Sri Lalitha Trisati Stotram Uttarapeetika – śrī lalitā triśatī stōtram – uttara pīṭhikā (phalaśr̥tiḥ)


hayagrīva uvāca |
ityēvaṁ tē mayākhyātaṁ dēvyā nāmaśatatrayam |
rahasyātirahasyatvādgōpanīyaṁ tvayā munē || 1 ||

śivavarṇāni nāmāni śrīdēvyā kathitāni hi |
śaktyakṣarāṇi nāmāni kāmēśakathitāni ca || 2 ||

ubhayākṣaranāmāni hyubhābhyāṁ kathitāni vai |
tadanyairgrathitaṁ stōtramētasya sadr̥śaṁ kimu || 3 ||

nānēna sadr̥śaṁ stōtraṁ śrīdēvīprītidāyakam |
lōkatrayē:’pi kalyāṇaṁ sambhavēnnātra saṁśayaḥ || 4 ||

sūta uvāca |
iti hayamukhagītaṁ stōtrarājaṁ niśamya
pragalitakaluṣō:’bhūccittaparyāptimētya |
nijagurumatha natvā kumbhajanmā taduktaṁ
punaradhikarahasyaṁ jñātumēvaṁ jagāda || 5 ||

agastya uvāca |
aśvānana mahābhāga rahasyamapi mē vada |
śivavarṇāni kānyatra śaktivarṇāni kāni hi || 6 ||

ubhayōrapi varṇāni kāni vā vada dēśika |
iti pr̥ṣṭaḥ kumbhajēna hayagrīvō:’vadatpunaḥ || 7 ||

hayagrīva uvāca |
tava gōpyaṁ kimastīha sākṣādambānuśāsanāt |
idaṁ tvatirahasyaṁ tē vakṣyāmi śr̥ṇu kumbhaja || 8 ||

ētadvijñānamātrēṇa śrīvidyā siddhidā bhavēt |
katrayaṁ hadvayaṁ caiva śaivō bhāgaḥ prakīrtitaḥ || 9 ||

śaktyakṣarāṇi śēṣāṇi hrīṅkāra ubhayātmakaḥ |
ēvaṁ vibhāgamajñātvā yē vidyājapaśālinaḥ || 10 ||

na tēṣāṁ siddhidā vidyā kalpakōṭiśatairapi |
caturbhiḥ śivacakraiśca śakticakraiśca pañcabhiḥ || 11 ||

navacakraiśca saṁsiddhaṁ śrīcakraṁ śivayōrvapuḥ |
trikōṇamaṣṭakōṇaṁ ca daśakōṇadvayaṁ tathā || 12 ||

caturdaśāraṁ caitāni śakticakrāṇi pañca ca |
binduścāṣṭadalaṁ padmaṁ padmaṁ ṣōḍaśapatrakam || 13 ||

caturaśraṁ ca catvāri śivacakrāṇyanukramāt |
trikōṇē baindavaṁ śliṣṭaṁ aṣṭārē:’ṣṭadalāmbujam || 14 ||

daśārayōḥ ṣōḍaśāraṁ bhūgr̥haṁ bhuvanāśrakē |
śaivānāmapi śāktānāṁ cakrāṇāṁ ca parasparam || 15 ||

avinābhāvasambandhaṁ yō jānāti sa cakravit |
trikōṇarūpiṇī śaktirbindurūpaparaḥ śivaḥ || 16 ||

avinābhāvasambandhaṁ tasmādbindutrikōṇayōḥ |
ēvaṁ vibhāgamajñātvā śrīcakraṁ yaḥ samarcayēt || 17 ||

na tatphalamavāpnōti lalitāmbā na tuṣyati |
yē ca jānanti lōkē:’smin śrīvidyācakravēdinaḥ || 18 ||

sāmanyavēdinaḥ sarvē viśēṣajñō:’tidurlabhaḥ |
svayaṁvidyāviśēṣajñō viśēṣajñaṁ samarcayēt || 19 ||

tasmai dēyaṁ tatō grāhyamaśaktastasya dāpayēt |
andhaṁ tamaḥ praviśanti yē:’vidyāṁ samupāsatē || 20 ||

iti śrutirapāhaitānavidyōpāsakānpunaḥ |
vidyānyōpāsakānēva nindatyāruṇikī śrutiḥ || 21 ||

aśrutā saśrutāsaśca yajvānō yē:’pyayajvanaḥ |
svaryantō nāpēkṣantē indramagniṁ ca yē viduḥ || 22 ||

sikatā iva samyanti raśmibhiḥ samudīritāḥ |
asmāllōkādamuṣmāccētyāha cāraṇyakaśrutiḥ || 23 ||

yasya nō paścimaṁ janma yadi vā śaṅkaraḥ svayam |
tēnaiva labhyatē vidyā śrīmatpañcadaśākṣarī || 24 ||

iti mantrēṣu bahudhā vidyāyā mahimōcyatē |
mōkṣaikahētuvidyā tu śrīvidyā nātra saṁśayaḥ || 25 ||

na śilpādijñānayuktē vidvacchabdhaḥ prayujyatē |
mōkṣaikahētuvidyā sā śrīvidyaiva na saṁśayaḥ || 26 ||

tasmādvidyāvidēvātra vidvānvidvānitīryatē |
svayaṁ vidyāvidē dadyātkhyāpayēttadguṇānsudhīḥ || 27 ||

svayaṁvidyārahasyajñō vidyāmāhātmyavēdyapi |
vidyāvidaṁ nārcayēccētkō vā taṁ pūjayējjanaḥ || 28 ||

prasaṅgādidamuktaṁ tē prakr̥taṁ śr̥ṇu kumbhaja |
yaḥ kīrtayētsakr̥dbhaktyā divyanāmaśatatrayam || 29 ||

tasya puṇyamahaṁ vakṣyē śr̥ṇu tvaṁ kumbhasambhava |
rahasyanāmasāhasrapāṭhē yatphalamīritam || 30 ||

tatphalaṁ kōṭiguṇitamēkanāmajapādbhavēt |
kāmēśvarīkāmēśābhyāṁ kr̥taṁ nāmaśatatrayam || 31 ||

nānyēna tulayēdētat stōtrēṇānyakr̥tēna ca |
śriyaḥ paramparā yasya bhāvi vā cōttarōttaram || 32 ||

tēnaiva labhyatē caitatpaścācchrēyaḥ parīkṣayēt |
asyā nāmnāṁ triśatyāstu mahimā kēna varṇyatē || 33 ||

yā svayaṁ śivayōrvaktrapadmābhyāṁ pariniḥsr̥tā |
nityaṁ ṣōḍaśasaṅkhyākānviprānādau tu bhōjayēt || 34 ||

abhyaktāṁstilatailēna snātānuṣṇēna vāriṇā |
abhyarcya gandhapuṣpādyaiḥ kāmēśvaryādināmabhiḥ || 35 ||

sūpāpūpaiḥ śarkarādyaiḥ pāyasaiḥ phalasamyutaiḥ |
vidyāvidō viśēṣēṇa bhōjayētṣōḍaśa dvijān || 36 ||

ēvaṁ nityārcanaṁ kuryādādau brāhmaṇabhōjanam |
triśatīnāmabhiḥ paścādbrāhmaṇānkramaśō:’rcayēt || 37 ||

tailābhyaṅgādikaṁ datvā vibhavē sati bhaktitaḥ |
śuklapratipadārabhya paurṇamāsyavadhi kramāt || 38 ||

divasē divasē viprā bhōjyā viṁśatisaṅkhyayā |
daśabhiḥ pañcabhirvāpi tribhirēkēna vā dinaiḥ || 39 ||

triṁśatṣaṣṭiḥ śataṁ viprāḥ sambhōjyāstriśataṁ kramāt |
ēvaṁ yaḥ kurutē bhaktyā janmamadhyē sakr̥nnaraḥ || 40 ||

tasyaiva saphalaṁ janma muktistasya karē sthirā |
rahasyanāmasāhasrabhōjanē:’pyēvamēva hi || 41 ||

ādau nityabaliṁ kuryātpaścādbrāhmaṇabhōjanam |
rahasyanāmasāhasramahimā yō mayōditaḥ || 42 ||

sa śīkarāṇuratnaikanāmnō mahimavāridhēḥ |
vāgdēvīracitē nāmasāhasrē yadyadīritam || 43 ||

tatphalaṁ kōṭiguṇitaṁ nāmnō:’pyēkasya kīrtanāt |
ētadanyairjapaiḥ stōtrairarcanairyatphalaṁ bhavēt || 44 ||

tatphalaṁ kōṭiguṇitaṁ bhavēnnāmaśatatrayāt |
vāgdēvīracitē stōtrē tādr̥śō mahimā yadi || 45 ||

sākṣātkāmēśakāmēśīkr̥tē:’smingr̥hyatāmiti |
sakr̥tsaṅkīrtanādēva nāmnāmasmin śatatrayē || 46 ||

bhavēccittasya paryāptirnyūnamanyānapēkṣiṇī |
na jñātavyamitō:’pyanyatra japtavyaṁ ca kumbhaja || 47 ||

yadyatsādhyatamaṁ kāryaṁ tattadarthamidaṁ japēt |
tattatphalamavāpnōti paścātkāryaṁ parīkṣayēt || 48 ||

yē yē prayōgāstantrēṣu taistairyatsādhyatē phalam |
tatsarvaṁ sidhyati kṣipraṁ nāmatriśatakīrtanāt || 49 ||

āyuṣkaraṁ puṣṭikaraṁ putradaṁ vaśyakārakam |
vidyāpradaṁ kīrtikaraṁ sukavitvapradāyakam || 50 ||

sarvasampatpradaṁ sarvabhōgadaṁ sarvasaukhyadam |
sarvābhīṣṭapradaṁ caiva dēvyā nāmaśatatrayam || 51 ||

ētajjapaparō bhūyānnānyadicchētkadācana |
ētatkīrtanasantuṣṭā śrīdēvī lalitāmbikā || 52 ||

bhaktasya yadyadiṣṭaṁ syāttattatpūrayatē dhruvam |
tasmātkumbhōdbhava munē kīrtaya tvamidaṁ sadā || 53 ||

nāparaṁ kiñcidapi tē bōddhavyamavaśiṣyatē |
iti tē kathitaṁ stōtraṁ lalitāprītidāyakam || 54 ||

nāvidyāvēdinē brūyānnābhaktāya kadācana |
na śaṭhāya na duṣṭāya nāviśvāsāya karhicit || 56 ||

yō brūyāttriśatīṁ nāmnāṁ tasyānarthō mahānbhavēt |
ityājñā śāṅkarī prōktā tasmādgōpyamidaṁ tvayā || 57 ||

lalitāprēritēnaiva mayōktaṁ stōtramuttamam |
rahasyanāmasāhasrādapi gōpyamidaṁ munē || 58 ||

sūta uvāca |
ēvamuktvā hayagrīvaḥ kumbhajaṁ tāpasōttamam |
stōtrēṇānēna lalitāṁ stutvā tripurasundarīm |
ānandalaharīmagnamānasaḥ samavartata || 59 ||

iti brahmāṇḍapurāṇē uttarakhaṇḍē hayagrīvāgastyasaṁvādē lalitōpākhyānē stōtrakhaṇḍē śrīlalitātriśatīstōtraratnam |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed