Daridrya Dahana Shiva Stotram – dāridryadahana śiva stōtram


viśvēśvarāya narakārṇavatāraṇāya
karṇāmr̥tāya śaśiśēkharadhāraṇāya |
karpūrakāntidhavalāya jaṭādharāya
dāridryaduḥkhadahanāya namaḥ śivāya || 1 ||

gaurīpriyāya rajanīśakalādharāya
kālāntakāya bhujagādhipakaṅkaṇāya |
gaṅgādharāya gajarājavimardanāya
dāridryaduḥkhadahanāya namaḥ śivāya || 2 ||

bhaktipriyāya bhavarōgabhayāpahāya
ugrāya duḥkhabhavasāgaratāraṇāya |
jyōtirmayāya guṇanāmasunr̥tyakāya
dāridryaduḥkhadahanāya namaḥ śivāya || 3 ||

carmāmbarāya śavabhasmavilēpanāya
phālēkṣaṇāya maṇikuṇḍalamaṇḍitāya |
mañjīrapādayugalāya jaṭādharāya
dāridryaduḥkhadahanāya namaḥ śivāya || 4 ||

pañcānanāya phaṇirājavibhūṣaṇāya
hēmāṁśukāya bhuvanatrayamaṇḍitāya |
ānandabhūmivaradāya tamōmayāya
dāridryaduḥkhadahanāya namaḥ śivāya || 5 ||

gaurīvilāsabhavanāya mahēśvarāya
pañcānanāya śaraṇāgatakalpakāya |
śarvāya sarvajagatāmadhipāya tasmai
dāridryaduḥkhadahanāya namaḥ śivāya || 6 ||

bhānupriyāya bhavasāgaratāraṇāya
kālāntakāya kamalāsanapūjitāya |
nētratrayāya śubhalakṣaṇa lakṣitāya
dāridryaduḥkhadahanāya namaḥ śivāya || 7 ||

rāmapriyāya raghunāthavarapradāya
nāgapriyāya narakārṇavatāraṇāya |
puṇyēṣu puṇyabharitāya surārcitāya
dāridryaduḥkhadahanāya namaḥ śivāya || 8 ||

muktēśvarāya phaladāya gaṇēśvarāya
gītapriyāya vr̥ṣabhēśvaravāhanāya |
mātaṅgacarmavasanāya mahēśvarāya
dāridryaduḥkhadahanāya namaḥ śivāya || 9 ||

vasiṣṭhēna kr̥taṁ stōtraṁ sarvadāridryanāśanam |
sarvasampatkaraṁ śīghraṁ putrapautrādivardhanam || 10 ||

iti śrīvasiṣṭha kr̥ta dāridryadahana stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed