Balakanda Sarga 57 – bālakāṇḍa saptapañcāśaḥ sargaḥ (57)


|| triśaṅkuyājanaprārthanā ||

tataḥ santaptahr̥dayaḥ smarannigrahamātmanaḥ |
viniḥśvasya viniḥśvasya kr̥tavairō mahātmanā || 1 ||

sa dakṣiṇāṁ diśaṁ gatvā mahiṣyā saha rāghava |
tatāpa paramaṁ ghōraṁ viśvāmitrō mahattapaḥ || 2 ||

athāsya jajñirē putrāḥ satyadharmaparāyaṇāḥ |
haviḥṣyandō madhuṣyandō dr̥ḍhanētrō mahārathaḥ || 3 ||

pūrṇē varṣasahasrē tu brahmā lōkapitāmahaḥ |
abravīnmadhuraṁ vākyaṁ viśvāmitraṁ tapōdhanam || 4 ||

jitā rājarṣilōkāstē tapasā kuśikātmaja |
anēna tapasā tvāṁ tu rājarṣiriti vidmahē || 5 ||

ēvamuktvā mahātējā jagāma saha daivataiḥ |
triviṣṭapaṁ brahmalōkaṁ lōkānāṁ paramēśvaraḥ || 6 ||

viśvāmitrō:’pi tacchrutvā hriyā kiñcidavāṅmukhaḥ |
duḥkhēna mahatā:’:’viṣṭaḥ samanyuridamabravīt || 7 ||

tapaśca sumahattaptaṁ rājarṣiriti māṁ viduḥ |
dēvāḥ sarṣigaṇāḥ sarvē nāsti manyē tapaḥphalam || 8 ||

iti niścitya manasā bhūyaiva mahātapāḥ |
tapaścacāra kākutstha paramaṁ paramātmavān || 9 ||

ētasminnēva kālē tu satyavādī jitēndriyaḥ |
triśaṅkuriti vikhyāta ikṣvākukulavardhanaḥ || 10 ||

tasya buddhiḥ samutpannā yajēyamiti rāghava |
gacchēyaṁ svaśarīrēṇa dēvānāṁ paramāṁ gatim || 11 ||

sa vasiṣṭhaṁ samāhūya kathayāmāsa cintitam |
aśakyamiti cāpyuktō vasiṣṭhēna mahātmanā || 12 ||

pratyākhyātō vasiṣṭhēna sa yayau dakṣiṇāṁ diśam |
tatastatkarmasiddhyarthaṁ putrāṁstasya gatō nr̥paḥ || 13 ||

vāsiṣṭhā dīrghatapasastapō yatra hi tēpirē |
triśaṅkuḥ sumahātējāḥ śataṁ paramabhāsvaram || 14 ||

vasiṣṭhaputrāndadr̥śē tapyamānānyaśasvinaḥ |
sō:’bhigamya mahātmānaḥ sarvānēva gurōḥ sutān || 15 ||

abhivādyānupūrvyēṇa hriyā kiñcidavāṅmukhaḥ |
abravītsumahābhāgānsarvānēva kr̥tāñjaliḥ || 16 ||

śaraṇaṁ vaḥ prapadyē:’haṁ śaraṇyān śaraṇāgataḥ |
pratyākhyātō:’smi bhadraṁ vō vasiṣṭhēna mahātmanā || 17 ||

yaṣṭukāmō mahāyajñaṁ tadanujñātumarhatha |
guruputrānahaṁ sarvānnamaskr̥tya prasādayē || 18 ||

śirasā praṇatō yācē brāhmaṇāṁstapasi sthitān |
tē māṁ bhavantaḥ siddhyarthaṁ yājayantu samāhitāḥ || 19 ||

saśarīrō yathāhaṁ vai dēvalōkamavāpnuyām |
pratyākhyātō vasiṣṭhēna gatimanyāṁ tapōdhanāḥ || 20 ||

guruputrānr̥tē sarvānnāhaṁ paśyāmi kāñcana |
ikṣvākūṇāṁ hi sarvēṣāṁ purōdhāḥ paramā gatiḥ || 21 ||

purōdhasastu vidvāṁsastārayanti sadā nr̥pān |
tasmādanantaraṁ sarvē bhavantō daivataṁ mama || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||

bālakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)>>


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed