stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) || daśarathajanakasamāgamaḥ || tatō rātryāṁ vyatītāyāṁ sōpādhyāyaḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) || daśarathāhvānam || janakēna samādiṣṭā dūtāstē klāntavāhanāḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67) || dhanurbhaṅgaḥ || janakasya vacaḥ śrutvā viśvāmitrō mahāmuniḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) || dhanuḥprasaṅgaḥ || tataḥ prabhātē vimalē kr̥takarmā narādhipaḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) || brahmarṣitvaprāptiḥ || atha haimavatīṁ rāma diśaṁ tyaktvā...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) || rambhāśāpaḥ || surakāryamidaṁ rambhē kartavyaṁ sumahattvayā |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) || mēnakānirvāsaḥ || pūrṇē varṣasahasrē tu vratasnātaṁ mahāmunim |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) || ambarīṣayajñaḥ || śunaḥśēpaṁ naraśrēṣṭha gr̥hītvā tu...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) || śunaḥśēpavikrayaḥ || viśvāmitrō mahātmātha prasthitānprēkṣya...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) || triśaṅkusvargaḥ || tapōbalahatānkr̥tvā vāsiṣṭhānsamahōdayān |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) || vāsiṣṭhaśāpaḥ || uktavākyaṁ tu rājānaṁ kr̥payā...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || triśaṅkuśāpaḥ || tatastriśaṅkōrvacanaṁ śrutvā krōdhasamanvitam |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptapañcāśaḥ sargaḥ (57) || triśaṅkuyājanaprārthanā || tataḥ santaptahr̥dayaḥ smarannigrahamātmanaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || niśāyuddham || yuddhyatāmēva tēṣāṁ tu tadā vānararakṣasām |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa tricatvāriṁśaḥ sargaḥ (43) || dvandvayuddham || yuddhyatāṁ tu tatastēṣāṁ vānarāṇāṁ mahātmanām...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) || yuddhārambhaḥ || tatastē rākṣasāstatra gatvā rāvaṇamandiram |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) || aṅgadadūtyam || atha tasminnimittāni dr̥ṣṭvā lakṣmaṇapūrvajaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa catvāriṁśaḥ sargaḥ (40) || rāvaṇasugrīvaniyuddham || tatō rāmaḥ suvēlāgraṁ yōjanadvayamaṇḍalam...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) || laṅkādarśanam || tāṁ rātrimuṣitāstatra suvēlē haripuṅgavāḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭatriṁśaḥ sargaḥ (38) || suvēlārōhaṇam || sa tu kr̥tvā suvēlasya matimārōhaṇaṁ prati |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptatriṁśaḥ sargaḥ (37) || rāmagulmavibhāgaḥ || naravānararājau tau sa ca vāyusutaḥ kapiḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) || brahmatējōbalam || ēvamuktō vasiṣṭhēna viśvāmitrō mahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcapañcāśaḥ sargaḥ (55) || viśvāmitradhanurvēdādhigamaḥ || tatastānākulāndr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa catuḥpañcāśaḥ sargaḥ (54) || paplavādisr̥ṣṭiḥ || kāmadhēnuṁ vasiṣṭhō:'pi yadā na tyajatē...