Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dvandvayuddham ||
yuddhyatāṁ tu tatastēṣāṁ vānarāṇāṁ mahātmanām |
rakṣasāṁ sambabhūvātha balakōpaḥ sudāruṇaḥ || 1 ||
tē hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhōpamaiḥ |
rathaiścādityasaṅkāśaiḥ kavacaiśca manōramaiḥ || 2 ||
niryayū rākṣasavyāghrā nādayantō diśō daśa |
rākṣasā bhīmakarmāṇō rāvaṇasya jayaiṣiṇaḥ || 3 ||
vānarāṇāmapi camūrbr̥hatī jayamicchatām |
abhyadhāvata tāṁ sēnāṁ rakṣasāṁ kāmarūpiṇām || 4 ||
ētasminnantarē tēṣāmanyōnyamabhidhāvatām |
rakṣasāṁ vānarāṇāṁ ca dvandvayuddhamavartata || 5 ||
aṅgadēnēndrajitsārdhaṁ vāliputrēṇa rākṣasaḥ |
ayudhyata mahātējāstryambakēṇa yathāntakaḥ || 6 ||
prajaṅghēna ca sampātirnityaṁ durmarṣaṇō raṇē |
jambumālinamārabdhō hanumānapi vānaraḥ || 7 ||
saṅgataḥ sumahākrōdhō rākṣasō rāvaṇānujaḥ |
samarē tīkṣṇavēgēna mitraghnēna vibhīṣaṇaḥ || 8 ||
tapanēna gajaḥ sārdhaṁ rākṣasēna mahābalaḥ |
nikumbhēna mahātējā nīlō:’pi samayudhyata || 9 ||
vānarēndrastu sugrīvaḥ praghasēna samāgataḥ |
saṅgataḥ samarē śrīmānvirūpākṣēṇa lakṣmaṇaḥ || 10 ||
agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ |
suptaghnō yajñakōpaśca rāmēṇa saha saṅgatāḥ || 11 ||
vajramuṣṭistu maindēna dvividēnāśaniprabhaḥ |
rākṣasābhyāṁ sughōrābhyāṁ kapimukhyau samāgatau || 12 ||
vīraḥ pratapanō ghōrō rākṣasō raṇadurdharaḥ |
samarē tīkṣṇavēgēna nalēna samayudhyata || 13 ||
dharmasya putrō balavānsuṣēṇa iti viśrutaḥ |
sa vidyunmālinā sārdhamayudhyata mahākapiḥ || 14 ||
vānarāścāparē bhīmā rākṣasairaparaiḥ saha |
dvandvaṁ samīyurbahudhā yuddhāya bahubhiḥ saha || 15 ||
tatrāsītsumahadyuddhaṁ tumulaṁ rōmaharṣaṇam |
rakṣasāṁ vānarāṇāṁ ca vīrāṇāṁ jayamicchatām || 16 ||
harirākṣasadēhēbhyaḥ prabhūtāḥ kēśaśādvalāḥ |
śarīrasaṅghāṭavahāḥ prasusruḥ śōṇitāpagāḥ || 17 ||
ājaghānēndrajitkruddhō vajrēṇēva śatakratuḥ |
aṅgadaṁ gadayā vīraṁ śatrusainyavidāraṇam || 18 ||
tasya kāñcanacitrāṅgaṁ rathaṁ sāśvaṁ sasārathim |
jaghāna samarē śrīmānaṅgadō vēgavānkapiḥ || 19 ||
sampātistu tribhirbāṇaiḥ prajaṅghēna samāhataḥ |
nijaghānāśvakarṇēna prajaṅghaṁ raṇamūrdhani || 20 ||
jambumālī rathasthastu rathaśaktyā mahābalaḥ |
bibhēda samarē kruddhō hanūmantaṁ stanāntarē || 21 ||
tasya taṁ rathamāsthāya hanūmānmārutātmajaḥ |
pramamātha talēnāśu saha tēnaiva rakṣasā || 22 ||
nadanpratapanō ghōrō nalaṁ sō:’pyanvadhāvata |
nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī || 23 ||
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastēna rakṣasā |
grasantamiva sainyāni praghasaṁ vānarādhipaḥ || 24 ||
sugrīvaḥ saptaparṇēna nirbibhēda jaghāna ca |
[* adhikapāṭhaḥ –
prapīḍya śaravarṣēṇa rākṣasaṁ bhīmadarśanam |
nijaghāna virūpākṣaṁ śaraṇaikēna lakṣmaṇaḥ |
*]
agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ || 25 ||
suptaghnō yajñakōpaśca rāmaṁ nirbibhiduḥ śaraiḥ |
tēṣāṁ caturṇāṁ rāmastu śirāṁsi niśitaiḥ śarai || 26 ||
kruddhaścaturbhiścicchēda ghōrairagniśikhōpamaiḥ |
vajramuṣṭistu maindēna muṣṭinā nihatō raṇē || 27 ||
papāta sarathaḥ sāśvaḥ surāṭ-ṭa iva bhūtalē | [purāṭ-ṭa]
[* adhikapāṭhaḥ –
mitraghnamaridarpaghna āpatantaṁ vibhīṣaṇaḥ |
āsādya gadayā gurvyā jaghāna raṇamūrdhani |
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastēna rakṣasā |
*]
nikumbhastu raṇē nīlaṁ nīlāñjanacayaprabham |
nirbibhēda śaraistīkṣṇaiḥ karairmēghamivāṁśumān || 28 ||
punaḥ śaraśatēnātha kṣiprahastō niśācaraḥ |
bibhēda samarē nīlaṁ nikumbhaḥ prajahāsa ca || 29 ||
tasyaiva rathacakrēṇa nīlō viṣṇurivāhavē |
śiraścicchēda samarē nikumbhasya ca sārathēḥ || 30 ||
vajrāśanisamasparśō dvividō:’pyaśaniprabham |
jaghāna giriśr̥ṅgēṇa miṣatāṁ sarvarakṣasām || 31 ||
dvividaṁ vānarēndraṁ tu nagayōdhinamāhavē |
śarairaśanisaṅkāśaiḥ sa vivyādhāśaniprabhaḥ || 32 ||
sa śarairatividdhāṅgō dvividaḥ krōdhamūrchitaḥ |
sālēna sarathaṁ sāśvaṁ nijaghānāśaniprabham || 33 ||
[* adhikaślōkaṁ –
nadanprapatanō ghōrō nalaṁ sō:’pyanvadhāvata |
nalaḥ pratapanasyāśu pātayāmāsa cakṣuṣī ||
*]
vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ |
suṣēṇaṁ tāḍayāmāsa nanāda ca muhurmuhuḥ || 34 ||
taṁ rathasthamathō dr̥ṣṭvā suṣēṇō vānarōttamaḥ |
giriśr̥ṅgēṇa mahatā rathamāśu nyapātayat || 35 ||
lāghavēna tu samyuktō vidyunmālī niśācaraḥ |
apakramya rathāttūrṇaṁ gadāpāṇiḥ kṣitau sthitaḥ || 36 ||
tataḥ krōdhasamāviṣṭaḥ suṣēṇō haripuṅgavaḥ |
śilāṁ sumahatīṁ gr̥hya niśācaramabhidravat || 37 ||
tamāpatantaṁ gadayā vidyunmālī niśācaraḥ |
vakṣasyabhijaghānāśu suṣēṇaṁ harisattamam || 38 ||
gadāprahāraṁ taṁ ghōramacintya plavagōttamaḥ |
tāṁ śilāṁ pātayāmāsa tasyōrasi mahāmr̥dhē || 39 ||
śilāprahārābhihatō vidyunmālī niśācaraḥ |
niṣpiṣṭahr̥dayō bhūmau gatāsurnipapāta ha || 40 ||
ēvaṁ tairvānaraiḥ śūraiḥ śūrāstē rajanīcarāḥ |
dvandvē vimr̥ditāstatra daityā iva divaukasaiḥ || 41 ||
bhagnaiḥ khaḍgairgadābhiśca śaktitōmarapaṭ-ṭiśaiḥ |
apaviddhaiśca bhinnaiśca rathaiḥ sāṅgrāmikairhayaiḥ || 42 ||
nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ |
cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṁśritaiḥ || 43 ||
babhūvāyōdhanaṁ ghōraṁ gōmāyugaṇasaṅkulam |
kabandhāni samutpēturdikṣu vānararakṣasām |
vimardē tumulē tasmindēvāsuraraṇōpamē || 44 ||
vidāryamāṇā haripuṅgavaistadā
niśācarāḥ śōṇitadigdhagātrāḥ |
punaḥ suyuddhaṁ tarasā samāsthitā
divākarasyāstamayābhikāṅkṣiṇaḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
yuddhakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.