Pradoshastotra ashtakam – pradōṣastōtrāṣṭakam


satyaṁ bravīmi paralōkahitaṁ bravīmi
sāraṁ bravīmyupaniṣaddhr̥dayaṁ bravīmi |
saṁsāramulbaṇamasāramavāpya jantōḥ
sārō:’yamīśvarapadāmburuhasya sēvā || 1 ||

yē nārcayanti giriśaṁ samayē pradōṣē
yē nārcitaṁ śivamapi praṇamanti cānyē |
ētatkathāṁ śrutipuṭairna pibanti mūḍhā-
-stē janmajanmasu bhavanti narā daridrāḥ || 2 ||

yē vai pradōṣasamayē paramēśvarasya
kurvantyananyamanasōṅghrisarōjapūjām |
nityaṁ pravr̥ddhadhanadhānyakalatraputra-
-saubhāgyasampadadhikāsta ihaiva lōkē || 3 ||

kailāsaśailabhavanē trijagajjanitrīṁ
gaurīṁ nivēśya kanakāñcitaratnapīṭhē |
nr̥tyaṁ vidhātumabhivāñchati śūlapāṇau
dēvāḥ pradōṣasamayē:’nubhajanti sarvē || 4 ||

vāgdēvī dhr̥tavallakī śatamakhō vēṇuṁ dadhatpadmaja-
-stālōnnidrakarō ramā bhagavatī gēyaprayōgānvitā |
viṣṇuḥ sāndramr̥daṅgavādanapaṭurdēvāḥ samantāt sthitāḥ
sēvantē tamanu pradōṣasamayē dēvaṁ mr̥ḍānīpatim || 5 ||

gandharvayakṣapatagōragasiddhasādhyā
vidyādharāmaravarāpsarasāṁ gaṇāṁśca |
yē:’nyē trilōkanilayāḥ sahabhūtavargāḥ
prāptē pradōṣasamayē harapārśvasaṁsthāḥ || 6 ||

ataḥ pradōṣē śiva ēka ēva
pūjyō:’tha nānyē haripadmajādyāḥ |
tasminmahēśē vidhinējyamānē
sarvē prasīdanti surādhināthāḥ || 7 ||

ēṣa tē tanayaḥ pūrvajanmani brāhmaṇōttamaḥ
pratigrahairvayō ninyē na yajñādyaiḥ sukarmabhiḥ |
atō dāridryamāpannaḥ putrastē dvijabhāmini
taddōṣaparihārārthaṁ śaraṇaṁ yātu śaṅkaram || 8 ||

iti śrīskāndapurāṇē brahmakhaṇḍē tr̥tīyē brahmōttarakhaṇḍē ṣaṣṭhō:’dhyāyē śāṇḍilya kr̥ta pradōṣastōtrāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed