Balakanda Sarga 60 – bālakāṇḍa ṣaṣṭitamaḥ sargaḥ (60)


|| triśaṅkusvargaḥ ||

tapōbalahatānkr̥tvā vāsiṣṭhānsamahōdayān |
r̥ṣimadhyē mahātējā viśvāmitrō:’bhyabhāṣata || 1 ||

ayamikṣvākudāyādastriśaṅkuriti viśrutaḥ |
dharmiṣṭhaśca vadānyaśca māṁ caiva śaraṇaṁ gataḥ || 2 ||

tēnānēna śarīrēṇa dēvalōkajigīṣayā |
yathāyaṁ svaśarīrēṇa svargalōkaṁ gamiṣyati || 3 ||

tathā pravartyatāṁ yajñō bhavadbhiśca mayā saha |
viśvāmitravacaḥ śrutvā sarva ēva maharṣayaḥ || 4 ||

ūcuḥ samētya sahitā dharmajñā dharmasaṁhitam |
ayaṁ kuśikadāyādō muniḥ paramakōpanaḥ || 5 ||

yadāha vacanaṁ samyagētatkāryaṁ na saṁśayaḥ |
agnikalpō hi bhagavān śāpaṁ dāsyati rōṣitaḥ || 6 ||

tasmātpravartyatāṁ yajñaḥ saśarīrō yathā divam |
gacchēdikṣvākudāyādō viśvāmitrasya tējasā || 7 ||

tathā pravartyatāṁ yajñaḥ sarvē samadhitiṣṭhata |
ēvamuktvā maharṣayaścakrustāstāḥ kriyāstadā || 8 ||

yājakaśca mahātējā viśvāmitrō:’bhavatkratau |
r̥tvijaścānupūrvyēṇa mantravanmantrakōvidāḥ || 9 ||

cakruḥ sarvāṇi karmāṇi yathākalpaṁ yathāvidhi |
tataḥ kālēna mahatā viśvāmitrō mahātapāḥ || 10 ||

cakārāvāhanaṁ tatra bhāgārthaṁ sarvadēvatāḥ |
nābhyāgamaṁstadāhūtā bhāgārthaṁ sarvadēvatāḥ || 11 ||

tataḥ krōdhasamāviṣṭō viśvamitrō mahāmuniḥ |
sruvamudyamya sakrōdhastriśaṅkumidamabravīt || 12 ||

paśya mē tapasō vīryaṁ svārjitasya narēśvara |
ēṣa tvāṁ saśarīrēṇa nayāmi svargamōjasā || 13 ||

duṣprāpaṁ svaśarīrēṇa divaṁ gaccha narādhipa |
svārjitaṁ kiñcidapyasti mayā hi tapasaḥ phalam || 14 ||

rājansvatējasā tasya saśarīrō divaṁ vraja |
uktavākyē munau tasminsaśarīrō narēśvaraḥ || 15 ||

divaṁ jagāma kākutstha munīnāṁ paśyatāṁ tadā |
dēvalōkagataṁ dr̥ṣṭvā triśaṅkuṁ pākaśāsanaḥ || 16 ||

saha sarvaiḥ suragaṇairidaṁ vacanamabravīt |
triśaṅkō gaccha bhūyastvaṁ nāsi svargakr̥tālayaḥ || 17 ||

guruśāpahatō mūḍha pata bhūmimavākṣirāḥ |
ēvamuktō mahēndrēṇa triśaṅkurapatatpunaḥ || 18 ||

vikrōśamānastrāhīti viśvāmitraṁ tapōdhanam |
tacchrutvā vacanaṁ tasya krōśamānasya kauśikaḥ || 19 ||

krōdhamāhārayattīvraṁ tiṣṭha tiṣṭhēti cābravīt | [rōṣa]
r̥ṣimadhyē sa tējasvī prajāpatirivāparaḥ || 20 ||

sr̥jandakṣiṇamārgasthānsaptarṣīnaparānpunaḥ |
nakṣatramālāmaparāmasr̥jatkrōdhamūrchitaḥ || 21 ||

dakṣiṇāṁ diśamāsthāya munimadhyē mahātapāḥ |
sr̥ṣṭvā nakṣatravaṁśaṁ ca krōdhēna kaluṣīkr̥taḥ || 22 ||

anyamindraṁ kariṣyāmi lōkō vā syādanindrakaḥ |
daivatānyapi sa krōdhātsraṣṭuṁ samupacakramē || 23 ||

tataḥ paramasambhrāntāḥ sarṣisaṅghāḥ surāsurāḥ |
sakinnaramahāyakṣāḥ sahasiddhāḥ sacāraṇāḥ || 24 ||

viśvāmitraṁ mahātmānamūcuḥ sānunayaṁ vacaḥ |
ayaṁ rājā mahābhāga guruśāpaparikṣataḥ || 25 ||

saśarīrō divaṁ yātuṁ nārhatyēva tapōdhana |
tēṣāṁ tadvacanaṁ śrutvā dēvānāṁ munipuṅgavaḥ || 26 ||

abravītsumahadvākyaṁ kauśikaḥ sarvadēvatāḥ |
saśarīrasya bhadraṁ vastriśaṅkōrasya bhūpatēḥ || 27 ||

ārōhaṇaṁ pratijñāya nānr̥taṁ kartumutsahē |
svargō:’stu saśarīrasya triśaṅkōrasya śāśvataḥ || 28 ||

nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇyatha |
yāvallōkā dhariṣyanti tiṣṭhantvētāni sarvaśaḥ || 29 ||

matkr̥tāni surāḥ sarvē tadanujñātumarhatha |
ēvamuktāḥ surāḥ sarvē pratyūcurmunipuṅgavam || 30 ||

ēvaṁ bhavatu bhadraṁ tē tiṣṭhantvētāni sarvaśaḥ |
gaganē tānyanēkāni vaiśvānarapathādbahiḥ || 31 ||

nakṣatrāṇi muniśrēṣṭha tēṣu jyōtiḥṣu jājvalan |
avākṣirāstriśaṅkuśca tiṣṭhatvamarasannibhaḥ || 32 ||

anuyāsyanti caitāni jyōtīṁṣi nr̥pasattamam |
kr̥tārthaṁ kīrtimantaṁ ca svargalōkagataṁ yathā || 33 ||

viśvāmitrastu dharmātmā sarvadēvairabhiṣṭutaḥ |
r̥ṣibhiśca mahātējā bāḍhamityāha dēvatāḥ || 34 ||

tatō dēvā mahātmānō munayaśca tapōdhanāḥ |
jagmuryathāgataṁ sarvē yajñasyāntē narōttama || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṣṭitamaḥ sargaḥ || 60 ||

bālakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed