Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīlalitā triśatīstōtra mahāmantrasya, bhagavān hayagrīva r̥ṣiḥ, anuṣṭup chandaḥ, śrīlalitāmahātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, mama caturvidhapuruṣārthaphalasiddhyarthē japē viniyōgaḥ |
aimityādibhiraṅganyāsakaranyāsāḥ kāryāḥ |
dhyānam |
atimadhuracāpahastā-
-maparimitāmōdabāṇasaubhāgyām |
aruṇāmatiśayakaruṇā-
-mabhinavakulasundarīṁ vandē |
śrī hayagrīva uvāca |
kakārarūpā kalyāṇī kalyāṇaguṇaśālinī |
kalyāṇaśailanilayā kamanīyā kalāvatī || 1 ||
kamalākṣī kalmaṣaghnī karuṇāmr̥tasāgarā |
kadambakānanāvāsā kadambakusumapriyā || 2 ||
kandarpavidyā kandarpajanakāpāṅgavīkṣaṇā |
karpūravīṭisaurabhyakallōlitakakuptaṭā || 3 ||
kalidōṣaharā kañjalōcanā kamravigrahā |
karmādisākṣiṇī kārayitrī karmaphalapradā || 4 ||
ēkārarūpā caikākṣaryēkānēkākṣarākr̥tiḥ |
ētattadityanirdēśyā caikānandacidākr̥tiḥ || 5 ||
ēvamityāgamābōdhyā caikabhaktimadarcitā |
ēkāgracittanirdhyātā caiṣaṇārahitādr̥tā || 6 ||
ēlāsugandhicikurā cainaḥkūṭavināśinī |
ēkabhōgā caikarasā caikaiśvaryapradāyinī || 7 ||
ēkātapatrasāmrājyapradā caikāntapūjitā |
ēdhamānaprabhā caijadanēkajagadīśvarī || 8 ||
ēkavīrādisaṁsēvyā caikaprābhavaśālinī |
īkārarūpā cēśitrī cēpsitārthapradāyinī || 9 ||
īdr̥gityavinirdēśyā cēśvaratvavidhāyinī |
īśānādibrahmamayī cēśitvādyaṣṭasiddhidā || 10 ||
īkṣitrīkṣaṇasr̥ṣṭāṇḍakōṭirīśvaravallabhā |
īḍitā cēśvarārdhāṅgaśarīrēśādhidēvatā || 11 ||
īśvaraprēraṇakarī cēśatāṇḍavasākṣiṇī |
īśvarōtsaṅganilayā cētibādhāvināśinī || 12 ||
īhāvirahitā cēśaśaktirīṣatsmitānanā |
lakārarūpā lalitā lakṣmīvāṇīniṣēvitā || 13 ||
lākinī lalanārūpā lasaddāḍimapāṭalā |
lalantikālasatphālā lalāṭanayanārcitā || 14 ||
lakṣaṇōjjvaladivyāṅgī lakṣakōṭyaṇḍanāyikā |
lakṣyārthā lakṣaṇāgamyā labdhakāmā latātanuḥ || 15 ||
lalāmarājadalikā lambimuktālatāñcitā |
lambōdaraprasūrlabhyā lajjāḍhyā layavarjitā || 16 ||
hrīṁ-kārarūpā hrīṁ-kāranilayā hrīṁ-padapriyā |
hrīṁ-kārabījā hrīṁ-kāramantrā hrīṁ-kāralakṣaṇā || 17 ||
hrīṁ-kārajapasuprītā hrīṁ-matī hrīṁ-vibhūṣaṇā |
hrīṁ-śīlā hrīṁ-padārādhyā hrīṁ-garbhā hrīṁ-padābhidhā || 18 ||
hrīṁ-kāravācyā hrīṁ-kārapūjyā hrīṁ-kārapīṭhikā |
hrīṁ-kāravēdyā hrīṁ-kāracintyā hrīṁ hrīṁ-śarīriṇī || 19 ||
hakārarūpā haladhr̥kpūjitā hariṇēkṣaṇā |
harapriyā harārādhyā haribrahmēndravanditā || 20 ||
hayārūḍhāsēvitāṅghrirhayamēdhasamarcitā |
haryakṣavāhanā haṁsavāhanā hatadānavā || 21 ||
hatyādipāpaśamanī haridaśvādisēvitā |
hastikumbhōttuṅgakucā hastikr̥ttipriyāṅganā || 22 ||
haridrākuṅkumādigdhā haryaśvādyamarārcitā |
harikēśasakhī hādividyā hālāmadālasā || 23 ||
sakārarūpā sarvajñā sarvēśī sarvamaṅgalā |
sarvakartrī sarvabhartrī sarvahantrī sanātanā || 24 ||
sarvānavadyā sarvāṅgasundarī sarvasākṣiṇī |
sarvātmikā sarvasaukhyadātrī sarvavimōhinī || 25 ||
sarvādhārā sarvagatā sarvāvaguṇavarjitā |
sarvāruṇā sarvamātā sarvabhūṣaṇabhūṣitā || 26 ||
kakārārthā kālahantrī kāmēśī kāmitārthadā |
kāmasañjīvanī kalyā kaṭhinastanamaṇḍalā || 27 ||
karabhōrūḥ kalānāthamukhī kacajitāmbudā |
kaṭākṣasyandikaruṇā kapāliprāṇanāyikā || 28 ||
kāruṇyavigrahā kāntā kāntidhūtajapāvaliḥ |
kalālāpā kambukaṇṭhī karanirjitapallavā || 29 ||
kalpavallīsamabhujā kastūrītilakāñcitā |
hakārārthā haṁsagatirhāṭakābharaṇōjjvalā || 30 ||
hārahārikucābhōgā hākinī halyavarjitā |
haritpatisamārādhyā haṭhātkārahatāsurā || 31 ||
harṣapradā havirbhōktrī hārdasantamasāpahā |
hallīsalāsyasantuṣṭā haṁsamantrārtharūpiṇī || 32 ||
hānōpādānanirmuktā harṣiṇī harisōdarī |
hāhāhūhūmukhastutyā hānivr̥ddhivivarjitā || 33 ||
hayyaṅgavīnahr̥dayā harigōpāruṇāṁśukā |
lakārākhyā latāpūjyā layasthityudbhavēśvarī || 34 ||
lāsyadarśanasantuṣṭā lābhālābhavivarjitā |
laṅghyētarājñā lāvaṇyaśālinī laghusiddhidā || 35 ||
lākṣārasasavarṇābhā lakṣmaṇāgrajapūjitā |
labhyētarā labdhabhaktisulabhā lāṅgalāyudhā || 36 ||
lagnacāmarahastaśrīśāradāparivījitā |
lajjāpadasamārādhyā lampaṭā lakulēśvarī || 37 ||
labdhamānā labdharasā labdhasampatsamunnatiḥ |
hrīṁ-kāriṇī hrīṁ-kārādyā hrīṁ-madhyā hrīṁ-śikhāmaṇiḥ || 38 ||
hrīṁ-kārakuṇḍāgniśikhā hrīṁ-kāraśaśicandrikā |
hrīṁ-kārabhāskararucirhrīṁ-kārāmbhōdacañcalā || 39 ||
hrīṁ-kārakandāṅkurikā hrīṁ-kāraikaparāyaṇā |
hrīṁ-kāradīrghikāhaṁsī hrīṁ-kārōdyānakēkinī || 40 ||
hrīṁ-kārāraṇyahariṇī hrīṁ-kārāvālavallarī |
hrīṁ-kārapañjaraśukī hrīṁ-kārāṅgaṇadīpikā || 41 ||
hrīṁ-kārakandarāsiṁhī hrīṁ-kārāmbhōjabhr̥ṅgikā |
hrīṁ-kārasumanōmādhvī hrīṁ-kāratarumañjarī || 42 ||
sakārākhyā samarasā sakalāgamasaṁstutā |
sarvavēdāntatātparyabhūmiḥ sadasadāśrayā || 43 ||
sakalā saccidānandā sādhyā sadgatidāyinī |
sanakādimunidhyēyā sadāśivakuṭumbinī || 44 ||
sakālādhiṣṭhānarūpā satyarūpā samākr̥tiḥ |
sarvaprapañcanirmātrī samanādhikavarjitā || 45 ||
sarvōttuṅgā saṅgahīnā saguṇā sakalēṣṭadā |
kakāriṇī kāvyalōlā kāmēśvaramanōharā || 46 ||
kāmēśvaraprāṇanāḍī kāmēśōtsaṅgavāsinī |
kāmēśvarāliṅgitāṅgī kāmēśvarasukhapradā || 47 ||
kāmēśvarapraṇayinī kāmēśvaravilāsinī |
kāmēśvaratapaḥsiddhiḥ kāmēśvaramanaḥpriyā || 48 ||
kāmēśvaraprāṇanāthā kāmēśvaravimōhinī |
kāmēśvarabrahmavidyā kāmēśvaragr̥hēśvarī || 49 ||
kāmēśvarāhlādakarī kāmēśvaramahēśvarī |
kāmēśvarī kāmakōṭinilayā kāṅkṣitārthadā || 50 ||
lakāriṇī labdharūpā labdhadhīrlabdhavāñchitā |
labdhapāpamanōdūrā labdhāhaṅkāradurgamā || 51 ||
labdhaśaktirlabdhadēhā labdhaiśvaryasamunnatiḥ |
labdhavr̥ddhirlabdhalīlā labdhayauvanaśālinī || 52 ||
labdhātiśayasarvāṅgasaundaryā labdhavibhramā |
labdharāgā labdhapatirlabdhanānāgamasthitiḥ || 53 ||
labdhabhōgā labdhasukhā labdhaharṣābhipūritā |
hrīṁ-kāramūrtirhrīṁ-kārasaudhaśr̥ṅgakapōtikā || 54 ||
hrīṁ-kāradugdhābdhisudhā hrīṁ-kārakamalēndirā |
hrīṁ-kāramaṇidīpārcirhrīṁ-kārataruśārikā || 55 ||
hrīṁ-kārapēṭakamaṇirhrīṁ-kārādarśabimbitā |
hrīṁ-kārakōśāsilatā hrīṁ-kārāsthānanartakī || 56 ||
hrīṁ-kāraśuktikāmuktāmaṇirhrīṁ-kārabōdhitā |
hrīṁ-kāramayasauvarṇastambhavidrumaputrikā || 57 ||
hrīṁ-kāravēdōpaniṣad hrīṁ-kārādhvaradakṣiṇā |
hrīṁ-kāranandanārāmanavakalpakavallarī || 58 ||
hrīṁ-kārahimavadgaṅgā hrīṁ-kārārṇavakaustubhā |
hrīṁ-kāramantrasarvasvā hrīṁ-kāraparasaukhyadā || 59 ||
See more śrī lalitā stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.