Yuddha Kanda Sarga 44 – yuddhakāṇḍa catuścatvāriṁśaḥ sargaḥ (44)


|| niśāyuddham ||

yuddhyatāmēva tēṣāṁ tu tadā vānararakṣasām |
ravirastaṁ gatō rātriḥ pravr̥ttā prāṇahāriṇī || 1 ||

anyōnyaṁ baddhavairāṇāṁ ghōrāṇāṁ jayamicchatām |
sampravr̥ttaṁ niśāyuddhaṁ tadā vānararakṣasām || 2 ||

rākṣasō:’sīti harayō hariścāsīti rākṣasāḥ |
anyōnyaṁ samarē jaghnustasmiṁstamasi dāruṇē || 3 ||

jahi dāraya caihīti kathaṁ vidravasīti ca |
ēvaṁ sutumulaḥ śabdastasmiṁstamasi śuśruvē || 4 ||

kālāḥ kāñcanasannāhāstasmiṁstamasi rākṣasāḥ |
samprādr̥śyanta śailēndrā dīptauṣadhivanā iva || 5 ||

tasmiṁstamasi duṣpārē rākṣasāḥ krōdhamūrchitāḥ |
paripēturmahāvēgā bhakṣayantaḥ plavaṅgamān || 6 ||

tē hayānkāñcanāpīḍāndhvajāṁścāgniśikhōpamān |
āplutya daśanaistīkṣṇairbhīmakōpā vyadārayan || 7 ||

vānarā balinō yuddhē:’kṣōbhayanrākṣasīṁ camūm |
kuñjarānkuñjarārōhānpatākādhvajinō rathān || 8 ||

cakarṣuśca dadaṁśuśca daśanaiḥ krōdhamūrchitāḥ |
lakṣmaṇaścāpi rāmaśca śarairāśīviṣōpamaiḥ || 9 ||

dr̥śyādr̥śyāni rakṣāṁsi pravarāṇi nijaghnatuḥ |
turaṅgakhuravidhvastaṁ rathanēmisamutthitam || 10 ||

rurōdha karṇanētrāṇi yuddhyatāṁ dharaṇīrajaḥ |
vartamānē mahāghōrē saṅgrāmē rōmaharṣaṇē || 11 ||

rudhirōdā mahāghōrā nadyastatra prasusruvuḥ |
tatō bhērīmr̥daṅgānāṁ paṇavānāṁ ca niḥsvanaḥ || 12 ||

śaṅkhavēṇusvanōnmiśraḥ sambabhūvādbhutōpamaḥ |
[* vimardē tumulē tasmindēvāsuraraṇōpamē | *]
hatānāṁ stanamānānāṁ rākṣasānāṁ ca niḥsvanaḥ || 13 ||

śastānāṁ vānarāṇāṁ ca sambabhūvātidāruṇaḥ |
hatairvānaravīraiśca śaktiśūlaparaśvadhaiḥ || 14 ||

nihataiḥ parvatāgraiśca rākṣasaiḥ kāmarūpibhiḥ |
śastrapuṣpōpahārā ca tatrāsīdyuddhamēdinī || 15 ||

durjñēyā durnivēśā ca śōṇitāsrāvakardamā |
sā babhūva niśā ghōrā harirākṣasahāriṇī || 16 ||

kālarātrīva bhūtānāṁ sarvēṣāṁ duratikramā |
tatastē rākṣasāstatra tasmiṁstamasi dāruṇē || 17 ||

rāmamēvābhyavartanta saṁsr̥ṣṭāḥ śaravr̥ṣṭibhiḥ |
tēṣāmāpatatāṁ śabdaḥ kruddhānāmapi garjatām || 18 ||

udvarta iva saptānāṁ samudrāṇāṁ praśuśruvē |
tēṣāṁ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍjaghāna niśācarān || 19 ||

nimēṣāntaramātrēṇa śitairagniśikhōpamaiḥ |
yamaśatruśca durdharṣō mahāpārśvamahōdarau || 20 ||

vajradaṁṣṭrō mahākāyastau cōbhau śukasāraṇau |
tē tu rāmēṇa bāṇaughaiḥ sarvē marmasu tāḍitāḥ || 21 ||

yuddhādapasr̥tāstatra sāvaśēṣāyuṣō:’bhavan |
tatra kāñcanacitrāṅgaiḥ śarairagniśikhōpamaiḥ || 22 ||

diśaścakāra vimalāḥ pradiśaśca mahābalaḥ |
rāmanāmāṅkitairbāṇairvyāptaṁ tadraṇamaṇḍalam || 23 ||

yē tvanyē rākṣasā bhīmā rāmasyābhimukhē sthitāḥ |
tē:’pi naṣṭāḥ samāsādya pataṅgā iva pāvakam || 24 ||

suvarṇapuṅkhairviśikhaiḥ sampatadbhiḥ sahasraśaḥ |
babhūva rajanī citrā khadyōtairiva śāradī || 25 ||

rākṣasānāṁ ca ninadairharīṇāṁ cāpi niḥsvanaiḥ |
sā babhūva niśā ghōrā bhūyō ghōratarā tadā || 26 ||

tēna śabdēna mahatā pravr̥ddhēna samantataḥ |
trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ || 27 ||

gōlāṅgūlā mahākāyāstamasā tulyavarcasaḥ |
sampariṣvajya bāhubhyāṁ bhakṣayanrajanīcarān || 28 ||

aṅgadastu raṇē śatruṁ nihantuṁ samupasthitaḥ |
rāvaṇiṁ nijaghānāśu sārathiṁ ca hayānapi || 29 ||

vartamānē tadā ghōrē saṅgrāmē bhr̥śadāruṇē |
indrajittu rathaṁ tyaktvā hatāśvō hatasārathiḥ || 30 ||

aṅgadēna mahākāyastatraivāntaradhīyata |
tatkarma vāliputrasya sarvē dēvā maharṣibhiḥ || 31 ||

tuṣṭuvuḥ pūjanārhasya tau cōbhau rāmalakṣmaṇau |
prabhāvaṁ sarvabhūtāni vidurindrajitō yudhi || 32 ||

adr̥śyaḥ sarvabhūtānāṁ yō:’bhavadyudhi durjayaḥ |
tēna tē taṁ mahātmānaṁ tuṣṭā dr̥ṣṭvā pradharṣitam || 33 ||

tataḥ prahr̥ṣṭāḥ kapayaḥ sasugrīvavibhīṣaṇāḥ |
sādhusādhviti nēduśca dr̥ṣṭvā śatruṁ pradharṣitam || 34 ||

indrajittu tadā tēna nirjitō bhīmakarmaṇā |
samyugē vāliputrēṇa krōdhaṁ cakrē sudāruṇam || 35 ||

ētasminnantarē rāmō vānarānvākyamabravīt |
sarvē bhavantastiṣṭhantu kapirājēna saṅgatāḥ || 36 ||

sa brahmaṇā dattavarastrailōkyaṁ bādhatē bhr̥śam |
bhavatāmarthasiddhyarthaṁ kālēna sa samāgataḥ || 37 ||

adyaiva kṣamitavyaṁ mē bhavantō vigatajvarāḥ |
sōntardhānagataḥ pāpō rāvaṇī raṇakarkaśaḥ || 38 ||

adr̥śyō niśitānbāṇānmumōcāśanivarcasaḥ |
sa rāmaṁ lakṣmaṇaṁ caiva ghōrairnāgamayaiḥ śaraiḥ || 39 ||

bibhēda samarē kruddhaḥ sarvagātrēṣu rākṣasaḥ |
māyayā saṁvr̥tastatra mōhayanrāghavau yudhi || 40 ||

adr̥śyaḥ sarvabhūtānāṁ kūṭayōdhī niśācaraḥ |
babandha śarabandhēna bhrātarau rāmalakṣmaṇau || 41 ||

tau tēna puruṣavyāghrau kruddhēnāśīviṣaiḥ śaraiḥ |
sahasā nihatau vīrau tadā praikṣanta vānarāḥ || 42 ||

prakāśarūpastu yadā na śaktaḥ
tau bādhituṁ rākṣasarājaputraḥ |
māyāṁ prayōktuṁ samupājagāma
babandha tau rājasutau mahātmā || 43 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||

yuddhakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed