Read in తెలుగు / ಕನ್ನಡ / देवनागरी / English (IAST)
uttaranyāsaḥ ||
śrī bhīṣma uvāca-
itīdaṁ kīrtanīyasya kēśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśēṣēṇa prakīrtitam || 1 ||
ya idaṁ śr̥ṇuyānnityaṁ yaścāpi parikīrtayēt |
nāśubhaṁ prāpnuyātkiñcitsō:’mutrēha ca mānavaḥ || 2 ||
vēdāntagō brāhmaṇaḥ syātkṣatriyō vijayī bhavēt |
vaiśyō dhanasamr̥ddhaḥ syācchūdraḥ sukhamavāpnuyāt || 3 ||
dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī cāpnuyātprajām || 4 ||
bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ |
sahasraṁ vāsudēvasya nāmnāmētatprakīrtayēt || 5 ||
yaśaḥ prāpnōti vipulaṁ jñātiprādhānyamēva ca |
acalāṁ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam || 6 ||
na bhayaṁ kvacidāpnōti vīryaṁ tējaśca vindati |
bhavatyarōgō dyutimānbalarūpaguṇānvitaḥ || 7 ||
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt |
bhayānmucyēta bhītastu mucyētāpanna āpadaḥ || 8 ||
durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |
stuvannāmasahasrēṇa nityaṁ bhaktisamanvitaḥ || 9 ||
vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||
na vāsudēvabhaktānāmaśubhaṁ vidyatē kvacit |
janmamr̥tyujarāvyādhibhayaṁ naivōpajāyatē || 11 ||
imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyētātmasukhakṣāntiśrīdhr̥tismr̥tikīrtibhiḥ || 12 ||
na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ |
bhavanti kr̥ta puṇyānāṁ bhaktānāṁ puruṣōttamē || 13 ||
dyauḥ sacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ |
vāsudēvasya vīryēṇa vidhr̥tāni mahātmanaḥ || 14 ||
sasurāsuragandharvaṁ sayakṣōragarākṣasam |
jagadvaśē vartatēdaṁ kr̥ṣṇasya sacarācaram || 15 ||
indriyāṇi manō buddhiḥ sattvaṁ tējō balaṁ dhr̥tiḥ |
vāsudēvātmakānyāhuḥ kṣētraṁ kṣētrajña ēva ca || 16 ||
sarvāgamānāmācāraḥ prathamaṁ parikalpatē |
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||
r̥ṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cēdaṁ jagannārāyaṇōdbhavam || 18 ||
yōgō jñānaṁ tathā sāṅkhyaṁ vidyāḥ śilpādi karma ca |
vēdāḥ śāstrāṇi vijñānamētatsarvaṁ janārdanāt || 19 ||
ēkō viṣṇurmahadbhūtaṁ pr̥thagbhūtānyanēkaśaḥ |
trīṁllōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ || 20 ||
imaṁ stavaṁ bhagavatō viṣṇōrvyāsēna kīrtitam |
paṭhēdya icchētpuruṣaḥ śrēyaḥ prāptuṁ sukhāni ca || 21 ||
viśvēśvaramajaṁ dēvaṁ jagataḥ prabhumavyayam |
bhajanti yē puṣkarākṣaṁ na tē yānti parābhavam || 22 ||
na tē yānti parābhavam ōṁ nama iti |
arjuna uvāca-
padmapatraviśālākṣa padmanābha surōttama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||
śrībhagavānuvāca-
yō māṁ nāmasahasrēṇa stōtumicchati pāṇḍava |
sōha:’mēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||
stuta ēva na saṁśaya ōṁ nama iti |
vyāsa uvāca-
vāsanādvāsudēvasya vāsitaṁ bhuvanatrayam |
sarvabhūtanivāsō:’si vāsudēva namō:’stu tē || 25 ||
śrī vāsudēva namō:’stuta ōṁ nama iti |
pārvatyuvāca-
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam |
paṭhyatē paṇḍitairnityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||
īśvara uvāca-
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāma nāma varānanē || 27 ||
śrīrāmanāma varānana ōṁ nama iti |
brahmōvāca-
namō:’stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ || 28 ||
sahasrakōṭī yugadhāriṇē ōṁ nama iti |
sañjaya uvāca-
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||
śrībhagavānuvāca-
ananyāścintayantō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||
paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya sambhavāmi yugē yugē || 31 ||
ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhinō bhavantu || 32 ||
kāyēna vācā manasēndriyairvā buddhyātmanā vā prakr̥tisvabhāvāt |
karōmi yadyat sakalaṁ parasmai nārāyaṇāyēti samarpayāmi || 33 ||
|| iti śrīviṣṇōrdivyasahasranāmastōtraṁ sampūrṇam ||
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.