Yuddha Kanda Sarga 43 – yuddhakāṇḍa tricatvāriṁśaḥ sargaḥ (43)


|| dvandvayuddham ||

yuddhyatāṁ tu tatastēṣāṁ vānarāṇāṁ mahātmanām |
rakṣasāṁ sambabhūvātha balakōpaḥ sudāruṇaḥ || 1 ||

tē hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhōpamaiḥ |
rathaiścādityasaṅkāśaiḥ kavacaiśca manōramaiḥ || 2 ||

niryayū rākṣasavyāghrā nādayantō diśō daśa |
rākṣasā bhīmakarmāṇō rāvaṇasya jayaiṣiṇaḥ || 3 ||

vānarāṇāmapi camūrbr̥hatī jayamicchatām |
abhyadhāvata tāṁ sēnāṁ rakṣasāṁ kāmarūpiṇām || 4 ||

ētasminnantarē tēṣāmanyōnyamabhidhāvatām |
rakṣasāṁ vānarāṇāṁ ca dvandvayuddhamavartata || 5 ||

aṅgadēnēndrajitsārdhaṁ vāliputrēṇa rākṣasaḥ |
ayudhyata mahātējāstryambakēṇa yathāntakaḥ || 6 ||

prajaṅghēna ca sampātirnityaṁ durmarṣaṇō raṇē |
jambumālinamārabdhō hanumānapi vānaraḥ || 7 ||

saṅgataḥ sumahākrōdhō rākṣasō rāvaṇānujaḥ |
samarē tīkṣṇavēgēna mitraghnēna vibhīṣaṇaḥ || 8 ||

tapanēna gajaḥ sārdhaṁ rākṣasēna mahābalaḥ |
nikumbhēna mahātējā nīlō:’pi samayudhyata || 9 ||

vānarēndrastu sugrīvaḥ praghasēna samāgataḥ |
saṅgataḥ samarē śrīmānvirūpākṣēṇa lakṣmaṇaḥ || 10 ||

agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ |
suptaghnō yajñakōpaśca rāmēṇa saha saṅgatāḥ || 11 ||

vajramuṣṭistu maindēna dvividēnāśaniprabhaḥ |
rākṣasābhyāṁ sughōrābhyāṁ kapimukhyau samāgatau || 12 ||

vīraḥ pratapanō ghōrō rākṣasō raṇadurdharaḥ |
samarē tīkṣṇavēgēna nalēna samayudhyata || 13 ||

dharmasya putrō balavānsuṣēṇa iti viśrutaḥ |
sa vidyunmālinā sārdhamayudhyata mahākapiḥ || 14 ||

vānarāścāparē bhīmā rākṣasairaparaiḥ saha |
dvandvaṁ samīyurbahudhā yuddhāya bahubhiḥ saha || 15 ||

tatrāsītsumahadyuddhaṁ tumulaṁ rōmaharṣaṇam |
rakṣasāṁ vānarāṇāṁ ca vīrāṇāṁ jayamicchatām || 16 ||

harirākṣasadēhēbhyaḥ prabhūtāḥ kēśaśādvalāḥ |
śarīrasaṅghāṭavahāḥ prasusruḥ śōṇitāpagāḥ || 17 ||

ājaghānēndrajitkruddhō vajrēṇēva śatakratuḥ |
aṅgadaṁ gadayā vīraṁ śatrusainyavidāraṇam || 18 ||

tasya kāñcanacitrāṅgaṁ rathaṁ sāśvaṁ sasārathim |
jaghāna samarē śrīmānaṅgadō vēgavānkapiḥ || 19 ||

sampātistu tribhirbāṇaiḥ prajaṅghēna samāhataḥ |
nijaghānāśvakarṇēna prajaṅghaṁ raṇamūrdhani || 20 ||

jambumālī rathasthastu rathaśaktyā mahābalaḥ |
bibhēda samarē kruddhō hanūmantaṁ stanāntarē || 21 ||

tasya taṁ rathamāsthāya hanūmānmārutātmajaḥ |
pramamātha talēnāśu saha tēnaiva rakṣasā || 22 ||

nadanpratapanō ghōrō nalaṁ sō:’pyanvadhāvata |
nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī || 23 ||

bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastēna rakṣasā |
grasantamiva sainyāni praghasaṁ vānarādhipaḥ || 24 ||

sugrīvaḥ saptaparṇēna nirbibhēda jaghāna ca |
[* adhikapāṭhaḥ –
prapīḍya śaravarṣēṇa rākṣasaṁ bhīmadarśanam |
nijaghāna virūpākṣaṁ śaraṇaikēna lakṣmaṇaḥ |
*]
agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ || 25 ||

suptaghnō yajñakōpaśca rāmaṁ nirbibhiduḥ śaraiḥ |
tēṣāṁ caturṇāṁ rāmastu śirāṁsi niśitaiḥ śarai || 26 ||

kruddhaścaturbhiścicchēda ghōrairagniśikhōpamaiḥ |
vajramuṣṭistu maindēna muṣṭinā nihatō raṇē || 27 ||

papāta sarathaḥ sāśvaḥ surāṭ-ṭa iva bhūtalē | [purāṭ-ṭa]
[* adhikapāṭhaḥ –
mitraghnamaridarpaghna āpatantaṁ vibhīṣaṇaḥ |
āsādya gadayā gurvyā jaghāna raṇamūrdhani |
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastēna rakṣasā |
*]
nikumbhastu raṇē nīlaṁ nīlāñjanacayaprabham |
nirbibhēda śaraistīkṣṇaiḥ karairmēghamivāṁśumān || 28 ||

punaḥ śaraśatēnātha kṣiprahastō niśācaraḥ |
bibhēda samarē nīlaṁ nikumbhaḥ prajahāsa ca || 29 ||

tasyaiva rathacakrēṇa nīlō viṣṇurivāhavē |
śiraścicchēda samarē nikumbhasya ca sārathēḥ || 30 ||

vajrāśanisamasparśō dvividō:’pyaśaniprabham |
jaghāna giriśr̥ṅgēṇa miṣatāṁ sarvarakṣasām || 31 ||

dvividaṁ vānarēndraṁ tu nagayōdhinamāhavē |
śarairaśanisaṅkāśaiḥ sa vivyādhāśaniprabhaḥ || 32 ||

sa śarairatividdhāṅgō dvividaḥ krōdhamūrchitaḥ |
sālēna sarathaṁ sāśvaṁ nijaghānāśaniprabham || 33 ||

[* adhikaślōkaṁ –
nadanprapatanō ghōrō nalaṁ sō:’pyanvadhāvata |
nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī ||
*]

vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ |
suṣēṇaṁ tāḍayāmāsa nanāda ca muhurmuhuḥ || 34 ||

taṁ rathasthamathō dr̥ṣṭvā suṣēṇō vānarōttamaḥ |
giriśr̥ṅgēṇa mahatā rathamāśu nyapātayat || 35 ||

lāghavēna tu samyuktō vidyunmālī niśācaraḥ |
apakramya rathāttūrṇaṁ gadāpāṇiḥ kṣitau sthitaḥ || 36 ||

tataḥ krōdhasamāviṣṭaḥ suṣēṇō haripuṅgavaḥ |
śilāṁ sumahatīṁ gr̥hya niśācaramabhidravat || 37 ||

tamāpatantaṁ gadayā vidyunmālī niśācaraḥ |
vakṣasyabhijaghānāśu suṣēṇaṁ harisattamam || 38 ||

gadāprahāraṁ taṁ ghōramacintya plavagōttamaḥ |
tāṁ śilāṁ pātayāmāsa tasyōrasi mahāmr̥dhē || 39 ||

śilāprahārābhihatō vidyunmālī niśācaraḥ |
niṣpiṣṭahr̥dayō bhūmau gatāsurnipapāta ha || 40 ||

ēvaṁ tairvānaraiḥ śūraiḥ śūrāstē rajanīcarāḥ |
dvandvē vimr̥ditāstatra daityā iva divaukasaiḥ || 41 ||

bhagnaiḥ khaḍgairgadābhiśca śaktitōmarapaṭ-ṭiśaiḥ |
apaviddhaiśca bhinnaiśca rathaiḥ sāṅgrāmikairhayaiḥ || 42 ||

nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ |
cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṁśritaiḥ || 43 ||

babhūvāyōdhanaṁ ghōraṁ gōmāyugaṇasaṅkulam |
kabandhāni samutpēturdikṣu vānararakṣasām |
vimardē tumulē tasmindēvāsuraraṇōpamē || 44 ||

vidāryamāṇā haripuṅgavaistadā
niśācarāḥ śōṇitadigdhagātrāḥ |
punaḥ suyuddhaṁ tarasā samāsthitā
divākarasyāstamayābhikāṅkṣiṇaḥ || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||

yuddhakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed