Chandrasekhara Ashtakam – śrī candraśēkharāṣṭakam


candraśēkhara candraśēkhara candraśēkhara pāhi mām |
candraśēkhara candraśēkhara candraśēkhara rakṣa mām || 1 ||

ratnasānuśarāsanaṁ rajatādriśr̥ṅganikētanaṁ
śiñjinīkr̥tapannagēśvaramacyutānalasāyakam |
kṣipradagdhapuratrayaṁ tridivālayairabhivanditaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 2 ||

pañcapādapapuṣpagandhapadāmbujadvayaśōbhitaṁ
phālalōcanajātapāvaka dagdhamanmathavigraham |
bhasmadigdhakalēbaraṁ bhavanāśanaṁ bhavamavyayaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 3 ||

mattavāraṇamukhyacarmakr̥tōttarīya manōharaṁ
paṅkajāsana padmalōcana pūjitāṅghri sarōruham |
dēvasindhutaraṅgaśīkara siktaśubhrajaṭādharaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 4 ||

yakṣarājasakhaṁ bhagākṣaharaṁ bhujaṅgavibhūṣaṇaṁ
śailarājasutāpariṣkr̥ta cāruvāmakalēbaram |
kṣvēḍanīlagalaṁ paraśvathadhāriṇaṁ mr̥gadhāriṇaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 5 ||

kuṇḍalīkr̥takuṇḍalēśvarakuṇḍalaṁ vr̥ṣavāhanaṁ
nāradādimunīśvarastutavaibhavaṁ bhuvanēśvaram |
andhakāntakamāśritāmarapādapaṁ śamanāntakaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 6 ||

bhēṣajaṁ bhavarōgiṇāmakhilāpadāmapahāriṇaṁ
dakṣayajñavināśanaṁ triguṇātmakaṁ trivilōcanam |
bhuktimuktiphalapradaṁ sakalāghasaṅghanibarhaṇaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 7 ||

bhaktavatsalamarcitaṁ nidhimakṣayaṁ haridambaraṁ
sarvabhūtapatiṁ parātparamapramēyamanuttamam |
sōmavāruṇa bhūhutāśana sōmapānikhilākr̥tiṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 8 ||

viśvasr̥ṣṭividhāyinaṁ punarēva pālanatatparaṁ
saṁharantamapiprapañcamaśēṣalōkanivāsinam |
krīḍayantamaharniśaṁ gaṇanāthayūthasamanvitaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 9 ||

mr̥tyubhītamr̥kaṇḍusūnukr̥tastavaṁ śivasannidhau
yatra kutra ca yaḥ paṭhēnna hi tasya mr̥tyubhayaṁ bhavēt |
pūrṇamāyurarōgatāmakhilārthasampadamādaraṁ
candraśēkhara ēva tasya dadāti muktimayatnataḥ || 10 ||

[** adhikaślōkaṁ –
saṁsārasarpaduṣṭānāṁ jantūnāmavivēkinām |
candraśēkharapādābjasmaraṇaṁ paramauṣadham ||
**]

iti mārkaṇḍēya kr̥ta śrīcandraśēkharāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed