Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| triśaṅkuśāpaḥ ||
tatastriśaṅkōrvacanaṁ śrutvā krōdhasamanvitam |
r̥ṣiputraśataṁ rāma rājānamidamabravīt || 1 ||
pratyākhyātō hi durbuddhē guruṇā satyavādinā |
taṁ kathaṁ samatikramya śākhāntaramupēyivān || 2 ||
ikṣvākūṇāṁ hi sarvēṣāṁ purōdhāḥ paramō guruḥ |
na cātikramituṁ śakyaṁ vacanaṁ satyavādinaḥ || 3 ||
aśakyamiti cōvāca vasiṣṭhō bhagavānr̥ṣiḥ |
taṁ vayaṁ vai samāhartuṁ kratuṁ śaktāḥ kathaṁ tava || 4 ||
bāliśastvaṁ naraśrēṣṭha gamyatāṁ svapuraṁ punaḥ |
yājanē bhagavān śaktastrailōkyasyāpi pārthiva || 5 ||
avamānaṁ ca tatkartuṁ tasya śakṣyāmahē katham |
tēṣāṁ tadvacanaṁ śrutvā krōdhaparyākulākṣaram || 6 ||
sa rājā punarēvaitānidaṁ vacanamabravīt |
pratyākhyātō:’smi guruṇā guruputraistathaiva ca || 7 ||
anyāṁ gatiṁ gamiṣyāmi svasti vō:’stu tapōdhanāḥ |
r̥ṣiputrāstu tacchrutvā vākyaṁ ghōrābhisaṁhitam || 8 ||
śēpuḥ paramasaṅkruddhāścaṇḍālatvaṁ gamiṣyasi |
ēvamuktvā mahātmānō viviśustē svamāśramam || 9 ||
atha rātryāṁ vyatītāyāṁ rājā caṇḍālatāṁ gataḥ |
nīlavastradharō nīlaḥ paruṣō dhvastamūrdhajaḥ || 10 ||
cityamālyānulēpaśca āyasābharaṇō:’bhavat |
taṁ dr̥ṣṭvā mantriṇaḥ sarvē tyajya caṇḍālarūpiṇam || 11 ||
prādravansahitā rāma paurā yē:’syānugāminaḥ |
ēkō hi rājā kākutstha jagāma paramātmavān || 12 ||
dahyamānō divārātraṁ viśvāmitraṁ tapōdhanam |
viśvāmitrastu taṁ dr̥ṣṭvā rājānaṁ viphalīkr̥tam || 13 ||
caṇḍālarūpiṇaṁ rāma muniḥ kāruṇyamāgataḥ |
kāruṇyātsa mahātējā vākyaṁ paramadhārmikaḥ || 14 ||
idaṁ jagāda bhadraṁ tē rājānaṁ ghōrarūpiṇam |
kimāgamanakāryaṁ tē rājaputra mahābala || 15 ||
ayōdhyādhipatē vīra śāpāccaṇḍālatāṁ gataḥ |
atha tadvākyamākarṇya rājā caṇḍālatāṁ gataḥ || 16 ||
abravītprāñjalirvākyaṁ vākyajñō vākyakōvidam |
pratyākhyātō:’smi guruṇā guruputraistathaiva ca || 17 ||
anavāpyaiva taṁ kāmaṁ mayā prāptō viparyayaḥ |
saśarīrō divaṁ yāyāmiti mē saumyadarśanam || 18 ||
mayā cēṣṭaṁ kratuśataṁ tacca nāvāpyatē phalam |
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana || 19 ||
kr̥cchrēṣvapi gataḥ saumya kṣatradharmēṇa tē śapē |
yajñairbahuvidhairiṣṭaṁ prajā dharmēṇa pālitāḥ || 20 ||
guravaśca mahātmānaḥ śīlavr̥ttēna tōṣitāḥ |
dharmē prayatamānasya yajñaṁ cāhartumicchataḥ || 21 ||
paritōṣaṁ na gacchanti guravō munipuṅgava |
daivamēva paraṁ manyē pauruṣaṁ tu nirarthakam || 22 ||
daivēnākramyatē sarvaṁ daivaṁ hi paramā gatiḥ |
tasya mē paramārtasya prasādamabhikāṅkṣataḥ || 23 ||
kartumarhasi bhadraṁ tē daivōpahatakarmaṇaḥ |
nānyāṁ gatiṁ gamiṣyāmi nānyaḥ śaraṇamasti mē |
daivaṁ puruṣakārēṇa nivartayitumarhasi || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
bālakāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.