Bilvashtakam 1 – bilvāṣṭakam 1


tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudham |
trijanmapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||

triśākhairbilvapatraiśca hyacchidraiḥ kōmalaiḥ śubhaiḥ |
śivapūjāṁ kariṣyāmi ēkabilvaṁ śivārpaṇam || 2 ||

akhaṇḍabilvapatrēṇa pūjitē nandikēśvarē |
śuddhyanti sarvapāpēbhyaḥ ēkabilvaṁ śivārpaṇam || 3 ||

sālagrāmaśilāmēkāṁ jātu viprāya yō:’rpayēt |
sōmayajñamahāpuṇyaṁ ēkabilvaṁ śivārpaṇam || 4 ||

dantikōṭisahasrāṇi vājapēyaśatāni ca |
kōṭikanyāmahādānāṁ ēkabilvaṁ śivārpaṇam || 5 ||

pārvatyāḥ svēdasañjātaṁ mahādēvasya ca priyam |
bilvavr̥kṣaṁ namasyāmi ēkabilvaṁ śivārpaṇam || 6 ||

darśanaṁ bilvavr̥kṣasya sparśanaṁ pāpanāśanam |
aghōrapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 7 ||

mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya ēkabilvaṁ śivārpaṇam || 8 ||

bilvāṣṭakamidaṁ puṇyaṁ yaḥ paṭhēcchivasannidhau |
sarvapāpavinirmuktaḥ śivalōkamavāpnuyāt || 9 ||

iti bilvāṣṭakam ||


See more śrī śiva stotras for chanting. See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed