Sri Subrahmanya Ashtakam (Karavalamba Stotram) – śrī subrahmaṇya aṣṭakam (karāvalamba stōtram)


hē svāminātha karuṇākara dīnabandhō
śrīpārvatīśamukhapaṅkajapadmabandhō |
śrīśādidēvagaṇapūjitapādapadma
vallīśanātha mama dēhi karāvalambam || 1 ||

dēvādidēvasuta dēvagaṇādhinātha [nuta]
dēvēndravandya mr̥dupaṅkajamañjupāda |
dēvarṣināradamunīndrasugītakīrtē
vallīśanātha mama dēhi karāvalambam || 2 ||

nityānnadānaniratākhilarōgahārin
tasmātpradānaparipūritabhaktakāma | [bhāgya]
śrutyāgamapraṇavavācyanijasvarūpa
vallīśanātha mama dēhi karāvalambam || 3 ||

krauñcāsurēndraparikhaṇḍanaśaktiśūla-
-pāśādiśastraparimaṇḍitadivyapāṇē | [cāpādi]
śrīkuṇḍalīśadharatuṇḍaśikhīndravāha
vallīśanātha mama dēhi karāvalambam || 4 ||

dēvādidēva rathamaṇḍalamadhyavēdya
dēvēndrapīṭhanagaraṁ dr̥ḍhacāpahastam |
śūraṁ nihatya surakōṭibhirīḍyamāna
vallīśanātha mama dēhi karāvalambam || 5 ||

hīrādiratnamaṇiyuktakirīṭahāra [hārādi]
kēyūrakuṇḍalalasatkavacābhirāmam |
hē vīra tāraka jayā:’marabr̥ndavandya
vallīśanātha mama dēhi karāvalambam || 6 ||

pañcākṣarādimanumantritagāṅgatōyaiḥ
pañcāmr̥taiḥ pramuditēndramukhairmunīndraiḥ |
paṭ-ṭābhiṣikta hariyukta parāsanātha
vallīśanātha mama dēhi karāvalambam || 7 ||

śrīkārtikēya karuṇāmr̥tapūrṇadr̥ṣṭyā
kāmādirōgakaluṣīkr̥taduṣṭacittam |
siktvā tu māmavakalādhara kāntikāntyā
vallīśanātha mama dēhi karāvalambam || 8 ||

subrahmaṇyāṣṭakaṁ puṇyaṁ yē paṭhanti dvijōttamāḥ |
tē sarvē muktimāyānti subrahmaṇya prasādataḥ || 9 ||

subrahmaṇyāṣṭakamidaṁ prātarutthāya yaḥ paṭhēt |
kōṭijanmakr̥taṁ pāpaṁ tat-kṣaṇādēva naśyati || 10 ||

iti śrī subrahmaṇyāṣṭakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed