Sri Vishnu Sahasranama Stotram – śrī viṣṇu sahasranāma stōtram


śrī viṣṇu sahasranāma stōtram

|| pūrvapīṭhikā ||

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē || 1 ||

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraśśatam |
vighnaṁ nighnanti satataṁ viṣvaksēnaṁ tamāśrayē || 2 ||

vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 3 ||

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmanē |
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē || 5 ||

yasya smaraṇamātrēṇa janmasaṁsārabandhanāt |
vimucyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 ||

ōṁ namō viṣṇavē prabhaviṣṇavē |

śrīvaiśampāyana uvāca |
śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata || 7 ||

yudhiṣṭhira uvāca |
kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||

kō dharmaḥ sarvadharmāṇāṁ bhavataḥ paramō mataḥ |
kiṁ japanmucyatē janturjanmasaṁsārabandhanāt || 9 ||

śrī bhīṣma uvāca |
jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam |
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ || 10 ||

tamēva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyan stuvannamasyaṁśca yajamānastamēva ca || 11 ||

anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram |
lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt || 12 ||

brahmaṇyaṁ sarvadharmajñaṁ lōkānāṁ kīrtivardhanam |
lōkanāthaṁ mahadbhūtaṁ sarvabhūtabhavōdbhavam || 13 ||

ēṣa mē sarvadharmāṇāṁ dharmō:’dhikatamō mataḥ |
yadbhaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā || 14 ||

paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ |
paramaṁ yō mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||

pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yō:’vyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē |
yasmiṁśca pralayaṁ yānti punarēva yugakṣayē || 17 ||

tasya lōkapradhānasya jagannāthasya bhūpatē |
viṣṇōrnāmasahasraṁ mē śr̥ṇu pāpabhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē || 19 ||

r̥ṣirnāmnāṁ sahasrasya vēdavyāsō mahāmuniḥ |
chandō:’nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ || 20 ||

amr̥tāṁśūdbhavō bījaṁ śaktirdēvakinandanaḥ |
trisāmā hr̥dayaṁ tasya śāntyarthē viniyujyatē || 21 ||

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ mahēśvaram |
anēkarūpa daityāntaṁ namāmi puruṣōttamam || 22 ||

asya śrīviṣṇōrdivyasahasranāmastōtra mahāmantrasya śrī vēdavyāsō bhagavānr̥ṣiḥ anuṣṭup chandaḥ, śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā, amr̥tāṁśūdbhavō bhānuriti bījam, dēvakīnandanaḥ sraṣṭēti śaktiḥ, udbhavaḥ kṣōbhaṇō dēva iti paramō mantraḥ, śaṅkhabhr̥nnandakī cakrīti kīlakam, śār̆ṅgadhanvā gadādhara ityastram, rathāṅgapāṇirakṣōbhya iti nētram, trisāmā sāmagassāmēti kavacam, ānandaṁ parabrahmēti yōniḥ, r̥tussudarśanaḥ kāla iti digbandhaḥ, śrī viśvarūpa iti dhyānam, śrīmahāviṣṇu prītyarthē sahasranāma japē viniyōgaḥ ||

dhyānam |
kṣīrōdanvatpradēśē śucimaṇivilasatsaikatē mauktikānāṁ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣavarṣai-
-rānandī naḥ punīyādarinalinagadāśaṅkhapāṇirmukundaḥ || 1 ||

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca nētrē
karṇāvāsāḥ śirō dyaurmukhamapi dahanō yasya vāstēyamabdhiḥ |
antaḥsthaṁ yasya viśvaṁ suranarakhagagōbhōgigandharvadaityaiḥ
citraṁ raṁramyatē taṁ tribhuvanavapuṣaṁ viṣṇumīśaṁ namāmi || 2 ||

śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ
viśvākāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyaṁ
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham || 3 ||

mēghaśyāmaṁ pītakauśēyavāsaṁ
śrīvatsāṅkaṁ kaustubhōdbhāsitāṅgam |
puṇyōpētaṁ puṇḍarīkāyatākṣaṁ
viṣṇuṁ vandē sarvalōkaikanātham || 4 ||

[** adhikaślōkaṁ –
namaḥ samastabhūtānāmādibhūtāya bhūbhr̥tē |
anēkarūparūpāya viṣṇavē prabhaviṣṇavē || 5 ||

**]

saśaṅkhacakraṁ sakirīṭakuṇḍalaṁ
sapītavastraṁ sarasīruhēkṣaṇam |
sahāravakṣaḥsthalaśōbhikaustubhaṁ
namāmi viṣṇuṁ śirasā caturbhujam || 6 ||

[** adhikaślōkaṁ –
chāyāyāṁ pārijātasya hēmasiṁhāsanōpari
āsīnamambudaśyāmamāyatākṣamalaṅkr̥tam |
candrānanaṁ caturbāhuṁ śrīvatsāṅkita vakṣasaṁ
rukmiṇī satyabhāmābhyāṁ sahitaṁ kr̥ṣṇamāśrayē || 7 ||

**]

hariḥ ōṁ |
viśvaṁ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ |
bhūtakr̥dbhūtabhr̥dbhāvō bhūtātmā bhūtabhāvanaḥ || 1 ||

pūtātmā paramātmā ca muktānāṁ paramāgatiḥ |
avyayaḥ puruṣassākṣī kṣētrajñō:’kṣara ēva ca || 2 ||

yōgō yōgavidāṁ nētā pradhānapuruṣēśvaraḥ |
nārasiṁhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ || 3 ||

sarvaśśarvaśśivassthāṇurbhūtādirnidhiravyayaḥ |
sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||

svayambhūśśambhurādityaḥ puṣkarākṣō mahāsvanaḥ |
anādinidhanō dhātā vidhātā dhāturuttamaḥ || 5 ||

apramēyō hr̥ṣīkēśaḥ padmanābhō:’maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ || 6 ||

agrāhyaśśāśvataḥ kr̥ṣṇō lōhitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param || 7 ||

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ |
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ || 8 ||

īśvarō vikramī dhanvī mēdhāvī vikramaḥ kramaḥ |
anuttamō durādharṣaḥ kr̥tajñaḥ kr̥tirātmavān || 9 ||

surēśaśśaraṇaṁ śarma viśvarētāḥ prajābhavaḥ |
ahassaṁvatsarō vyālaḥ pratyayassarvadarśanaḥ || 10 ||

ajassarvēśvarassiddhassiddhissarvādiracyutaḥ |
vr̥ṣākapiramēyātmā sarvayōgavinissr̥taḥ || 11 ||

vasurvasumanāssatyassamātmā sammitassamaḥ |
amōghaḥ puṇḍarīkākṣō vr̥ṣakarmā vr̥ṣākr̥tiḥ || 12 ||

rudrō bahuśirā babhrurviśvayōniśśuciśravāḥ |
amr̥taśśāśvatassthāṇurvarārōhō mahātapāḥ || 13 ||

sarvagassarvavidbhānurviṣvaksēnō janārdanaḥ |
vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ || 14 ||

lōkādhyakṣassurādhyakṣō dharmādhyakṣaḥ kr̥tākr̥taḥ |
caturātmā caturvyūhaścaturdamṣṭraścaturbhujaḥ || 15 ||

bhrājiṣṇurbhōjanaṁ bhōktā sahiṣṇurjagadādijaḥ |
anaghō vijayō jētā viśvayōniḥ punarvasuḥ || 16 ||

upēndrō vāmanaḥ prāṁśuramōghaśśucirūrjitaḥ |
atīndrassaṅgrahassargō dhr̥tātmā niyamō yamaḥ || 17 ||

vēdyō vaidyassadāyōgī vīrahā mādhavō madhuḥ |
atīndriyō mahāmāyō mahōtsāhō mahābalaḥ || 18 ||

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ |
anirdēśyavapuḥ śrīmānamēyātmā mahādridhr̥t || 19 ||

mahēṣvāsō mahībhartā śrīnivāsassatāṁ-gatiḥ |
aniruddhassurānandō gōvindō gōvidāṁ-patiḥ || 20 ||

marīcirdamanō haṁsassuparṇō bhujagōttamaḥ |
hiraṇyanābhassutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||

amr̥tyussarvadr̥ksiṁhassandhātā sandhimān sthiraḥ |
ajō durmarṣaṇaśśāstā viśrutātmā surārihā || 22 ||

gururgurutamō dhāma satyassatyaparākramaḥ |
nimiṣō:’nimiṣassragvī vācaspatirudāradhīḥ || 23 ||

agraṇīrgrāmaṇīḥ śrīmānnyāyō nētā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣassahasrapāt || 24 ||

āvartanō nivr̥ttātmā saṁvr̥tassampramardanaḥ |
ahassaṁvartakō vahniranilō dharaṇīdharaḥ || 25 ||

suprasādaḥ prasannātmā viśvasr̥ḍviśvabhugvibhuḥ |
satkartā satkr̥tassādhurjahnurnārāyaṇō naraḥ || 26 ||

asaṅkhyēyō:’pramēyātmā viśiṣṭaśśiṣṭakr̥cchuciḥ |
siddhārthassiddhasaṅkalpassiddhidassiddhisādhanaḥ || 27 ||

vr̥ṣāhī vr̥ṣabhō viṣṇurvr̥ṣaparvā vr̥ṣōdaraḥ |
vardhanō vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ |
naikarūpō br̥hadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||

ōjastējō dyutidharaḥ prakāśātmā pratāpanaḥ |
r̥ddhasspaṣṭākṣarō mantraścandrāṁśurbhāskaradyutiḥ || 30 ||

amr̥tāṁśūdbhavō bhānuḥ śaśabindussurēśvaraḥ |
auṣadhaṁ jagatassētussatyadharmaparākramaḥ || 31 ||

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō:’nalaḥ |
kāmahā kāmakr̥tkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||

yugādikr̥dyugāvartō naikamāyō mahāśanaḥ |
adr̥śyō vyaktarūpaśca sahasrajidanantajit || 33 ||

iṣṭō:’viśiṣṭaśśiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vr̥ṣaḥ |
krōdhahā krōdhakr̥tkartā viśvabāhurmahīdharaḥ || 34 ||

acyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ |
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ |
vāsudēvō br̥hadbhānurādidēvaḥ purandaraḥ || 36 ||

aśōkastāraṇastāraḥ śūraśśaurirjanēśvaraḥ |
anukūlaśśatāvartaḥ padmī padmanibhēkṣaṇaḥ || 37 ||

padmanābhō:’ravindākṣaḥ padmagarbhaśśarīrabhr̥t |
mahardhirr̥ddhō vr̥ddhātmā mahākṣō garuḍadhvajaḥ || 38 ||

atulaśśarabhō bhīmassamayajñō havirhariḥ |
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ || 39 ||

vikṣarō rōhitō mārgō hēturdāmōdarassahaḥ |
mahīdharō mahābhāgō vēgavānamitāśanaḥ || 40 ||

udbhavaḥ kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahanō guhaḥ || 41 ||

vyavasāyō vyavasthānaḥ saṁsthānaḥ sthānadō dhruvaḥ |
parardhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaśśubhēkṣaṇaḥ || 42 ||

rāmō virāmō virajō mārgō nēyō nayō:’nayaḥ |
vīraśśaktimatāṁ śrēṣṭhō dharmō dharmaviduttamaḥ || 43 ||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ |
hiraṇyagarbhaśśatrughnō vyāptō vāyuradhōkṣajaḥ || 44 ||

r̥tussudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ |
ugrassaṁvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ || 45 ||

vistārassthāvarasthāṇuḥ pramāṇaṁ bījamavyayam |
arthō:’narthō mahākōśō mahābhōgō mahādhanaḥ || 46 ||

anirviṇṇassthaviṣṭhō bhūrdharmayūpō mahāmakhaḥ |
nakṣatranēmirnakṣatrī kṣamaḥ kṣāmassamīhanaḥ || 47 ||

yajña ijyō mahējyaśca kratussatraṁ satāṁ-gatiḥ |
sarvadarśī vimuktātmā sarvajñō jñānamuttamam || 48 ||

suvratassumukhassūkṣmaḥ sughōṣassukhadassuhr̥t |
manōharō jitakrōdhō vīrabāhurvidāraṇaḥ || 49 ||

svāpanassvavaśō vyāpī naikātmā naikakarmakr̥t |
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ || 50 ||

dharmagubdharmakr̥ddharmī sadasatkṣaramakṣaram | [**sadakṣaramasatkṣaram**]
avijñātā sahasrāṁ-śurvidhātā kr̥talakṣaṇaḥ || 51 ||

gabhastinēmissattvasthassiṁhō bhūtamahēśvaraḥ |
ādidēvō mahādēvō dēvēśō dēvabhr̥dguruḥ || 52 ||

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhr̥dbhōktā kapīndrō bhūridakṣiṇaḥ || 53 ||

sōmapō:’mr̥tapassōmaḥ purujitpurusattamaḥ |
vinayō jayassatyasandhō dāśārhassāttvatāmpatiḥ || 54 ||

jīvō vinayitā sākṣī mukundō:’mitavikramaḥ |
ambhōnidhiranantātmā mahōdadhiśayō:’ntakaḥ || 55 ||

ajō mahārhassvābhāvyō jitāmitraḥ pramōdanaḥ |
ānandō nandanō nandassatyadharmā trivikramaḥ || 56 ||

maharṣiḥ kapilācāryaḥ kr̥tajñō mēdinīpatiḥ |
tripadastridaśādhyakṣō mahāśr̥ṅgaḥ kr̥tāntakr̥t || 57 ||

mahāvarāhō gōvindassuṣēṇaḥ kanakāṅgadī |
guhyō gabhīrō gahanō guptaścakragadādharaḥ || 58 ||

vēdhāssvāṅgō:’jitaḥ kr̥ṣṇō dr̥ḍhassaṅkarṣaṇō:’cyutaḥ |
varuṇō vāruṇō vr̥kṣaḥ puṣkarākṣō mahāmanāḥ || 59 ||

bhagavān bhagahā:’:’nandī vanamālī halāyudhaḥ |
ādityō jyōtirādityassahiṣṇurgatisattamaḥ || 60 ||

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ |
divispr̥ksarvadr̥gvyāsō vācaspatirayōnijaḥ || 61 ||

trisāmā sāmagassāma nirvāṇaṁ bhēṣajaṁ bhiṣak |
sannyāsakr̥cchamaśśāntō niṣṭhā śāntiḥ parāyaṇam || 62 ||

śubhāṅgaśśāntidassraṣṭā kumudaḥ kuvalēśayaḥ |
gōhitō gōpatirgōptā vr̥ṣabhākṣō vr̥ṣapriyaḥ || 63 ||

anivartī nivr̥ttātmā saṅkṣēptā kṣēmakr̥cchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ || 64 ||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmān lōkatrayāśrayaḥ || 65 ||

svakṣassvaṅgaśśatānandō nandirjyōtirgaṇēśvaraḥ |
vijitātmā vidhēyātmā satkīrtiśchinnasaṁśayaḥ || 66 ||

udīrṇassarvataścakṣuranīśaśśāśvatasthiraḥ |
bhūśayō bhūṣaṇō bhūtirviśōkaśśōkanāśanaḥ || 67 ||

arciṣmānarcitaḥ kumbhō viśuddhātmā viśōdhanaḥ |
aniruddhō:’pratirathaḥ pradyumnō:’mitavikramaḥ || 68 ||

kālanēminihā vīraśśauriśśūrajanēśvaraḥ |
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ || 69 ||

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ |
anirdēśyavapurviṣṇurvīrō:’nantō dhanañjayaḥ || 70 ||

brahmaṇyō brahmakr̥dbrahmā brahma brahmavivardhanaḥ |
brahmavidbrāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ || 71 ||

mahākramō mahākarmā mahātējā mahōragaḥ |
mahākraturmahāyajvā mahāyajñō mahāhaviḥ || 72 ||

stavyasstavapriyasstōtram stutisstōtā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||

manōjavastīrthakarō vasurētā vasupradaḥ |
vasupradō vāsudēvō vasurvasumanā haviḥ || 74 ||

sadgatissatkr̥tissattā sadbhūtissatparāyaṇaḥ |
śūrasēnō yaduśrēṣṭhassannivāsassuyāmunaḥ || 75 ||

bhūtāvāsō vāsudēvaḥ sarvāsunilayō:’nalaḥ |
darpahā darpadō:’dr̥ptō durdharō:’thāparājitaḥ || 76 ||

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anēkamūrtiravyaktaśśatamūrtiśśatānanaḥ || 77 ||

ēkō naikasstavaḥ kaḥ kiṁ yattatpadamanuttamam |
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ || 78 ||

suvarṇavarṇō hēmāṅgō varāṅgaścandanāṅgadī |
vīrahā viṣamaśśūnyō ghr̥tāśīracalaścalaḥ || 79 ||

amānī mānadō mānyō lōkasvāmī trilōkadhr̥t |
sumēdhā mēdhajō dhanyassatyamēdhā dharādharaḥ || 80 ||

tējōvr̥ṣō dyutidharassarvaśastrabhr̥tāṁ varaḥ |
pragrahō nigrahō vyagrō naikaśr̥ṅgō gadāgrajaḥ || 81 ||

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvēdavidēkapāt || 82 ||

samāvartō:’nivr̥ttātmā durjayō duratikramaḥ |
durlabhō durgamō durgō durāvāsō durārihā || 83 ||

śubhāṅgō lōkasāraṅgassutantustantuvardhanaḥ |
indrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ || 84 ||

udbhavassundarassundō ratnanābhassulōcanaḥ |
arkō vājasanaśśr̥ṅgī jayantassarvavijjayī || 85 ||

suvarṇabindurakṣōbhyassarvavāgīśvarēśvaraḥ |
mahāhradō mahāgartō mahābhūtō mahānidhiḥ || 86 ||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō:’nilaḥ |
amr̥tāṁśō:’mr̥tavapussarvajñassarvatōmukhaḥ || 87 ||

sulabhassuvratassiddhaḥ śatrujicchatrutāpanaḥ |
nyagrōdhōdumbarō:’śvatthaścāṇūrāndhraniṣūdanaḥ || 88 ||

sahasrārcissaptajihvassaptaidhāssaptavāhanaḥ |
amūrtiranaghō:’cintyō bhayakr̥dbhayanāśanaḥ || 89 ||

aṇurbr̥hatkr̥śaḥ sthūlō guṇabhr̥nnirguṇō mahān |
adhr̥taḥ svadhr̥tassvāsthyaḥ prāgvaṁśō vaṁśavardhanaḥ || 90 ||

bhārabhr̥tkathitō yōgī yōgīśassarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇō vāyuvāhanaḥ || 91 ||

dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ |
aparājitassarvasahō niyantā niyamō yamaḥ || 92 ||

sattvavān sāttvikassatyassatyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārhō:’rhaḥ priyakr̥tprītivardhanaḥ || 93 ||

vihāyasagatirjyōtissurucirhutabhugvibhuḥ |
ravirvilōcanassūryassavitā ravilōcanaḥ || 94 ||

anantō hutabhugbhōktā sukhadō naikajō:’grajaḥ |
anirviṇṇassadāmarṣī lōkādhiṣṭhānamadbhutaḥ || 95 ||

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidassvastikr̥tsvasti svastibhuksvastidakṣiṇaḥ || 96 ||

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaśśabdasahaḥ śiśiraśśarvarīkaraḥ || 97 ||

akrūraḥ pēśalō dakṣō dakṣiṇaḥ kṣamiṇāṁ-varaḥ |
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||

uttāraṇō duṣkr̥tihā puṇyō dussvapnanāśanaḥ |
vīrahā rakṣaṇassantō jīvanaṁ paryavasthitaḥ || 99 ||

anantarūpō:’nantaśrīrjitamanyurbhayāpahaḥ |
caturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ || 100 ||

anādirbhūrbhuvō lakṣmīssuvīrō rucirāṅgadaḥ |
jananō janajanmādirbhīmō bhīmaparākramaḥ || 101 ||

ādhāranilayō dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagassatpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||

pramāṇaṁ prāṇanilayaḥ prāṇabhr̥tprāṇajīvanaḥ |
tattvaṁ tattvavidēkātmā janmamr̥tyujarātigaḥ || 103 ||

bhūrbhuvassvastarustārassavitā prapitāmahaḥ |
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ || 104 ||

yajñabhr̥dyajñakr̥dyajñī yajñabhugyajñasādhanaḥ |
yajñāntakr̥dyajñaguhyamannamannāda ēva ca || 105 ||

ātmayōnissvayañjātō vaikhānassāmagāyanaḥ |
dēvakīnandanassraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||

śaṅkhabhr̥nnandakī cakrī śār̆ṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣōbhyassarvapraharaṇāyudhaḥ || 107 ||

śrīsarvapraharaṇāyudha ōṁ nama iti |

vanamālī gadī śār̆ṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇō viṣṇurvāsudēvō:’bhirakṣatu || 108 ||

[** śrī vāsudēvō:’bhirakṣatu ōṁ nama iti | **]

|| uttarapīṭhikā ||

śrī bhīṣma uvāca |
itīdaṁ kīrtanīyasya kēśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśēṣēṇa prakīrtitam || 1 ||

ya idaṁ śr̥ṇuyānnityaṁ yaścāpi parikīrtayēt |
nā:’śubhaṁ prāpnuyātkiñcitsō:’mutrēha ca mānavaḥ || 2 ||

vēdāntagō brāhmaṇassyāt kṣatriyō vijayī bhavēt |
vaiśyō dhanasamr̥ddhassyācchūdrassukhamavāpnuyāt || 3 ||

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī cāpnuyātprajāḥ || 4 ||

bhaktimān yassadōtthāya śucistadgatamānasaḥ |
sahasraṁ vāsudēvasya nāmnāmētatprakīrtayēt || 5 ||

yaśaḥ prāpnōti vipulaṁ yāti prādhānyamēva ca |
acalāṁ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam || 6 ||

na bhayaṁ kvacidāpnōti vīryaṁ tējaśca vindati |
bhavatyarōgō dyutimānbalarūpaguṇānvitaḥ || 7 ||

rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt |
bhayānmucyēta bhītastu mucyētāpanna āpadaḥ || 8 ||

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |
stuvannāmasahasrēṇa nityaṁ bhaktisamanvitaḥ || 9 ||

vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||

na vāsudēvabhaktānāmaśubhaṁ vidyatē kvacit |
janmamr̥tyujarāvyādhibhayaṁ naivōpajāyatē || 11 ||

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyētātmā sukhakṣānti śrīdhr̥tismr̥tikīrtibhiḥ || 12 ||

na krōdhō na ca mātsaryaṁ na lōbhō nāśubhāmatiḥ |
bhavanti kr̥ta puṇyānāṁ bhaktānāṁ puruṣōttamē || 13 ||

dyaussacandrārkanakṣatraṁ khaṁ diśō bhūrmahōdadhiḥ |
vāsudēvasya vīryēṇa vidhr̥tāni mahātmanaḥ || 14 ||

sa surāsuragandharvaṁ sayakṣōragarākṣasam |
jagadvaśē vartatēdaṁ kr̥ṣṇasya sacarācaram || 15 ||

indriyāṇi manō buddhissattvaṁ tējō balaṁ dhr̥tiḥ |
vāsudēvātmakānyāhuḥ kṣētraṁ kṣētrajña ēva ca || 16 ||

sarvāgamānāmācāraḥ prathamaṁ parikalpitaḥ |
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||

r̥ṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cēdaṁ jagannārāyaṇōdbhavam || 18 ||

yōgō jñānaṁ tathā sāṅkhyaṁ vidyāśśilpādi karma ca |
vēdāśśāstrāṇi vijñānamētatsarvaṁ janārdanāt || 19 ||

ēkō viṣṇurmahadbhūtaṁ pr̥thagbhūtānyanēkaśaḥ |
trīnlōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ || 20 ||

imaṁ stavaṁ bhagavatō viṣṇōrvyāsēna kīrtitam |
paṭhēdya icchētpuruṣaḥ śrēyaḥ prāptuṁ sukhāni ca || 21 ||

viśvēśvaramajaṁ dēvaṁ jagataḥ prabhumavyayam |
bhajanti yē puṣkarākṣaṁ na tē yānti parābhavam || 22 ||

na tē yānti parābhavam ōṁ nama iti |

arjuna uvāca |
padmapatraviśālākṣa padmanābha surōttama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||

śrī bhagavānuvāca |
yō māṁ nāmasahasrēṇa stōtumicchati pāṇḍava |
sō:’hamēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||

stuta ēva na saṁśaya ōṁ nama iti |

vyāsa uvāca |
vāsanādvāsudēvasya vāsitaṁ tē jagattrayam |
sarvabhūtanivāsō:’si vāsudēva namō:’stu tē || 25 ||

śrī vāsudēva namō:’stuta ōṁ nama iti |

pārvatyuvāca |
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam |
paṭhyatē paṇḍitairnityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||

īśvara uvāca |
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāma nāma varānanē || 27 ||

śrīrāmanāma varānana ōṁ nama iti |

brahmōvāca |
namō:’stvanantāya sahasramūrtayē
sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭīyugadhāriṇē namaḥ || 28 ||

sahasrakōṭīyugadhāriṇē ōṁ nama iti |

sañjaya uvāca |
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||

śrī bhagavānuvāca |
ananyāścintayantō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya sambhavāmi yugē yugē || 31 ||

ārtā viṣaṇṇāśśithilāśca bhītāḥ
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāssukhinō bhavanti || 32 ||

[** adhikaślōkāḥ –
yadakṣara padabhraṣṭaṁ mātrāhīnaṁ tu yadbhavēt |
tatsarvaṁ kṣamyatāṁ dēva nārāyaṇa namō:’stu tē ||

kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥tēssvabhāvāt |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi ||

**]

iti śrīmahābhāratē śatasahasrikāyāṁ saṁhitāyāṁ vaiyāsikyāṁ anuśāsanaparvāntargata anuśāsanikaparvaṇi mōkṣadharmē bhīṣma yudhiṣṭhira saṁvādē śrī viṣṇōrdivyasahasranāmastōtram nāma ēkōnapañcāśadadhikaśatatamō:’dhyāyaḥ |

iti śrīviṣṇusahasranāma stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed