Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hayagrīva uvāca |
ityētannāmasāhasraṁ kathitaṁ tē ghaṭōdbhava |
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam || 1 ||
anēna sadr̥śaṁ stōtraṁ na bhūtaṁ na bhaviṣyati |
sarvarōgapraśamanaṁ sarvasampatpravardhanam || 2 ||
sarvāpamr̥tyuśamanaṁ kālamr̥tyunivāraṇam |
sarvājvarārtiśamanaṁ dīrghāyuṣyapradāyakam || 3 ||
putrapradamaputrāṇāṁ puruṣārthapradāyakam |
idaṁ viśēṣācchrīdēvyāḥ stōtraṁ prītividhāyakam || 4 ||
japēnnityaṁ prayatnēna lalitōprāstitatparaḥ |
prātaḥ snātvā vidhānēna sandhyākarma samāpya ca || 5 ||
pūjāgr̥haṁ tatō gatvā cakrarājaṁ samarcayēt |
vidyāṁ japētsahasraṁ vā triśataṁ śatamēva vā || 6 ||
rahasyanāmasāhasramidaṁ paścātpaṭhēnnaraḥ |
janmamadhyē sakr̥ccāpi ya ētatpaṭhatē sudhīḥ || 7 ||
tasya puṇyaphalaṁ vakṣyē śr̥ṇu tvaṁ kumbhasambhava |
gaṅgādisarvatīrthēṣu yaḥ snāyātkōṭijanmasu || 8 ||
kōṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktakē |
kurukṣētrē tu yō dadyātkōṭivāraṁ ravigrahē || 9 ||
kōṭiṁ suvarṇabhārāṇāṁ śrōtriyēṣu dvijanmasu |
yaḥ kōṭiṁ hayamēdhānāmāharēdgāṅgarōdhasi || 10 ||
ācarētkūpakōṭīryō nirjalē marubhūtalē |
durbhikṣē yaḥ pratidinaṁ kōṭibrāhmaṇabhōjanam || 11 ||
śraddhayā parayā kuryātsahasraparivatsarān |
tatpuṇyaṁ kōṭiguṇitaṁ bhavētpuṇyamanuttamam || 12 ||
rahasyanāmasāhasrē nāmnō:’pyēkasya kīrtanāt |
rahasyanāmasāhasrē nāmaikamapi yaḥ paṭhēt || 13 ||
tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ |
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi || 14 ||
yatpāpaṁ jāyatē puṁsāṁ tatsarvaṁ naśyati dhruvam |
bahunātra kimuktēna śr̥ṇu tvaṁ kumbhasambhava || 15 ||
atraikanāmnō yā śaktiḥ pātakānāṁ nivartanē |
tannivartyamaghaṁ kartuṁ nālaṁ lōkāścaturdaśa || 16 ||
yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati |
sa hi śītanivr̥ttyarthaṁ himaśailaṁ niṣēvatē || 17 ||
bhaktō yaḥ kīrtayēnnityamidaṁ nāmasahasrakam |
tasmai śrīlalitādēvī prītā:’bhīṣṭaṁ prayacchati || 18 ||
akīrtayannidaṁ stōtraṁ kathaṁ bhaktō bhaviṣyati |
nityaṁ saṅkīrtanāśaktaḥ kīrtayētpuṇyavāsarē || 19 ||
saṅkrāntau viṣuvē caiva svajanmatritayē:’yanē |
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsarē || 20 ||
kīrtayēnnāmasāhasraṁ paurṇamāsyāṁ viśēṣataḥ |
paurṇamāsyāṁ candrabimbē dhyātvā śrīlalitāmbikām || 21 ||
pañcōpacāraiḥ sampūjya paṭhēnnāmasāhasrakam |
sarvērōgāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati || 22 ||
ayamāyuṣkarō nāma prayōgaḥ kalpacōditaḥ |
jvarārtaṁ śirasi spr̥ṣṭvā paṭhēnnāmasahasrakam || 23 ||
tat-kṣaṇātpraśamaṁ yāti śirastōdō jvarō:’pi ca |
sarvavyādhinivr̥ttyarthaṁ spaṣṭvā bhasma japēdidam || 24 ||
tadbhasmadhāraṇādēva naśyanti vyādhayaḥ kṣaṇāt |
jalaṁ sammantrya kumbhasthaṁ nāmasāhasratō munē || 25 ||
abhiṣiñcēdgrahagrastāngrahā naśyanti tat-kṣaṇāt |
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām || 26 ||
yaḥ paṭhēnnāmasāhasraṁ viṣaṁ tasya vinaśyati |
vandhyānāṁ putralābhāya nāmasāhasramantritam || 27 ||
navanītaṁ pradadyāttu putralābhō bhavēddhruvam |
dēvyāḥ pāśēna sambaddhāmākr̥ṣṭāmaṅkuśēna ca || 28 ||
dhyātvā:’bhīṣṭāṁ striyaṁ rātrau japēnnāmasahasrakam |
āyāti svasamīpaṁ sā yadyapyantaḥpuraṁ gatā || 29 ||
rājākarṣaṇakāmaścēdrājāvasathadiṅmukhaḥ |
trirātraṁ yaḥ paṭhēdētacchrīdēvīdhyānatatparaḥ || 30 ||
sa rājā pāravaśyēna turaṅgaṁ vā mataṅgajam |
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca || 31 ||
tasmai rājyaṁ ca kōśaṁ ca dadātyēva vaśaṁ gataḥ |
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ || 32 ||
tanmukhālōkamātrēṇa muhyēllōkatrayaṁ munē |
yastvidaṁ nāmasāhasraṁ sakr̥tpaṭhati bhaktimān || 33 ||
tasya yē śatravastēṣāṁ nihantā śarabhēśvaraḥ |
yō vā:’bhicāraṁ kurutē nāmasāhasrapāṭhakē || 34 ||
nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam |
yē krūradr̥ṣṭyā vīkṣantē nāmasāhasrapāṭhakam || 35 ||
tānandhānkurutē kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ |
dhanaṁ yō haratē cōrairnāmasāhasrajāpinaḥ || 36 ||
yatra kutra sthitaṁ vāpi kṣētrapālō nihanti tam |
vidyāsu kurutē vādaṁ yō vidvānnāmajāpinā || 37 ||
tasya vāk stambhanaṁ sadyaḥ karōti nakulēśvarī |
yō rājā kurutē vairaṁ nāmasāhasrajāpinā || 38 ||
caturaṅgabalaṁ tasya daṇḍinī saṁhārētsvayam |
yaḥ paṭhēnnāmasāhasraṁ ṣaṇmāsaṁ bhaktisamyutaḥ || 39 ||
lakṣmīścāñcalyarahitā sadā tiṣṭhati tadgr̥hē |
māsamēkaṁ pratidinaṁ trivāraṁ yaḥ paṭhēnnaraḥ || 40 ||
bhāratī tasya jihvāgrē raṅgē nr̥tyati nityaśaḥ |
yastvēkavāraṁ paṭhati pakṣamātramatandritaḥ || 41 ||
muhyanti kāmavaśagā mr̥gākṣyastasya vīkṣaṇāt |
yaḥ paṭhēnnāmasāhasraṁ janmamadhyē sakr̥nnaraḥ || 42 ||
taddr̥ṣṭigōcarāḥ sarvē mucyantē sarvakilbiṣaiḥ |
yō vētti nāmasāhasraṁ tasmai dēyaṁ dvijanmanē || 43 ||
annaṁ vastraṁ dhanaṁ dhānyaṁ nānyēbhyastu kadācana |
śrīmantrarājaṁ yō vētti śrīcakraṁ yaḥ samarcati || 44 ||
yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ |
tasmai dēyaṁ prayatnēna śrīdēvīprītimicchatā || 45 ||
na kīrtayati nāmāni mantrarājaṁ na vētti yaḥ |
paśutulyaḥ sa vijñēyastasmai dattaṁ nirarthakam || 46 ||
parīkṣya vidyāviduṣastēbhyō dadyādvicakṣaṇaḥ |
śrīmantrarājasadr̥śō yathā mantrō na vidyatē || 47 ||
dēvatā lalitātulyā yathā nāsti ghaṭōdbhava |
rahasyanāmasāhasratulyā nāsti tathā stutiḥ || 48 ||
likhitvā pustakē yastu nāmasāhasramuttamam |
samarcayētsadā bhaktyā tasya tuṣyati sundarī || 49 ||
bahunātra kimuktēna śr̥ṇu tvaṁ kumbhasambhava |
nānēna sadr̥śaṁ stōtraṁ sarvatantrēṣu dr̥śyatē || 50 ||
tasmādupāsakō nityaṁ kīrtayēdidamādarāt |
ēbhirnāmasahasraistu śrīcakraṁ yō:’rcayētsakr̥t || 51 ||
padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ |
campakairjātikusumairmallikākaravīrakaiḥ || 52 ||
utpalairbilvapatrairvā kundakēsarapāṭalaiḥ |
anyaiḥ sugandhikusumaiḥ kētakīmādhavīmukhaiḥ || 53 ||
tasya puṇyaphalaṁ vaktuṁ na śaknōti mahēśvaraḥ |
sā vētti lalitādēvī svacakrārcanajaṁ phalam || 54 ||
anyē kathaṁ vijānīyurbrahmādyāḥ svalpamēdhasaḥ |
pratimāsaṁ paurṇamāsyāmēbhirnāmasahasrakaiḥ || 55 ||
rātrau yaścakrarājasthāmarcayētparadēvatām |
sa ēva lalitārūpastadrūpā lalitā svayam || 56 ||
na tayōrvidyatē bhēdō bhēdakr̥tpāpakr̥dbhavēt |
mahānavamyāṁ yō bhaktaḥ śrīdēvīṁ cakramadhyagām || 57 ||
arcayēnnāmasāhasraistasya muktiḥ karē sthitā |
yastu nāmasahasrēṇa śukravārē samarcayēt || 58 ||
cakrarājē mahādēvīṁ tasya puṇyaphalaṁ śr̥ṇu |
sarvānkāmānavāpyēha sarvasaubhāgyasamyutaḥ || 59 ||
putrapautrādisamyuktō bhuktvā bhōgānyathēpsitān |
antē śrīlalitādēvyāḥ sāyujyamatidurlabham || 60 ||
prārthanīyaṁ śivādyaiśca prāpnōtyēva na saṁśayaḥ |
yaḥ sahasraṁ brāhmaṇānāmēbhirnāmasahasrakaiḥ || 61 ||
samarcya bhōjayēdbhaktyā pāyasāpūpaṣaḍrasaiḥ |
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati || 62 ||
na tasya durlabhaṁ vastu triṣu lōkēṣu vidyatē |
niṣkāmaḥ kīrtayēdyastu nāmasāhasramuttamam || 63 ||
brahmajñānamavāpnōti yēna mucyēta bandhanāt |
dhanārthī dhanamāpnōti yaśō:’rthī cāpnuyādyaśaḥ || 64 ||
vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt |
nānēna sadr̥śaṁ stōtraṁ bhōgamōkṣapradaṁ munē || 65 ||
kīrtanīyamidaṁ tasmādbhōgamōkṣārthibhirnaraiḥ |
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā || 66 ||
svadharmasamanuṣṭhānavaikalyaparipūrtayē |
kalau pāpaikabahulē dharmānuṣṭhānavarjitē || 67 ||
nāmasaṅkīrtanaṁ muktvā nr̥ṇāṁ nānyatparāyaṇam |
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam || 68 ||
viṣṇunāmāsahasrācca śivanāmaikamuttamam |
śivanāmasahasrācca dēvyā nāmaikamuttamam || 69 ||
dēvīnāmasahasrāṇi kōṭiśaḥ santi kumbhaja |
tēṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyatē || 70 ||
gaṅgā bhavānī gāyatrī kālī lakṣmīḥ sarasvatī |
rājarājēśvarī bālā śyāmalā lalitā daśa || 71 ||
rahasyanāmasāhasramidaṁ śastaṁ daśasvapi |
tasmātsaṅkīrtayēnnityaṁ kalidōṣanivr̥ttayē || 72 ||
mukhyaṁ śrīmātr̥nāmēti na jānanti vimōhitāḥ |
viṣṇunāmaparāḥ kēcicchivanāmaparāḥ parē || 73 ||
na kaścidapi lōkēṣu lalitānāmatatparaḥ |
yēnānyadēvatānāma kīrtitaṁ janmakōṭiṣu || 74 ||
tasyaiva bhavati śraddhā śrīdēvīnāmakīrtanē |
caramē janmani yathā śrīvidyōpāsakō bhavēt || 75 ||
nāmasāhasrapāṭhaśca tathā caramajanmani |
yathaiva viralā lōkē śrīvidyārājavēdinaḥ || 76 ||
tathaiva viralō guhyanāmasāhasrapāṭhakaḥ |
mantrarājajapaścaiva cakrarājārcanaṁ tathā || 77 ||
rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam |
apaṭhannāmasāhasraṁ prīṇayēdyō mahēśvarīm || 78 ||
sa cakṣuṣā vinā rūpaṁ paśyēdēva vimūḍhadhīḥ |
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ || 79 ||
sa bhōjanaṁ vinā nūnaṁ kṣunnivr̥ttimabhīpsati |
yō bhaktō lalitādēvyāḥ sa nityaṁ kīrtayēdidam || 80 ||
nānyathā prīyatē dēvī kalpakōṭiśatairapi |
tasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhēt || 81 ||
iti tē kathitaṁ stōtraṁ rahasyaṁ kumbhasambhava |
nāvidyāvēdinē brūyānnābhaktāya kadācana || 82 ||
yathaiva gōpyā śrīvidyā tathā gōpyamidaṁ munē |
paśutulyēṣu na brūyājjanēṣu stōtramuttamam || 83 ||
yō dadāti vimūḍhātmā śrīvidyārahitāya ca |
tasmai kupyanti yōginyaḥ sō:’narthaḥ sumahān smr̥taḥ || 84 ||
rahasyanāmasāhasraṁ tasmātsaṅgōpayēdidam |
svātantrēṇa mayā nōktaṁ tavāpi kalaśōdbhava || 85 ||
lalitāprēraṇēnaiva mayōktaṁ stōtramuttamam |
tēna tuṣṭā mahādēvī tavābhīṣṭaṁ pradāsyati || 86 ||
śrīsūta uvāca |
ityuktvā śrīhayagrīvō dhyātyā śrīlalitāmbikām |
ānandamagnahr̥dayaḥ sadyaḥ pulakitō:’bhavat || 87 ||
iti śrībrahmāṇḍapurāṇē uttarakhaṇḍē śrīhayagrīvāgastyasaṁvādē śrīlalitāsahasranāmastōtra phalanirūpaṇaṁ nāma tr̥tīyō:’dhyāyaḥ |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.