Balakanda Sarga 59 – bālakāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59)


|| vāsiṣṭhaśāpaḥ ||

uktavākyaṁ tu rājānaṁ kr̥payā kuśikātmajaḥ |
abravīnmadhuraṁ vākyaṁ sākṣāccaṇḍālarūpiṇam || 1 ||

aikṣvāka svāgataṁ vatsa jānāmi tvāṁ sudhārmikam |
śaraṇaṁ tē bhaviṣyāmi mā bhaiṣīrnr̥papuṅgava || 2 ||

ahamāmantrayē sarvānmaharṣīnpuṇyakarmaṇaḥ |
yajñasāhyakarānrājaṁstatō yakṣyasi nirvr̥taḥ || 3 ||

guruśāpakr̥taṁ rūpaṁ yadidaṁ tvayi vartatē |
anēna saha rūpēṇa saśarīrō gamiṣyasi || 4 ||

hastaprāptamahaṁ manyē svargaṁ tava narādhipa |
yastvaṁ kauśikamāgamya śaraṇyaṁ śaraṇāgataḥ || 5 ||

ēvamuktvā mahātējāḥ putrānparamadhārmikān |
vyādidēśa mahāprājñānyajñasambhārakāraṇāt || 6 ||

sarvān śiṣyānsamāhūya vākyamētaduvāca ha |
sarvānr̥ṣigaṇān vatsā ānayadhvaṁ mamājñayā || 7 ||

saśiṣyasuhr̥daścaiva sartvijaḥ subahuśrutān |
yadanyō vacanaṁ brūyānmadvākyabalacōditaḥ || 8 ||

tatsarvamakhilēnōktaṁ mamākhyēyamanādr̥tam |
tasya tadvacanaṁ śrutvā diśō jagmustadājñayā || 9 ||

ājagmuratha dēśēbhyaḥ sarvēbhyō brahmavādinaḥ |
tē ca śiṣyāḥ samāgamya muniṁ jvalitatējasam || 10 ||

ūcuśca vacanaṁ sarvē sarvēṣāṁ brahmavādinām |
śrutvā tē vacanaṁ sarvē samāyānti dvijātayaḥ || 11 ||

sarvadēśēṣu cāgacchanvarjayitvā mahōdayam |
vāsiṣṭhaṁ tacchataṁ sarvaṁ krōdhaparyākulākṣaram || 12 ||

yadāha vacanaṁ sarvaṁ śr̥ṇu tvaṁ munipuṅgava |
kṣatriyō yājakō yasya caṇḍālasya viśēṣataḥ || 13 ||

kathaṁ sadasi bhōktārō havistasya surarṣayaḥ |
brāhmaṇā vā mahātmānō bhuktvā caṇḍālabhōjanam || 14 ||

kathaṁ svargaṁ gamiṣyanti viśvāmitrēṇa pālitāḥ |
ētadvacananaiṣṭhuryamūcuḥ saṁraktalōcanāḥ || 15 ||

vāsiṣṭhā muniśārdūla sarvē tē samahōdayāḥ |
tēṣāṁ tadvacanaṁ śrutvā sarvēṣāṁ munipuṅgavaḥ || 16 ||

krōdhasaṁraktanayanaḥ sarōṣamidamabravīt |
yē dūṣayantyaduṣṭaṁ māṁ tapa ugraṁ samāsthitam || 17 ||

bhasmībhūtā durātmānō bhaviṣyanti na saṁśayaḥ |
adya tē kālapāśēna nītā vaivasvatakṣayam || 18 ||

sapta jātiśatānyēva mr̥tapāḥ santu sarvaśaḥ |
śvamāṁsaniyatāhārā muṣṭikā nāma nirghr̥ṇāḥ || 19 ||

vikr̥tāśca virūpāśca lōkānanucarantvimān |
mahōdayaśca durbuddhirmāmadūṣyaṁ hyadūṣayat || 20 ||

dūṣitaḥ sarvalōkēṣu niṣādatvaṁ gamiṣyati |
prāṇātipātaniratō niranukrōśatāṁ gataḥ || 21 ||

dīrghakālaṁ mama krōdhāddurgatiṁ vartayiṣyati |
ētāvaduktvā vacanaṁ viśvāmitrō mahātapāḥ |
virarāma mahātējā r̥ṣimadhyē mahāmuniḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnaṣaṣṭhitamaḥ sargaḥ || 59 ||

bālakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed