

jaṭākaṭāhasambhramabhramannilimpanirjharī
vilōlavīcivallarī virājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭa paṭ-ṭapāvakē
kiśōracandraśēkharē ratiḥ pratikṣaṇaṁ mama || 2 ||

dharādharēndra nandinī vilāsabandhu bandhura
sphuraddiganta santati pramōda mānamānasē |
kr̥pākaṭākṣadhōraṇī niruddha durdharāpadi
kvaciddigambarē manōvinōdamētu vastuni || 3 ||

jaṭābhujaṅga piṅgala sphuratphaṇā maṇiprabhā
kadamba kuṅkuma drava pralipta digvadhūmukhē |
madāndha sindhura sphurattvaguttarīyamēdurē
manō vinōdamadbhutaṁ bibhartu bhūtabhartari || 4 ||

sahasralōcana prabhr̥tyaśēṣalēkha śēkhara
prasūnadhūli dhōraṇī vidhūsarāṅghri pīṭhabhūḥ |
bhujaṅgarājamālayā nibaddha jāṭajūṭakaḥ
śriyai cirāya jāyatāṁ cakōrabandhu śēkharaḥ || 5 ||

lalāṭa catvarajvaladdhanañjaya sphuliṅgabhā
nipīta pañcasāyakaṁ namannilimpanāyakam |
sudhāmayūkhalēkhayā virājamāna śēkharaṁ
mahākapāli sampadē śirōjaṭālamastu naḥ || 6 ||

karāla phālapaṭ-ṭikā dhagaddhagaddhagajjvala-
-ddhanañjayāhutīkr̥ta pracaṇḍa pañcasāyakē |
dharādharēndra nandinī kucāgra citrapatraka-
-prakalpanaikaśilpini trilōcanē ratirmama || 7 ||

navīnamēghamaṇḍalī niruddha durdhara sphurat
kuhū niśīthinī tamaḥ prabandha baddha kandharaḥ |
nilimpa nirjharīdharastanōtu kr̥ttisindhuraḥ
kalānidhāna bandhuraḥ śriyaṁ jagaddhurandharaḥ || 8 ||

praphulla nīla paṅkaja prapañca kālimaprabhā-
-valambi kaṇṭha kandalī ruci prabaddha kandharam |
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāndhakacchidaṁ tamantakacchidaṁ bhajē || 9 ||

akharva sarvamaṅgalā kalākadambamañjarī
rasapravāha mādhurī vijr̥mbhaṇā madhuvratam |
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhajē || 10 ||

jayatvadabhra vibhrama bhramadbhujaṅgamaśvasa-
-dvinirgamat kramasphurat karāla phālahavyavāṭ |
dhimiddhimiddhimidhvanan mr̥daṅga tuṅga maṅgala-
-dhvanikrama pravartita pracaṇḍa tāṇḍavaḥ śivaḥ || 11 ||

dr̥ṣadvicitra talpayōrbhujaṅga mauktika srajō-
-rgariṣṭha ratnalōṣṭhayōḥ suhr̥dvipakṣa pakṣayōḥ |
tr̥ṇāravinda cakṣuṣōḥ prajāmahī mahēndrayōḥ
samapravr̥ttikaḥ kadā sadāśivaṁ bhajāmyaham || 12 ||

kadā nilimpanirjharī nikuñjakōṭarē vasan
vimukta durmatiḥ sadā śirasthamañjaliṁ vahan |
vilōla lōlalōcanō lalāmaphālalagnakaḥ
śivēti mantramuccaran kadā sukhī bhavāmyaham || 13 ||

imaṁ hi nityamēvamuktamuttamōttamaṁ stavaṁ
paṭhan smaran bruvannarō viśuddhimēti santatam |
harē gurau subhaktimāśu yāti nānyathā gatiṁ
vimōhanaṁ hi dēhināṁ suśaṅkarasya cintanam || 14 ||

pūjāvasānasamayē daśavaktragītaṁ
yaḥ śambhupūjanaparaṁ paṭhati pradōṣē |
tasya sthirāṁ rathagajēndra turaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhīṁ pradadāti śambhuḥ || 15 ||

iti śrīdaśakaṇṭharāvaṇa viracitaṁ śrī śiva tāṇḍava stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed