Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| niśāyuddham ||
yuddhyatāmēva tēṣāṁ tu tadā vānararakṣasām |
ravirastaṁ gatō rātriḥ pravr̥ttā prāṇahāriṇī || 1 ||
anyōnyaṁ baddhavairāṇāṁ ghōrāṇāṁ jayamicchatām |
sampravr̥ttaṁ niśāyuddhaṁ tadā vānararakṣasām || 2 ||
rākṣasō:’sīti harayō hariścāsīti rākṣasāḥ |
anyōnyaṁ samarē jaghnustasmiṁstamasi dāruṇē || 3 ||
jahi dāraya caihīti kathaṁ vidravasīti ca |
ēvaṁ sutumulaḥ śabdastasmiṁstamasi śuśruvē || 4 ||
kālāḥ kāñcanasannāhāstasmiṁstamasi rākṣasāḥ |
samprādr̥śyanta śailēndrā dīptauṣadhivanā iva || 5 ||
tasmiṁstamasi duṣpārē rākṣasāḥ krōdhamūrchitāḥ |
paripēturmahāvēgā bhakṣayantaḥ plavaṅgamān || 6 ||
tē hayānkāñcanāpīḍāndhvajāṁścāgniśikhōpamān |
āplutya daśanaistīkṣṇairbhīmakōpā vyadārayan || 7 ||
vānarā balinō yuddhē:’kṣōbhayanrākṣasīṁ camūm |
kuñjarānkuñjarārōhānpatākādhvajinō rathān || 8 ||
cakarṣuśca dadaṁśuśca daśanaiḥ krōdhamūrchitāḥ |
lakṣmaṇaścāpi rāmaśca śarairāśīviṣōpamaiḥ || 9 ||
dr̥śyādr̥śyāni rakṣāṁsi pravarāṇi nijaghnatuḥ |
turaṅgakhuravidhvastaṁ rathanēmisamutthitam || 10 ||
rurōdha karṇanētrāṇi yuddhyatāṁ dharaṇīrajaḥ |
vartamānē mahāghōrē saṅgrāmē rōmaharṣaṇē || 11 ||
rudhirōdā mahāghōrā nadyastatra prasusruvuḥ |
tatō bhērīmr̥daṅgānāṁ paṇavānāṁ ca niḥsvanaḥ || 12 ||
śaṅkhavēṇusvanōnmiśraḥ sambabhūvādbhutōpamaḥ |
[* vimardē tumulē tasmindēvāsuraraṇōpamē | *]
hatānāṁ stanamānānāṁ rākṣasānāṁ ca niḥsvanaḥ || 13 ||
śastānāṁ vānarāṇāṁ ca sambabhūvātidāruṇaḥ |
hatairvānaravīraiśca śaktiśūlaparaśvadhaiḥ || 14 ||
nihataiḥ parvatāgraiśca rākṣasaiḥ kāmarūpibhiḥ |
śastrapuṣpōpahārā ca tatrāsīdyuddhamēdinī || 15 ||
durjñēyā durnivēśā ca śōṇitāsrāvakardamā |
sā babhūva niśā ghōrā harirākṣasahāriṇī || 16 ||
kālarātrīva bhūtānāṁ sarvēṣāṁ duratikramā |
tatastē rākṣasāstatra tasmiṁstamasi dāruṇē || 17 ||
rāmamēvābhyavartanta saṁsr̥ṣṭāḥ śaravr̥ṣṭibhiḥ |
tēṣāmāpatatāṁ śabdaḥ kruddhānāmapi garjatām || 18 ||
udvarta iva saptānāṁ samudrāṇāṁ praśuśruvē |
tēṣāṁ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍjaghāna niśācarān || 19 ||
nimēṣāntaramātrēṇa śitairagniśikhōpamaiḥ |
yamaśatruśca durdharṣō mahāpārśvamahōdarau || 20 ||
vajradaṁṣṭrō mahākāyastau cōbhau śukasāraṇau |
tē tu rāmēṇa bāṇaughaiḥ sarvē marmasu tāḍitāḥ || 21 ||
yuddhādapasr̥tāstatra sāvaśēṣāyuṣō:’bhavan |
tatra kāñcanacitrāṅgaiḥ śarairagniśikhōpamaiḥ || 22 ||
diśaścakāra vimalāḥ pradiśaśca mahābalaḥ |
rāmanāmāṅkitairbāṇairvyāptaṁ tadraṇamaṇḍalam || 23 ||
yē tvanyē rākṣasā bhīmā rāmasyābhimukhē sthitāḥ |
tē:’pi naṣṭāḥ samāsādya pataṅgā iva pāvakam || 24 ||
suvarṇapuṅkhairviśikhaiḥ sampatadbhiḥ sahasraśaḥ |
babhūva rajanī citrā khadyōtairiva śāradī || 25 ||
rākṣasānāṁ ca ninadairharīṇāṁ cāpi niḥsvanaiḥ |
sā babhūva niśā ghōrā bhūyō ghōratarā tadā || 26 ||
tēna śabdēna mahatā pravr̥ddhēna samantataḥ |
trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ || 27 ||
gōlāṅgūlā mahākāyāstamasā tulyavarcasaḥ |
sampariṣvajya bāhubhyāṁ bhakṣayanrajanīcarān || 28 ||
aṅgadastu raṇē śatruṁ nihantuṁ samupasthitaḥ |
rāvaṇiṁ nijaghānāśu sārathiṁ ca hayānapi || 29 ||
vartamānē tadā ghōrē saṅgrāmē bhr̥śadāruṇē |
indrajittu rathaṁ tyaktvā hatāśvō hatasārathiḥ || 30 ||
aṅgadēna mahākāyastatraivāntaradhīyata |
tatkarma vāliputrasya sarvē dēvā maharṣibhiḥ || 31 ||
tuṣṭuvuḥ pūjanārhasya tau cōbhau rāmalakṣmaṇau |
prabhāvaṁ sarvabhūtāni vidurindrajitō yudhi || 32 ||
adr̥śyaḥ sarvabhūtānāṁ yō:’bhavadyudhi durjayaḥ |
tēna tē taṁ mahātmānaṁ tuṣṭā dr̥ṣṭvā pradharṣitam || 33 ||
tataḥ prahr̥ṣṭāḥ kapayaḥ sasugrīvavibhīṣaṇāḥ |
sādhusādhviti nēduśca dr̥ṣṭvā śatruṁ pradharṣitam || 34 ||
indrajittu tadā tēna nirjitō bhīmakarmaṇā |
samyugē vāliputrēṇa krōdhaṁ cakrē sudāruṇam || 35 ||
ētasminnantarē rāmō vānarānvākyamabravīt |
sarvē bhavantastiṣṭhantu kapirājēna saṅgatāḥ || 36 ||
sa brahmaṇā dattavarastrailōkyaṁ bādhatē bhr̥śam |
bhavatāmarthasiddhyarthaṁ kālēna sa samāgataḥ || 37 ||
adyaiva kṣamitavyaṁ mē bhavantō vigatajvarāḥ |
sōntardhānagataḥ pāpō rāvaṇī raṇakarkaśaḥ || 38 ||
adr̥śyō niśitānbāṇānmumōcāśanivarcasaḥ |
sa rāmaṁ lakṣmaṇaṁ caiva ghōrairnāgamayaiḥ śaraiḥ || 39 ||
bibhēda samarē kruddhaḥ sarvagātrēṣu rākṣasaḥ |
māyayā saṁvr̥tastatra mōhayanrāghavau yudhi || 40 ||
adr̥śyaḥ sarvabhūtānāṁ kūṭayōdhī niśācaraḥ |
babandha śarabandhēna bhrātarau rāmalakṣmaṇau || 41 ||
tau tēna puruṣavyāghrau kruddhēnāśīviṣaiḥ śaraiḥ |
sahasā nihatau vīrau tadā praikṣanta vānarāḥ || 42 ||
prakāśarūpastu yadā na śaktaḥ
tau bādhituṁ rākṣasarājaputraḥ |
māyāṁ prayōktuṁ samupājagāma
babandha tau rājasutau mahātmā || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
yuddhakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.