Maha mrityunjaya stotram – mahā mr̥tyuñjaya stōtram


rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 1 ||

nīlakaṇṭhaṁ kālamūrtiṁ kālajñaṁ kālanāśanam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 2 ||

nīlakaṇṭhaṁ virūpākṣaṁ nirmalaṁ nilayapradam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 3 ||

vāmadēvaṁ mahādēvaṁ lōkanāthaṁ jagadgurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 4 ||

dēvadēvaṁ jagannāthaṁ dēvēśaṁ vr̥ṣabhadhvajam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 5 ||

gaṅgādharaṁ mahādēvaṁ sarvābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 6 ||

tryakṣaṁ caturbhujaṁ śāntaṁ jaṭāmakuṭadhāriṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 7 ||

bhasmōddhūlitasarvāṅgaṁ nāgābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 8 ||

anantamavyayaṁ śāntaṁ akṣamālādharaṁ haram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 9 ||

ānandaṁ paramaṁ nityaṁ kaivalyapadadāyinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 10 ||

ardhanārīśvaraṁ dēvaṁ pārvatīprāṇanāyakam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 11 ||

pralayasthitikartāramādikartāramīśvaram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 12 ||

vyōmakēśaṁ virūpākṣaṁ candrārdhakr̥taśēkharam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 13 ||

gaṅgādharaṁ śaśidharaṁ śaṅkaraṁ śūlapāṇinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 14 ||

anāthaḥ paramānandaṁ kaivalyaḥpadagāminam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 15 ||

svargāpavargadātāraṁ sr̥ṣṭisthityantakāraṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 16 ||

kalpāyurdēhi mē puṇyaṁ yāvadāyurarōgatām |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 17 ||

śivēśānāṁ mahādēvaṁ vāmadēvaṁ sadāśivam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 18 ||

utpattisthitisaṁhārakartāramīśvaraṁ gurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 19 ||

mārkaṇḍēyakr̥taṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
tasya mr̥tyubhayaṁ nāsti nāgnicaurabhayaṁ kvacit || 20 ||

śatāvartaṁ prakartavyaṁ saṅkaṭē kaṣṭanāśanam |
śucirbhūtvā paṭhēt stōtraṁ sarvasiddhipradāyakam || 21 ||

mr̥tyuñjaya mahādēva trāhi māṁ śaraṇāgatam |
janmamr̥tyujarārōgaiḥ pīḍitaṁ karmabandhanaiḥ || 22 ||

tāvakastvadgataḥ prāṇastvaccittō:’haṁ sadā mr̥ḍa |
iti vijñāpya dēvēśaṁ tryambakākhyamanaṁ japēt || 23 ||

namaḥ śivāya sāmbāya harayē paramātmanē |
praṇataklēśanāśāya yōgināṁ patayē namaḥ || 24 ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed