Balakanda Sarga 58 – bālakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)


|| triśaṅkuśāpaḥ ||

tatastriśaṅkōrvacanaṁ śrutvā krōdhasamanvitam |
r̥ṣiputraśataṁ rāma rājānamidamabravīt || 1 ||

pratyākhyātō hi durbuddhē guruṇā satyavādinā |
taṁ kathaṁ samatikramya śākhāntaramupēyivān || 2 ||

ikṣvākūṇāṁ hi sarvēṣāṁ purōdhāḥ paramō guruḥ |
na cātikramituṁ śakyaṁ vacanaṁ satyavādinaḥ || 3 ||

aśakyamiti cōvāca vasiṣṭhō bhagavānr̥ṣiḥ |
taṁ vayaṁ vai samāhartuṁ kratuṁ śaktāḥ kathaṁ tava || 4 ||

bāliśastvaṁ naraśrēṣṭha gamyatāṁ svapuraṁ punaḥ |
yājanē bhagavān śaktastrailōkyasyāpi pārthiva || 5 ||

avamānaṁ ca tatkartuṁ tasya śakṣyāmahē katham |
tēṣāṁ tadvacanaṁ śrutvā krōdhaparyākulākṣaram || 6 ||

sa rājā punarēvaitānidaṁ vacanamabravīt |
pratyākhyātō:’smi guruṇā guruputraistathaiva ca || 7 ||

anyāṁ gatiṁ gamiṣyāmi svasti vō:’stu tapōdhanāḥ |
r̥ṣiputrāstu tacchrutvā vākyaṁ ghōrābhisaṁhitam || 8 ||

śēpuḥ paramasaṅkruddhāścaṇḍālatvaṁ gamiṣyasi |
ēvamuktvā mahātmānō viviśustē svamāśramam || 9 ||

atha rātryāṁ vyatītāyāṁ rājā caṇḍālatāṁ gataḥ |
nīlavastradharō nīlaḥ paruṣō dhvastamūrdhajaḥ || 10 ||

cityamālyānulēpaśca āyasābharaṇō:’bhavat |
taṁ dr̥ṣṭvā mantriṇaḥ sarvē tyajya caṇḍālarūpiṇam || 11 ||

prādravansahitā rāma paurā yē:’syānugāminaḥ |
ēkō hi rājā kākutstha jagāma paramātmavān || 12 ||

dahyamānō divārātraṁ viśvāmitraṁ tapōdhanam |
viśvāmitrastu taṁ dr̥ṣṭvā rājānaṁ viphalīkr̥tam || 13 ||

caṇḍālarūpiṇaṁ rāma muniḥ kāruṇyamāgataḥ |
kāruṇyātsa mahātējā vākyaṁ paramadhārmikaḥ || 14 ||

idaṁ jagāda bhadraṁ tē rājānaṁ ghōrarūpiṇam |
kimāgamanakāryaṁ tē rājaputra mahābala || 15 ||

ayōdhyādhipatē vīra śāpāccaṇḍālatāṁ gataḥ |
atha tadvākyamākarṇya rājā caṇḍālatāṁ gataḥ || 16 ||

abravītprāñjalirvākyaṁ vākyajñō vākyakōvidam |
pratyākhyātō:’smi guruṇā guruputraistathaiva ca || 17 ||

anavāpyaiva taṁ kāmaṁ mayā prāptō viparyayaḥ |
saśarīrō divaṁ yāyāmiti mē saumyadarśanam || 18 ||

mayā cēṣṭaṁ kratuśataṁ tacca nāvāpyatē phalam |
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana || 19 ||

kr̥cchrēṣvapi gataḥ saumya kṣatradharmēṇa tē śapē |
yajñairbahuvidhairiṣṭaṁ prajā dharmēṇa pālitāḥ || 20 ||

guravaśca mahātmānaḥ śīlavr̥ttēna tōṣitāḥ |
dharmē prayatamānasya yajñaṁ cāhartumicchataḥ || 21 ||

paritōṣaṁ na gacchanti guravō munipuṅgava |
daivamēva paraṁ manyē pauruṣaṁ tu nirarthakam || 22 ||

daivēnākramyatē sarvaṁ daivaṁ hi paramā gatiḥ |
tasya mē paramārtasya prasādamabhikāṅkṣataḥ || 23 ||

kartumarhasi bhadraṁ tē daivōpahatakarmaṇaḥ |
nānyāṁ gatiṁ gamiṣyāmi nānyaḥ śaraṇamasti mē |
daivaṁ puruṣakārēṇa nivartayitumarhasi || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||

bālakāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed