Sri Lalitha Sahasranama Stotram – śrī lalitā sahasranāma stōtram


asya śrīlalitāsahasranāmastōtramahāmantrasya vaśinyādivāgdēvatā r̥ṣayaḥ, anuṣṭup chandaḥ, śrīlalitāparamēśvarī dēvatā, śrīmadvāgbhavakūṭēti bījaṁ, madhyakūṭēti śaktiḥ, śaktikūṭēti kīlakaṁ, mūlaprakr̥tiriti dhyānam, mūlamantrēṇāṅganyāsaṁ karanyāsaṁ ca kuryāt | mama śrīlalitāmahātripurasundarī prasādasiddhidvārā cintitaphalāvāptyarthē japē viniyōgaḥ |

dhyānam |
sindūrāruṇavigrahāṁ triṇayanāṁ māṇikyamaulisphura-
-ttārānāyakaśēkharāṁ smitamukhīmāpīnavakṣōruhām |
pāṇibhyāmalipūrṇaratnacaṣakaṁ raktōtpalaṁ bibhratīṁ
saumyāṁ ratnaghaṭastharaktacaraṇāṁ dhyāyētparāmambikām ||

aruṇāṁ karuṇātaraṅgitākṣīṁ
dhr̥tapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvr̥tāṁ mayūkhai-
-rahamityēva vibhāvayē bhavānīm ||

dhyāyētpadmāsanasthāṁ vikasitavadanāṁ padmapatrāyatākṣīṁ
hēmābhāṁ pītavastrāṁ karakalitalasaddhēmapadmāṁ varāṅgīm |
sarvālaṅkārayuktāṁ satatamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śāntamūrtiṁ sakalasuranutāṁ sarvasampatpradātrīm ||

sakuṅkumavilēpanāmalikacumbikastūrikāṁ
samandahasitēkṣaṇāṁ saśaracāpapāśāṅkuśām |
aśēṣajanamōhinīmaruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smarēdambikām ||

lamityādi pañcapūjā |
laṁ – pr̥thivītattvātmikāyai śrīlalitādēvyai gandhaṁ parikalpayāmi |
haṁ – ākāśatattvātmikāyai śrīlalitādēvyai puṣpaṁ parikalpayāmi |
yaṁ – vāyutattvātmikāyai śrīlalitādēvyai dhūpaṁ parikalpayāmi |
raṁ – vahnitattvātmikāyai śrīlalitādēvyai dīpaṁ parikalpayāmi |
vaṁ – amr̥tatattvātmikāyai śrīlalitādēvyai amr̥tanaivēdyaṁ parikalpayāmi |
saṁ – sarvatattvātmikāyai śrīlalitādēvyai sarvōpacārān parikalpayāmi |

atha stōtram |

śrīmātā śrīmahārājñī śrīmatsiṁhāsanēśvarī |
cidagnikuṇḍasambhūtā dēvakāryasamudyatā || 1 ||

udyadbhānusahasrābhā caturbāhusamanvitā |
rāgasvarūpapāśāḍhyā krōdhākārāṅkuśōjjvalā || 2 ||

manōrūpēkṣukōdaṇḍā pañcatanmātrasāyakā |
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā || 3 ||

campakāśōkapunnāgasaugandhikalasatkacā |
kuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitā || 4 ||

aṣṭamīcandravibhrājadalikasthalaśōbhitā |
mukhacandrakalaṅkābhamr̥ganābhiviśēṣakā || 5 ||

vadanasmaramāṅgalyagr̥hatōraṇacillikā |
vaktralakṣmīparīvāhacalanmīnābhalōcanā || 6 ||

navacampakapuṣpābhanāsādaṇḍavirājitā |
tārākāntitiraskārināsābharaṇabhāsurā || 7 ||

kadambamañjarīkluptakarṇapūramanōharā |
tāṭaṅkayugalībhūtatapanōḍupamaṇḍalā || 8 ||

padmarāgaśilādarśaparibhāvikapōlabhūḥ |
navavidrumabimbaśrīnyakkāriradanacchadā || 9 ||

śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalā |
karpūravīṭikāmōdasamākarṣaddigantarā || 10 ||

nijasallāpamādhuryavinirbhartsitakacchapī |
mandasmitaprabhāpūramajjatkāmēśamānasā || 11 ||

anākalitasādr̥śyacubukaśrīvirājitā |
kāmēśabaddhamāṅgalyasūtraśōbhitakandharā || 12 ||

kanakāṅgadakēyūrakamanīyabhujānvitā |
ratnagraivēyacintākalōlamuktāphalānvitā || 13 ||

kāmēśvaraprēmaratnamaṇipratipaṇastanī |
nābhyālavālarōmālilatāphalakucadvayī || 14 ||

lakṣyarōmalatādhāratāsamunnēyamadhyamā |
stanabhāradalanmadhyapaṭ-ṭabandhavalitrayā || 15 ||

aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī |
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā || 16 ||

kāmēśajñātasaubhāgyamārdavōrudvayānvitā |
māṇikyamakuṭākārajānudvayavirājitā || 17 ||

indragōpaparikṣiptasmaratūṇābhajaṅghikā |
gūḍhagulphā kūrmapr̥ṣṭhajayiṣṇuprapadānvitā || 18 ||

nakhadīdhitisañchannanamajjanatamōguṇā |
padadvayaprabhājālaparākr̥tasarōruhā || 19 ||

śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujā |
marālīmandagamanā mahālāvaṇyaśēvadhiḥ || 20 ||

sarvāruṇā:’navadyāṅgī sarvābharaṇabhūṣitā |
śivā kāmēśvarāṅkasthā śivasvādhīnavallabhā || 21 ||

sumērumadhyaśr̥ṅgasthā śrīmannagaranāyikā |
cintāmaṇigr̥hāntaḥsthā pañcabrahmāsanasthitā || 22 ||

mahāpadmāṭavīsaṁsthā kadambavanavāsinī |
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī || 23 ||

dēvarṣigaṇasaṅghātastūyamānātmavaibhavā |
bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitā || 24 ||

sampatkarīsamārūḍhasindhuravrajasēvitā |
aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvr̥tā || 25 ||

cakrarājarathārūḍhasarvāyudhapariṣkr̥tā |
gēyacakrarathārūḍhamantriṇīparisēvitā || 26 ||

kiricakrarathārūḍhadaṇḍanāthāpuraskr̥tā |
jvālāmālinikākṣiptavahniprākāramadhyagā || 27 ||

bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitā |
nityāparākramāṭōpanirīkṣaṇasamutsukā || 28 ||

bhaṇḍaputravadhōdyuktabālāvikramananditā |
mantriṇyambāviracitaviṣaṅgavadhatōṣitā || 29 || [viśukra]

viśukraprāṇaharaṇavārāhīvīryananditā | [viṣaṅga]
kāmēśvaramukhālōkakalpitaśrīgaṇēśvarā || 30 ||

mahāgaṇēśanirbhinnavighnayantrapraharṣitā |
bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇī || 31 ||

karāṅgulinakhōtpannanārāyaṇadaśākr̥tiḥ |
mahāpāśupatāstrāgninirdagdhāsurasainikā || 32 ||

kāmēśvarāstranirdagdhasabhaṇḍāsuraśūnyakā |
brahmōpēndramahēndrādidēvasaṁstutavaibhavā || 33 ||

haranētrāgnisandagdhakāmasañjīvanauṣadhiḥ |
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā || 34 ||

kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī |
śaktikūṭaikatāpannakaṭyadhōbhāgadhāriṇī || 35 ||

mūlamantrātmikā mūlakūṭatrayakalēbarā |
kulāmr̥taikarasikā kulasaṅkētapālinī || 36 ||

kulāṅganā kulāntaḥsthā kaulinī kulayōginī |
akulā samayāntaḥsthā samayācāratatparā || 37 ||

mūlādhāraikanilayā brahmagranthivibhēdinī |
maṇipūrāntaruditā viṣṇugranthivibhēdinī || 38 ||

ājñācakrāntarālasthā rudragranthivibhēdinī |
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī || 39 ||

taṭillatāsamaruciḥ ṣaṭcakrōparisaṁsthitā |
mahāsaktiḥ kuṇḍalinī bisatantutanīyasī || 40 ||

bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā |
bhadrapriyā bhadramūrtirbhaktasaubhāgyadāyinī || 41 ||

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42 ||

śāṅkarī śrīkarī sādhvī śaraccandranibhānanā |
śātōdarī śāntimatī nirādhārā nirañjanā || 43 ||

nirlēpā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44 ||

nityamuktā nirvikārā niṣprapañcā nirāśrayā |
nityaśuddhā nityabuddhā niravadyā nirantarā || 45 ||

niṣkāraṇā niṣkalaṅkā nirupādhirnirīśvarā |
nīrāgā rāgamathanī nirmadā madanāśinī || 46 ||

niścintā nirahaṅkārā nirmōhā mōhanāśinī |
nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47 ||

niṣkrōdhā krōdhaśamanī nirlōbhā lōbhanāśinī |
niḥsaṁśayā saṁśayaghnī nirbhavā bhavanāśinī || 48 ||

nirvikalpā nirābādhā nirbhēdā bhēdanāśinī |
nirnāśā mr̥tyumathanī niṣkriyā niṣparigrahā || 49 ||

nistulā nīlacikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50 ||

duṣṭadūrā durācāraśamanī dōṣavarjitā |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 51 ||

sarvaśaktimayī sarvamaṅgalā sadgatipradā |
sarvēśvarī sarvamayī sarvamantrasvarūpiṇī || 52 ||

sarvayantrātmikā sarvatantrarūpā manōnmanī |
māhēśvarī mahādēvī mahālakṣmīrmr̥ḍapriyā || 53 ||

mahārūpā mahāpūjyā mahāpātakanāśinī |
mahāmāyā mahāsattvā mahāśaktirmahāratiḥ || 54 ||

mahābhōgā mahaiśvaryā mahāvīryā mahābalā |
mahābuddhirmahāsiddhirmahāyōgēśvarēśvarī || 55 ||

mahātantrā mahāmantrā mahāyantrā mahāsanā |
mahāyāgakramārādhyā mahābhairavapūjitā || 56 ||

mahēśvaramahākalpamahātāṇḍavasākṣiṇī |
mahākāmēśamahiṣī mahātripurasundarī || 57 ||

catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī |
mahācatuḥṣaṣṭikōṭiyōginīgaṇasēvitā || 58 ||

manuvidyā candravidyā candramaṇḍalamadhyagā |
cārurūpā cāruhāsā cārucandrakalādharā || 59 ||

carācarajagannāthā cakrarājanikētanā |
pārvatī padmanayanā padmarāgasamaprabhā || 60 ||

pañcaprētāsanāsīnā pañcabrahmasvarūpiṇī |
cinmayī paramānandā vijñānaghanarūpiṇī || 61 ||

dhyānadhyātr̥dhyēyarūpā dharmādharmavivarjitā |
viśvarūpā jāgariṇī svapantī taijasātmikā || 62 ||

suptā prājñātmikā turyā sarvāvasthāvivarjitā |
sr̥ṣṭikartrī brahmarūpā gōptrī gōvindarūpiṇī || 63 ||

saṁhāriṇī rudrarūpā tirōdhānakarīśvarī |
sadāśivānugrahadā pañcakr̥tyaparāyaṇā || 64 ||

bhānumaṇḍalamadhyasthā bhairavī bhagamālinī |
padmāsanā bhagavatī padmanābhasahōdarī || 65 ||

unmēṣanimiṣōtpannavipannabhuvanāvaliḥ |
sahasraśīrṣavadanā sahasrākṣī sahasrapāt || 66 ||

ābrahmakīṭajananī varṇāśramavidhāyinī |
nijājñārūpanigamā puṇyāpuṇyaphalapradā || 67 ||

śrutisīmantasindūrīkr̥tapādābjadhūlikā |
sakalāgamasandōhaśuktisampuṭamauktikā || 68 ||

puruṣārthapradā pūrṇā bhōginī bhuvanēśvarī |
ambikā:’nādinidhanā haribrahmēndrasēvitā || 69 ||

nārāyaṇī nādarūpā nāmarūpavivarjitā |
hrīṅkārī hrīmatī hr̥dyā hēyōpādēyavarjitā || 70 ||

rājarājārcitā rājñī ramyā rājīvalōcanā |
rañjanī ramaṇī rasyā raṇatkiṅkiṇimēkhalā || 71 ||

ramā rākēnduvadanā ratirūpā ratipriyā |
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā || 72 ||

kāmyā kāmakalārūpā kadambakusumapriyā |
kalyāṇī jagatīkandā karuṇārasasāgarā || 73 ||

kalāvatī kalālāpā kāntā kādambarīpriyā |
varadā vāmanayanā vāruṇīmadavihvalā || 74 ||

viśvādhikā vēdavēdyā vindhyācalanivāsinī |
vidhātrī vēdajananī viṣṇumāyā vilāsinī || 75 ||

kṣētrasvarūpā kṣētrēśī kṣētrakṣētrajñapālinī |
kṣayavr̥ddhivinirmuktā kṣētrapālasamarcitā || 76 ||

vijayā vimalā vandyā vandārujanavatsalā |
vāgvādinī vāmakēśī vahnimaṇḍalavāsinī || 77 ||

bhaktimatkalpalatikā paśupāśavimōcanī |
saṁhr̥tāśēṣapāṣaṇḍā sadācārapravartikā || 78 ||

tāpatrayāgnisantaptasamāhlādanacandrikā |
taruṇī tāpasārādhyā tanumadhyā tamō:’pahā || 79 ||

citistatpadalakṣyārthā cidēkarasarūpiṇī |
svātmānandalavībhūtabrahmādyānandasantatiḥ || 80 ||

parā pratyakcitīrūpā paśyantī paradēvatā |
madhyamā vaikharīrūpā bhaktamānasahaṁsikā || 81 ||

kāmēśvaraprāṇanāḍī kr̥tajñā kāmapūjitā |
śr̥ṅgārarasasampūrṇā jayā jālandharasthitā || 82 ||

ōḍyāṇapīṭhanilayā bindumaṇḍalavāsinī |
rahōyāgakramārādhyā rahastarpaṇatarpitā || 83 ||

sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā |
ṣaḍaṅgadēvatāyuktā ṣāḍguṇyaparipūritā || 84 ||

nityaklinnā nirupamā nirvāṇasukhadāyinī |
nityāṣōḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī || 85 ||

prabhāvatī prabhārūpā prasiddhā paramēśvarī |
mūlaprakr̥tiravyaktā vyaktāvyaktasvarūpiṇī || 86 ||

vyāpinī vividhākārā vidyā:’vidyāsvarūpiṇī |
mahākāmēśanayanakumudāhlādakaumudī || 87 ||

bhaktahārdatamōbhēdabhānumadbhānusantatiḥ |
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 88 ||

śivapriyā śivaparā śiṣṭēṣṭā śiṣṭapūjitā |
apramēyā svaprakāśā manōvācāmagōcarā || 89 ||

cicchaktiścētanārūpā jaḍaśaktirjaḍātmikā |
gāyatrī vyāhr̥tiḥ sandhyā dvijabr̥ndaniṣēvitā || 90 ||

tattvāsanā tattvamayī pañcakōśāntarasthitā |
niḥsīmamahimā nityayauvanā madaśālinī || 91 ||

madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ |
candanadravadigdhāṅgī cāmpēyakusumapriyā || 92 ||

kuśalā kōmalākārā kurukullā kulēśvarī |
kulakuṇḍālayā kaulamārgatatparasēvitā || 93 ||

kumāragaṇanāthāmbā tuṣṭiḥ puṣṭirmatirdhr̥tiḥ |
śāntiḥ svastimatī kāntirnandinī vighnanāśinī || 94 ||

tējōvatī trinayanā lōlākṣīkāmarūpiṇī |
mālinī haṁsinī mātā malayācalavāsinī || 95 ||

sumukhī nalinī subhrūḥ śōbhanā suranāyikā |
kālakaṇṭhī kāntimatī kṣōbhiṇī sūkṣmarūpiṇī || 96 ||

vajrēśvarī vāmadēvī vayō:’vasthāvivarjitā |
siddhēśvarī siddhavidyā siddhamātā yaśasvinī || 97 ||

viśuddhicakranilayā:’:’raktavarṇā trilōcanā |
khaṭvāṅgādipraharaṇā vadanaikasamanvitā || 98 ||

pāyasānnapriyā tvak-sthā paśulōkabhayaṅkarī |
amr̥tādimahāśaktisaṁvr̥tā ḍākinīśvarī || 99 ||

anāhatābjanilayā śyāmābhā vadanadvayā |
daṁṣṭrōjjvalā:’kṣamālādidharā rudhirasaṁsthitā || 100 ||

kālarātryādiśaktyaughavr̥tā snigdhaudanapriyā |
mahāvīrēndravaradā rākiṇyambāsvarūpiṇī || 101 ||

maṇipūrābjanilayā vadanatrayasamyutā |
vajrādikāyudhōpētā ḍāmaryādibhirāvr̥tā || 102 ||

raktavarṇā māṁsaniṣṭhā guḍānnaprītamānasā |
samastabhaktasukhadā lākinyambāsvarūpiṇī || 103 ||

svādhiṣṭhānāmbujagatā caturvaktramanōharā |
śūlādyāyudhasampannā pītavarṇā:’tigarvitā || 104 ||

mēdōniṣṭhā madhuprītā bandhinyādisamanvitā |
dadhyannāsaktahr̥dayā kākinīrūpadhāriṇī || 105 ||

mūlādhārāmbujārūḍhā pañcavaktrā:’sthisaṁsthitā |
aṅkuśādipraharaṇā varadādiniṣēvitā || 106 ||

mudgaudanāsaktacittā sākinyambāsvarūpiṇī |
ājñācakrābjanilayā śuklavarṇā ṣaḍānanā || 107 ||

majjāsaṁsthā haṁsavatīmukhyaśaktisamanvitā |
haridrānnaikarasikā hākinīrūpadhāriṇī || 108 ||

sahasradalapadmasthā sarvavarṇōpaśōbhitā |
sarvāyudhadharā śuklasaṁsthitā sarvatōmukhī || 109 ||

sarvaudanaprītacittā yākinyambāsvarūpiṇī |
svāhā svadhā:’matirmēdhā śrutiḥ smr̥tiranuttamā || 110 ||

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā |
pulōmajārcitā bandhamōcanī barbarālakā || 111 || [bandhurālakā]

vimarśarūpiṇī vidyā viyadādijagatprasūḥ |
sarvavyādhipraśamanī sarvamr̥tyunivāriṇī || 112 ||

agragaṇyā:’cintyarūpā kalikalmaṣanāśinī |
kātyāyanī kālahantrī kamalākṣaniṣēvitā || 113 ||

tāmbūlapūritamukhī dāḍimīkusumaprabhā |
mr̥gākṣī mōhinī mukhyā mr̥ḍānī mitrarūpiṇī || 114 ||

nityatr̥ptā bhaktanidhirniyantrī nikhilēśvarī |
maitryādivāsanālabhyā mahāpralayasākṣiṇī || 115 ||

parāśaktiḥ parāniṣṭhā prajñānaghanarūpiṇī |
mādhvīpānālasā mattā mātr̥kāvarṇarūpiṇī || 116 ||

mahākailāsanilayā mr̥ṇālamr̥dudōrlatā |
mahanīyā dayāmūrtirmahāsāmrājyaśālinī || 117 ||

ātmavidyā mahāvidyā śrīvidyā kāmasēvitā |
śrīṣōḍaśākṣarīvidyā trikūṭā kāmakōṭikā || 118 ||

kaṭākṣakiṅkarībhūtakamalākōṭisēvitā |
śiraḥsthitā candranibhā bhālasthēndradhanuḥprabhā || 119 ||

hr̥dayasthā raviprakhyā trikōṇāntaradīpikā |
dākṣāyaṇī daityahantrī dakṣayajñavināśinī || 120 ||

darāndōlitadīrghākṣī darahāsōjjvalanmukhī |
gurumūrtirguṇanidhirgōmātā guhajanmabhūḥ || 121 ||

dēvēśī daṇḍanītisthā daharākāśarūpiṇī |
pratipanmukhyarākāntatithimaṇḍalapūjitā || 122 ||

kalātmikā kalānāthā kāvyālāpavinōdinī |
sacāmararamāvāṇīsavyadakṣiṇasēvitā || 123 ||

ādiśaktiramēyātmā paramā pāvanākr̥tiḥ |
anēkakōṭibrahmāṇḍajananī divyavigrahā || 124 ||

klīṅkārī kēvalā guhyā kaivalyapadadāyinī |
tripurā trijagadvandyā trimūrtistridaśēśvarī || 125 ||

tryakṣarī divyagandhāḍhyā sindūratilakāñcitā |
umā śailēndratanayā gaurī gandharvasēvitā || 126 ||

viśvagarbhā svarṇagarbhā:’varadā vāgadhīśvarī |
dhyānagamyā:’paricchēdyā jñānadā jñānavigrahā || 127 ||

sarvavēdāntasaṁvēdyā satyānandasvarūpiṇī |
lōpāmudrārcitā līlākluptabrahmāṇḍamaṇḍalā || 128 ||

adr̥śyā dr̥śyarahitā vijñātrī vēdyavarjitā |
yōginī yōgadā yōgyā yōgānandā yugandharā || 129 ||

icchāśaktijñānaśaktikriyāśaktisvarūpiṇī |
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī || 130 ||

aṣṭamūrtirajājaitrī lōkayātrāvidhāyinī |
ēkākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131 ||

annadā vasudā vr̥ddhā brahmātmaikyasvarūpiṇī |
br̥hatī brāhmaṇī brāhmī brahmānandā balipriyā || 132 ||

bhāṣārūpā br̥hatsēnā bhāvābhāvavivarjitā |
sukhārādhyā śubhakarī śōbhanā sulabhā gatiḥ || 133 ||

rājarājēśvarī rājyadāyinī rājyavallabhā |
rājatkr̥pā rājapīṭhanivēśitanijāśritā || 134 ||

rājyalakṣmīḥ kōśanāthā caturaṅgabalēśvarī |
sāmrājyadāyinī satyasandhā sāgaramēkhalā || 135 ||

dīkṣitā daityaśamanī sarvalōkavaśaṅkarī |
sarvārthadātrī sāvitrī saccidānandarūpiṇī || 136 ||

dēśakālāparicchinnā sarvagā sarvamōhinī |
sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137 ||

sarvōpādhivinirmuktā sadāśivapativratā |
sampradāyēśvarī sādhvī gurumaṇḍalarūpiṇī || 138 ||

kulōttīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā kōmalāṅgī gurupriyā || 139 ||

svatantrā sarvatantrēśī dakṣiṇāmūrtirūpiṇī |
sanakādisamārādhyā śivajñānapradāyinī || 140 ||

citkalā:’:’nandakalikā prēmarūpā priyaṅkarī |
nāmapārāyaṇaprītā nandividyā naṭēśvarī || 141 ||

mithyājagadadhiṣṭhānā muktidā muktirūpiṇī |
lāsyapriyā layakarī lajjā rambhādivanditā || 142 ||

bhavadāvasudhāvr̥ṣṭiḥ pāpāraṇyadavānalā |
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā || 143 ||

bhāgyābdhicandrikā bhaktacittakēkighanāghanā |
rōgaparvatadambhōlirmr̥tyudārukuṭhārikā || 144 ||

mahēśvarī mahākālī mahāgrāsā mahāśanā |
aparṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdinī || 145 ||

kṣarākṣarātmikā sarvalōkēśī viśvadhāriṇī |
trivargadātrī subhagā tryambakā triguṇātmikā || 146 ||

svargāpavargadā śuddhā japāpuṣpanibhākr̥tiḥ |
ōjōvatī dyutidharā yajñarūpā priyavratā || 147 ||

durārādhyā durādharṣā pāṭalīkusumapriyā |
mahatī mērunilayā mandārakusumapriyā || 148 ||

vīrārādhyā virāḍrūpā virajā viśvatōmukhī |
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149 ||

mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ |
tripurēśī jayatsēnā nistraiguṇyā parāparā || 150 ||

satyajñānānandarūpā sāmarasyaparāyaṇā |
kapardinī kalāmālā kāmadhukkāmarūpiṇī || 151 ||

kalānidhiḥ kāvyakalā rasajñā rasaśēvadhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarēkṣaṇā || 152 ||

parañjyōtiḥ parandhāma paramāṇuḥ parātparā |
pāśahastā pāśahantrī paramantravibhēdinī || 153 ||

mūrtā:’mūrtā:’nityatr̥ptā munimānasahaṁsikā |
satyavratā satyarūpā sarvāntaryāmiṇī satī || 154 ||

brahmāṇī brahmajananī bahurūpā budhārcitā |
prasavitrī pracaṇḍā:’:’jñā pratiṣṭhā prakaṭākr̥tiḥ || 155 ||

prāṇēśvarī prāṇadātrī pañcāśatpīṭharūpiṇī |
viśr̥ṅkhalā viviktasthā vīramātā viyatprasūḥ || 156 ||

mukundā muktinilayā mūlavigraharūpiṇī |
bhāvajñā bhavarōgaghnī bhavacakrapravartinī || 157 ||

chandaḥsārā śāstrasārā mantrasārā talōdarī |
udārakīrtiruddāmavaibhavā varṇarūpiṇī || 158 ||

janmamr̥tyujarātaptajanaviśrāntidāyinī |
sarvōpaniṣadudghuṣṭā śāntyatītakalātmikā || 159 ||

gambhīrā gaganāntasthā garvitā gānalōlupā |
kalpanārahitā kāṣṭhā:’kāntā kāntārdhavigrahā || 160 ||

kāryakāraṇanirmuktā kāmakēlitaraṅgitā |
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī || 161 ||

ajā kṣayavinirmuktā mugdhā kṣipraprasādinī |
antarmukhasamārādhyā bahirmukhasudurlabhā || 162 ||

trayī trivarganilayā tristhā tripuramālinī |
nirāmayā nirālambā svātmārāmā sudhāsr̥tiḥ || 163 ||

saṁsārapaṅkanirmagnasamuddharaṇapaṇḍitā |
yajñapriyā yajñakartrī yajamānasvarūpiṇī || 164 ||

dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī |
viprapriyā viprarūpā viśvabhramaṇakāriṇī || 165 ||

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |
ayōniryōninilayā kūṭasthā kularūpiṇī || 166 ||

vīragōṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī |
vijñānakalanā kalyā vidagdhā baindavāsanā || 167 ||

tattvādhikā tattvamayī tattvamarthasvarūpiṇī |
sāmagānapriyā saumyā sadāśivakuṭumbinī || 168 ||

savyāpasavyamārgasthā sarvāpadvinivāriṇī |
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169 ||

caitanyārghyasamārādhyā caitanyakusumapriyā |
sadōditā sadātuṣṭā taruṇādityapāṭalā || 170 ||

dakṣiṇādakṣiṇārādhyā darasmēramukhāmbujā |
kaulinīkēvalā:’narghyakaivalyapadadāyinī || 171 ||

stōtrapriyā stutimatī śrutisaṁstutavaibhavā |
manasvinī mānavatī mahēśī maṅgalākr̥tiḥ || 172 ||

viśvamātā jagaddhātrī viśālākṣī virāgiṇī |
pragalbhā paramōdārā parāmōdā manōmayī || 173 ||

vyōmakēśī vimānasthā vajriṇī vāmakēśvarī |
pañcayajñapriyā pañcaprētamañcādhiśāyinī || 174 ||

pañcamī pañcabhūtēśī pañcasaṅkhyōpacāriṇī |
śāśvatī śāśvataiśvaryā śarmadā śambhumōhinī || 175 ||

dharā dharasutā dhanyā dharmiṇī dharmavardhinī |
lōkātītā guṇātītā sarvātītā śamātmikā || 176 ||

bandhūkakusumaprakhyā bālā līlāvinōdinī |
sumaṅgalī sukhakarī suvēṣāḍhyā suvāsinī || 177 ||

suvāsinyarcanaprītā:’:’śōbhanā śuddhamānasā |
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā || 178 ||

daśamudrāsamārādhyā tripurāśrīvaśaṅkarī |
jñānamudrā jñānagamyā jñānajñēyasvarūpiṇī || 179 ||

yōnimudrā trikhaṇḍēśī triguṇā:’mbā trikōṇagā |
anaghā:’dbhutacāritrā vāñchitārthapradāyinī || 180 ||

abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī |
avyājakaruṇāmūrtirajñānadhvāntadīpikā || 181 ||

ābālagōpaviditā sarvānullaṅghyaśāsanā |
śrīcakrarājanilayā śrīmattripurasundarī || 182 ||

śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā |
ēvaṁ śrīlalitādēvyā nāmnāṁ sāhasrakaṁ jaguḥ || 183 ||

iti śrībrahmāṇḍapurāṇē uttarakhaṇḍē śrīhayagrīvāgastyasaṁvādē śrīlalitā rahasyanāmasāhasra stōtrakathanaṁ nāma dvitīyō:’dhyāyaḥ ||

śrī lalitā sahasranāma stōtram – uttarapīṭhika >>


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

6 thoughts on “Sri Lalitha Sahasranama Stotram – śrī lalitā sahasranāma stōtram

  1. Śri Mātre Namaha

    When computer is offline …
    In order to make Sri Lalitha’s name more famous in the world you should make this downloadable as pdf for practice.

    Does this make sense?

    OM

Leave a Reply

error: Not allowed