Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityamāyuṣkāmārthasiddhayē || 1 ||
prathamaṁ vakratuṇḍaṁ ca ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||
lambōdaraṁ pañcamaṁ ca ṣaṣṭhaṁ vikaṭamēva ca |
saptamaṁ vighnarājaṁ ca dhūmravarṇaṁ tathāṣṭamam || 3 ||
navamaṁ bhālacandraṁ ca daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||
dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na ca vighnabhayaṁ tasya sarvasiddhikaraṁ param || 5 ||
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||
japēdgaṇapatistōtraṁ ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ ca labhatē nātra saṁśayaḥ || 7 ||
aṣṭabhyō brāhmaṇēbhyaśca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||
iti śrīnāradapurāṇē saṅkaṣṭanāśanaṁ nāma gaṇēśa stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
thank you for doing this in IAST – very valuable as not many such resources.
verse 1 is incorrect – it should be: ayuh kAmArtha. it is not “ayus”. Visargha only changes to jihvamula sound, when “k” follows, as per shiksa rules.
hi
e
Thanks
Sir please verify if it is bhala candram or phala candram