Read in తెలుగు / ಕನ್ನಡ / देवनागरी / English (IAST)
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē || 1 ||
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvaksēnaṁ tamāśrayē || 2 ||
vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 3 ||
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 ||
avikārāya śuddhāya nityāya paramātmanē |
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē || 5 ||
yasya smaraṇamātrēṇa janmasaṁsārabandhanāt |
vimucyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 ||
ōm namō viṣṇavē prabhaviṣṇavē |
śrīvaiśampāyana uvāca –
śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata || 7 ||
yudhiṣṭhira uvāca –
kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||
kō dharmaḥ sarvadharmāṇāṁ bhavataḥ paramō mataḥ |
kiṁ japanmucyatē janturjanmasaṁsārabandhanāt || 9 ||
śrī bhīṣma uvāca –
jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam |
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ || 10 ||
tamēva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyanstuvannamasyaṁśca yajamānastamēva ca || 11 ||
anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram |
lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt || 12 ||
brahmaṇyaṁ sarvadharmajñaṁ lōkānāṁ kīrtivardhanam |
lōkanāthaṁ mahadbhūtaṁ sarvabhūtabhavōdbhavam || 13 ||
ēṣa mē sarvadharmāṇāṁ dharmō:’dhikatamō mataḥ |
yadbhaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā || 14 ||
paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ |
paramaṁ yō mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||
pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yō:’vyayaḥ pitā || 16 ||
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē |
yasmiṁśca pralayaṁ yānti punarēva yugakṣayē || 17 ||
tasya lōkapradhānasya jagannāthasya bhūpatē |
viṣṇōrnāmasahasraṁ mē śr̥ṇu pāpabhayāpaham || 18 ||
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē || 19 ||
r̥ṣirnāmnāṁ sahasrasya vēdavyāsō mahāmuniḥ |
chandō:’nuṣṭup tathā dēvō bhagavāndēvakīsutaḥ || 20 ||
amr̥tāṁśūdbhavō bījaṁ śaktirdēvakinandanaḥ |
trisāmā hr̥dayaṁ tasya śāntyarthē viniyōjyatē || 21 ||
viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ mahēśvaram |
anēkarūpa daityāntaṁ namāmi puruṣōttamam || 22 ||
śrī viṣṇu sahasranāma stōtram >>
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.