Sri Lalitha Trisati Stotram Poorvapeetika – śrī lalitā triśatī stōtram – pūrvapīṭhikā


agastya uvāca |
hayagrīva dayāsindhō bhagavan śiṣyavatsala |
tvattaḥ śrutamaśēṣēṇa śrōtavyaṁ yadyadasti tat || 1 ||

rahasyanāmasāhasramapi tvattaḥ śrutaṁ mayā |
itaḥ paraṁ mē nāstyēva śrōtavyamiti niścayaḥ || 2 ||

tathāpi mama cittasya paryāptirnaiva jāyatē |
kārtsnyārthaḥ prāpya ityēva śōcayiṣyāmyahaṁ prabhō || 3 ||

kimidaṁ kāraṇaṁ brūhi jñātavyāṁśō:’sti vā punaḥ |
asti cēnmama tadbrūhi brūhītyuktā praṇamya tam || 4 ||

sūta uvāca |
samālalambē tatpādayugalaṁ kalaśōdbhavaḥ |
hayānanō bhītabhītaḥ kimidaṁ kimidaṁ tviti || 5 ||

muñca muñcēti taṁ cōktvā cintākrāntō babhūva saḥ |
ciraṁ vicārya niścinvanvaktavyaṁ na mayētyasau || 6 ||

tūṣṇīṁ sthitaḥ smarannājñāṁ lalitāmbākr̥tāṁ purā |
praṇamya vipraḥ sa munistatpādāvatyajansthitaḥ || 7 ||

varṣatrayāvadhi tathā guruśiṣyau tathā sthitau |
tacchr̥ṇvantaśca paśyantaḥ sarvē lōkāḥ suvismitāḥ || 8 ||

tataḥ śrīlalitādēvī kāmēśvarasamanvitā |
prādurbhūya hayagrīvaṁ rahasyēvamacōdayat || 9 ||

śrīdēvyuvāca |
aśvānanāvayōḥ prītiḥ śāstraviśvāsini tvayi |
rājyaṁ dēyaṁ śirō dēyaṁ na dēyā ṣōḍaśākṣarī || 10 ||

svamātr̥jāravadgōpyā vidyaiṣētyāgamā jaguḥ |
tatō:’tigōpanīyā mē sarvapūrtikarī stutiḥ || 11 ||

mayā kāmēśvarēṇāpi kr̥tā saṅgōpitā bhr̥śam |
madājñayā vacōdēvyaścakrurnāmasahasrakam || 12 ||

āvābhyāṁ kathitā mukhyā sarvapūrtikarī stutiḥ |
sarvakriyāṇāṁ vaikalyapūrtiryajjapatō bhavēt || 13 ||

sarvapūrtikaraṁ tasmādidaṁ nāma kr̥taṁ mayā |
tadbrūhi tvamagastyāya pātramēva na saṁśayaḥ || 14 ||

patnyasya lōpāmudrākhyā māmupāstē:’tibhaktitaḥ |
ayaṁ ca nitarāṁ bhaktastasmādasya vadasva tat || 15 ||

amuñcamānastvatpādau varṣatrayamasau sthitaḥ |
ētajjñātumatō bhaktyā hīdamēva nidarśanam || 16 ||

cittaparyāptirētasya nānyathā sambhaviṣyati |
sarvapūrtikaraṁ tasmādanujñātō mayā vada || 17 ||

sūta uvāca |
ityuktvā:’ntaradhādambā kāmēśvarasamanvitā |
athōtthāpya hayagrīvaḥ pāṇibhyāṁ kumbhasambhavam || 18 ||

saṁsthāpya nikaṭē vācamuvāca bhr̥śavismitaḥ |
hayagrīva uvāca |
kr̥tārthō:’si kr̥tārthō:’si kr̥tārthō:’si ghaṭōdbhava || 19 ||

tvatsamō lalitābhaktō nāsti nāsti jagattrayē |
yēnāgastya svayaṁ dēvī tava vaktavyamanvaśāt || 20 ||

sacchiṣyēṇa tvayā cāhaṁ dr̥ṣṭavānasmi tāṁ śivām |
yatantē darśanārthāya brahmaviṣṇvīśapūrvakāḥ || 21 ||

ataḥ paraṁ tē vakṣyāmi sarvapūrtikaraṁ stavam |
yasya smaraṇamātrēṇa paryāptistē bhavēddhr̥di || 22 ||

rahasyanāmasāhasrādapi guhyatamaṁ munē |
āvaśyakaṁ tatō:’pyētallalitāṁ samupāsitum || 23 ||

tadahaṁ sampravakṣyāmi lalitāmbānuśāsanāt |
śrīmatpañcadaśākṣaryāḥ kādivarṇakramānmunē || 24 ||

pr̥thagviṁśatināmāni kathitāni ghaṭōdbhava |
āhatya nāmnāṁ triśatī sarvasampūrtikāriṇī || 25 ||

rahasyātirahasyaiṣā gōpanīyā prayatnataḥ |
tāṁ śr̥ṇuṣva mahābhāga sāvadhānēna cētasā || 26 ||

kēvalaṁ nāmabuddhistē na kāryā tēṣu kumbhaja |
mantrātmakatvamētēṣāṁ nāmnāṁ nāmātmatāpi ca || 27 ||

tasmādēkāgramanasā śrōtavyaṁ ca tvayā sadā |
sūta uvāca |
ityuktvā taṁ hayagrīvaḥ prōcē nāmaśatatrayam || 28 ||


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed