Sri Lalitha Trisati Stotram – śrī lalitā triśatī stōtram


asya śrīlalitā triśatīstōtra mahāmantrasya, bhagavān hayagrīva r̥ṣiḥ, anuṣṭup chandaḥ, śrīlalitāmahātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, mama caturvidhapuruṣārthaphalasiddhyarthē japē viniyōgaḥ |
aimityādibhiraṅganyāsakaranyāsāḥ kāryāḥ |

dhyānam |
atimadhuracāpahastā-
-maparimitāmōdabāṇasaubhāgyām |
aruṇāmatiśayakaruṇā-
-mabhinavakulasundarīṁ vandē |

śrī hayagrīva uvāca |
kakārarūpā kalyāṇī kalyāṇaguṇaśālinī |
kalyāṇaśailanilayā kamanīyā kalāvatī || 1 ||

kamalākṣī kalmaṣaghnī karuṇāmr̥tasāgarā |
kadambakānanāvāsā kadambakusumapriyā || 2 ||

kandarpavidyā kandarpajanakāpāṅgavīkṣaṇā |
karpūravīṭisaurabhyakallōlitakakuptaṭā || 3 ||

kalidōṣaharā kañjalōcanā kamravigrahā |
karmādisākṣiṇī kārayitrī karmaphalapradā || 4 ||

ēkārarūpā caikākṣaryēkānēkākṣarākr̥tiḥ |
ētattadityanirdēśyā caikānandacidākr̥tiḥ || 5 ||

ēvamityāgamābōdhyā caikabhaktimadarcitā |
ēkāgracittanirdhyātā caiṣaṇārahitādr̥tā || 6 ||

ēlāsugandhicikurā cainaḥkūṭavināśinī |
ēkabhōgā caikarasā caikaiśvaryapradāyinī || 7 ||

ēkātapatrasāmrājyapradā caikāntapūjitā |
ēdhamānaprabhā caijadanēkajagadīśvarī || 8 ||

ēkavīrādisaṁsēvyā caikaprābhavaśālinī |
īkārarūpā cēśitrī cēpsitārthapradāyinī || 9 ||

īdr̥gityavinirdēśyā cēśvaratvavidhāyinī |
īśānādibrahmamayī cēśitvādyaṣṭasiddhidā || 10 ||

īkṣitrīkṣaṇasr̥ṣṭāṇḍakōṭirīśvaravallabhā |
īḍitā cēśvarārdhāṅgaśarīrēśādhidēvatā || 11 ||

īśvaraprēraṇakarī cēśatāṇḍavasākṣiṇī |
īśvarōtsaṅganilayā cētibādhāvināśinī || 12 ||

īhāvirahitā cēśaśaktirīṣatsmitānanā |
lakārarūpā lalitā lakṣmīvāṇīniṣēvitā || 13 ||

lākinī lalanārūpā lasaddāḍimapāṭalā |
lalantikālasatphālā lalāṭanayanārcitā || 14 ||

lakṣaṇōjjvaladivyāṅgī lakṣakōṭyaṇḍanāyikā |
lakṣyārthā lakṣaṇāgamyā labdhakāmā latātanuḥ || 15 ||

lalāmarājadalikā lambimuktālatāñcitā |
lambōdaraprasūrlabhyā lajjāḍhyā layavarjitā || 16 ||

hrīṁ-kārarūpā hrīṁ-kāranilayā hrīṁ-padapriyā |
hrīṁ-kārabījā hrīṁ-kāramantrā hrīṁ-kāralakṣaṇā || 17 ||

hrīṁ-kārajapasuprītā hrīṁ-matī hrīṁ-vibhūṣaṇā |
hrīṁ-śīlā hrīṁ-padārādhyā hrīṁ-garbhā hrīṁ-padābhidhā || 18 ||

hrīṁ-kāravācyā hrīṁ-kārapūjyā hrīṁ-kārapīṭhikā |
hrīṁ-kāravēdyā hrīṁ-kāracintyā hrīṁ hrīṁ-śarīriṇī || 19 ||

hakārarūpā haladhr̥kpūjitā hariṇēkṣaṇā |
harapriyā harārādhyā haribrahmēndravanditā || 20 ||

hayārūḍhāsēvitāṅghrirhayamēdhasamarcitā |
haryakṣavāhanā haṁsavāhanā hatadānavā || 21 ||

hatyādipāpaśamanī haridaśvādisēvitā |
hastikumbhōttuṅgakucā hastikr̥ttipriyāṅganā || 22 ||

haridrākuṅkumādigdhā haryaśvādyamarārcitā |
harikēśasakhī hādividyā hālāmadālasā || 23 ||

sakārarūpā sarvajñā sarvēśī sarvamaṅgalā |
sarvakartrī sarvabhartrī sarvahantrī sanātanā || 24 ||

sarvānavadyā sarvāṅgasundarī sarvasākṣiṇī |
sarvātmikā sarvasaukhyadātrī sarvavimōhinī || 25 ||

sarvādhārā sarvagatā sarvāvaguṇavarjitā |
sarvāruṇā sarvamātā sarvabhūṣaṇabhūṣitā || 26 ||

kakārārthā kālahantrī kāmēśī kāmitārthadā |
kāmasañjīvanī kalyā kaṭhinastanamaṇḍalā || 27 ||

karabhōrūḥ kalānāthamukhī kacajitāmbudā |
kaṭākṣasyandikaruṇā kapāliprāṇanāyikā || 28 ||

kāruṇyavigrahā kāntā kāntidhūtajapāvaliḥ |
kalālāpā kambukaṇṭhī karanirjitapallavā || 29 ||

kalpavallīsamabhujā kastūrītilakāñcitā |
hakārārthā haṁsagatirhāṭakābharaṇōjjvalā || 30 ||

hārahārikucābhōgā hākinī halyavarjitā |
haritpatisamārādhyā haṭhātkārahatāsurā || 31 ||

harṣapradā havirbhōktrī hārdasantamasāpahā |
hallīsalāsyasantuṣṭā haṁsamantrārtharūpiṇī || 32 ||

hānōpādānanirmuktā harṣiṇī harisōdarī |
hāhāhūhūmukhastutyā hānivr̥ddhivivarjitā || 33 ||

hayyaṅgavīnahr̥dayā harigōpāruṇāṁśukā |
lakārākhyā latāpūjyā layasthityudbhavēśvarī || 34 ||

lāsyadarśanasantuṣṭā lābhālābhavivarjitā |
laṅghyētarājñā lāvaṇyaśālinī laghusiddhidā || 35 ||

lākṣārasasavarṇābhā lakṣmaṇāgrajapūjitā |
labhyētarā labdhabhaktisulabhā lāṅgalāyudhā || 36 ||

lagnacāmarahastaśrīśāradāparivījitā |
lajjāpadasamārādhyā lampaṭā lakulēśvarī || 37 ||

labdhamānā labdharasā labdhasampatsamunnatiḥ |
hrīṁ-kāriṇī hrīṁ-kārādyā hrīṁ-madhyā hrīṁ-śikhāmaṇiḥ || 38 ||

hrīṁ-kārakuṇḍāgniśikhā hrīṁ-kāraśaśicandrikā |
hrīṁ-kārabhāskararucirhrīṁ-kārāmbhōdacañcalā || 39 ||

hrīṁ-kārakandāṅkurikā hrīṁ-kāraikaparāyaṇā |
hrīṁ-kāradīrghikāhaṁsī hrīṁ-kārōdyānakēkinī || 40 ||

hrīṁ-kārāraṇyahariṇī hrīṁ-kārāvālavallarī |
hrīṁ-kārapañjaraśukī hrīṁ-kārāṅgaṇadīpikā || 41 ||

hrīṁ-kārakandarāsiṁhī hrīṁ-kārāmbhōjabhr̥ṅgikā |
hrīṁ-kārasumanōmādhvī hrīṁ-kāratarumañjarī || 42 ||

sakārākhyā samarasā sakalāgamasaṁstutā |
sarvavēdāntatātparyabhūmiḥ sadasadāśrayā || 43 ||

sakalā saccidānandā sādhyā sadgatidāyinī |
sanakādimunidhyēyā sadāśivakuṭumbinī || 44 ||

sakālādhiṣṭhānarūpā satyarūpā samākr̥tiḥ |
sarvaprapañcanirmātrī samanādhikavarjitā || 45 ||

sarvōttuṅgā saṅgahīnā saguṇā sakalēṣṭadā |
kakāriṇī kāvyalōlā kāmēśvaramanōharā || 46 ||

kāmēśvaraprāṇanāḍī kāmēśōtsaṅgavāsinī |
kāmēśvarāliṅgitāṅgī kāmēśvarasukhapradā || 47 ||

kāmēśvarapraṇayinī kāmēśvaravilāsinī |
kāmēśvaratapaḥsiddhiḥ kāmēśvaramanaḥpriyā || 48 ||

kāmēśvaraprāṇanāthā kāmēśvaravimōhinī |
kāmēśvarabrahmavidyā kāmēśvaragr̥hēśvarī || 49 ||

kāmēśvarāhlādakarī kāmēśvaramahēśvarī |
kāmēśvarī kāmakōṭinilayā kāṅkṣitārthadā || 50 ||

lakāriṇī labdharūpā labdhadhīrlabdhavāñchitā |
labdhapāpamanōdūrā labdhāhaṅkāradurgamā || 51 ||

labdhaśaktirlabdhadēhā labdhaiśvaryasamunnatiḥ |
labdhavr̥ddhirlabdhalīlā labdhayauvanaśālinī || 52 ||

labdhātiśayasarvāṅgasaundaryā labdhavibhramā |
labdharāgā labdhapatirlabdhanānāgamasthitiḥ || 53 ||

labdhabhōgā labdhasukhā labdhaharṣābhipūritā |
hrīṁ-kāramūrtirhrīṁ-kārasaudhaśr̥ṅgakapōtikā || 54 ||

hrīṁ-kāradugdhābdhisudhā hrīṁ-kārakamalēndirā |
hrīṁ-kāramaṇidīpārcirhrīṁ-kārataruśārikā || 55 ||

hrīṁ-kārapēṭakamaṇirhrīṁ-kārādarśabimbitā |
hrīṁ-kārakōśāsilatā hrīṁ-kārāsthānanartakī || 56 ||

hrīṁ-kāraśuktikāmuktāmaṇirhrīṁ-kārabōdhitā |
hrīṁ-kāramayasauvarṇastambhavidrumaputrikā || 57 ||

hrīṁ-kāravēdōpaniṣad hrīṁ-kārādhvaradakṣiṇā |
hrīṁ-kāranandanārāmanavakalpakavallarī || 58 ||

hrīṁ-kārahimavadgaṅgā hrīṁ-kārārṇavakaustubhā |
hrīṁ-kāramantrasarvasvā hrīṁ-kāraparasaukhyadā || 59 ||


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed