Sri Ganapathi Stava – śrī gaṇapati stavaḥ


brahmaviṣṇumahēśā ūcuḥ |
ajaṁ nirvikalpaṁ nirākāramēkaṁ
nirānandamadvaitamānandapūrṇam |
paraṁ nirguṇaṁ nirviśēṣaṁ nirīhaṁ
parabrahmarūpaṁ gaṇēśaṁ bhajēma || 1 ||

guṇātītamādyaṁ cidānandarūpaṁ
cidābhāsakaṁ sarvagaṁ jñānagamyam |
munidhyēyamākāśarūpaṁ parēśaṁ
parabrahmarūpaṁ gaṇēśaṁ bhajēma || 2 ||

jagatkāraṇaṁ kāraṇajñānarūpaṁ
surādiṁ sukhādiṁ yugādiṁ gaṇēśam |
jagadvyāpinaṁ viśvavandyaṁ surēśaṁ
parabrahmarūpaṁ gaṇēśaṁ bhajēma || 3 ||

rajōyōgatō brahmarūpaṁ śrutijñaṁ
sadā kāryasaktaṁ hr̥dācintyarūpam |
jagatkārakaṁ sarvavidyānidhānaṁ
parabrahmarūpaṁ gaṇēśaṁ natāsmaḥ || 4 ||

sadā sattvayōgaṁ mudā krīḍamānaṁ
surārīnharantaṁ jagatpālayantam |
anēkāvatāraṁ nijajñānahāraṁ
sadā viṣṇurūpaṁ gaṇēśaṁ namāmaḥ || 5 ||

tamōyōginaṁ rudrarūpaṁ trinētraṁ
jagaddhārakaṁ tārakaṁ jñānahētum |
anēkāgamaiḥ svaṁ janaṁ bōdhayantaṁ
sadā śarvarūpaṁ gaṇēśaṁ namāmaḥ || 6 ||

tamastōmahāraṁ janājñānahāraṁ
trayīvēdasāraṁ parabrahmapāram |
munijñānakāraṁ vidūrēvikāraṁ
sadā brahmarūpaṁ gaṇēśaṁ namāmaḥ || 7 ||

nijairōṣadhīstarpayantaṁ karōdyaiḥ
saraughānkalābhiḥ sudhāsrāviṇībhiḥ |
dinēśāṁśu santāpahāraṁ dvijēśaṁ
śaśāṅkasvarūpaṁ gaṇēśaṁ namāmaḥ || 8 ||

prakāśasvarūpaṁ nabhōvāyurūpaṁ
vikārādihētuṁ kalākālabhūtam |
anēkakriyānēkaśaktisvarūpaṁ
sadā śaktirūpaṁ gaṇēśaṁ namāmaḥ || 9 ||

pradhānasvarūpaṁ mahattattvarūpaṁ
dharāvārirūpaṁ digīśādirūpam |
asatsatsvarūpaṁ jagaddhētubhūtaṁ
sadā viśvarūpaṁ gaṇēśaṁ natāsmaḥ || 10 ||

tvadīyē manaḥ sthāpayēdaṅghriyugmē
janō vighnasaṅghānna pīḍāṁ labhēta |
lasatsūryabimbē viśālē sthitō:’yaṁ
janōdhvānta pīḍāṁ kathaṁ vā labhēta || 11 ||

vayaṁ bhrāmitāḥ sarvathā:’jñānayōgā-
-dalabdhā tavāṅghriṁ bahūnvarṣapūgān |
idānīmavāptāstavaiva prasādā-
-tprapannānsadā pāhi viśvambharādya || 12 ||

gaṇēśa uvāca |
idaṁ yaḥ paṭhētprātarutthāya dhīmān
trisandhyaṁ sadā bhaktiyuktō viśuddhaḥ |
saputrān śriyaṁ sarvakāmān labhēta
parabrahmarūpō bhavēdantakālē || 13 ||

iti gaṇēśapurāṇē upāsanākhaṇḍē trayōdaśō:’dhyāyē śrīgaṇapatistavaḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed