Yuddha Kanda Sarga 42 – yuddhakāṇḍa dvicatvāriṁśaḥ sargaḥ (42)


|| yuddhārambhaḥ ||

tatastē rākṣasāstatra gatvā rāvaṇamandiram |
nyavēdayanpurīṁ ruddhāṁ rāmēṇa saha vānaraiḥ || 1 ||

ruddhāṁ tu nagarīṁ śrutvā jātakrōdhō niśācaraḥ |
vidhānaṁ dviguṇaṁ kr̥tvā prāsādaṁ sō:’dhyarōhata || 2 ||

sa dadarśāvr̥tāṁ laṅkāṁ saśailavanakānanām |
asaṅkhyēyairharigaṇaiḥ sarvatō yuddhakāṅkṣibhiḥ || 3 ||

sa dr̥ṣṭvā vānaraiḥ sarvāṁ vasudhāṁ kavalīkr̥tām |
kathaṁ kṣapayitavyāḥ syuriti cintāparō:’bhavat || 4 ||

sa cintayitvā suciraṁ dhairyamālambya rāvaṇaḥ |
rāghavaṁ hariyūthāṁśca dadarśāyatalōcanaḥ || 5 ||

rāghavaḥ saha sainyēna muditō nāma pupluvē |
laṅkāṁ dadarśa guptāṁ vai sarvatō rākṣasairvr̥tām || 6 ||

dr̥ṣṭvā dāśarathirlaṅkāṁ citradhvajapatākinīm |
jagāma sahasā sītāṁ dūyamānēna cētasā || 7 ||

atra sā mr̥gaśābākṣī matkr̥tē janakātmajā |
pīḍyatē śōkasantaptā kr̥śā sthaṇḍilaśāyinī || 8 ||

pīḍyamānāṁ sa dharmātmā vaidēhīmanucintayan |
kṣipramājñāpayāmāsa vānarāndviṣatāṁ vadhē || 9 ||

ēvamuktē tu vacanē rāmēṇākliṣṭakarmaṇā |
saṅgharṣamāṇaḥ plavagāḥ siṁhanādairanādayan || 10 ||

śikharairvikirāmaināṁ laṅkāṁ muṣṭibhirēva vā |
iti sma dadhirē sarvē manāṁsi hariyūthapāḥ || 11 ||

udyamya giriśr̥ṅgāṇi śikharāṇi mahānti ca |
tarūṁścōtpāṭya vividhāṁstiṣṭhanti hariyūthapāḥ || 12 ||

prēkṣatō rākṣasēndrasya tānyanīkāni bhāgaśaḥ |
rāghavapriyakāmārthaṁ laṅkāmāruruhustadā || 13 ||

tē tāmravaktrā hēmābhā rāmārthē tyaktajīvitāḥ |
laṅkāmēvābhyavartanta sālatālaśilāyudhāḥ || 14 ||

tē drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṅgamāḥ |
prākārāgrāṇyaraṇyāni mamanthustōraṇāni ca || 15 ||

parikhāḥ pūrayanti sma prasannasalilāyutāḥ |
pāṁsubhiḥ parvatāgraiśca tr̥ṇaiḥ kāṣṭhaiśca vānarāḥ || 16 ||

tataḥ sahasrayūthāśca kōṭiyūthāśca vānarāḥ |
kōṭīśatayutāścānyē laṅkāmāruruhustadā || 17 ||

kāñcanāni pramr̥dnantastōraṇāni plavaṅgamāḥ |
kailāsaśikharābhāṇi gōpurāṇi pramathya ca || 18 ||

āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ |
laṅkāṁ tāmabhidhāvanti mahāvāraṇasannibhāḥ || 19 ||

jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 20 ||

ityēvaṁ ghōṣayantaśca garjantaśca plavaṅgamāḥ |
abhyadhāvanta laṅkāyāḥ prākāraṁ kāmarūpiṇaḥ || 21 ||

vīrabāhuḥ subāhuśca nalaśca vanagōcaraḥ |
nipīḍyōpaniviṣṭāstē prākāraṁ hariyūthapāḥ || 22 ||

ētasminnantarē cakruḥ skandhāvāranivēśanam |
pūrvadvāraṁ tu kumudaḥ kōṭībhirdaśabhirvr̥taḥ || 23 ||

āvr̥tya balavāṁstasthau haribhirjitakāśibhiḥ |
sāhāyyārthaṁ tu tasyaiva niviṣṭaḥ praghasō hariḥ || 24 ||

panasaśca mahābāhurvānarairbahubhirvr̥taḥ |
dakṣiṇaṁ dvāramāgamya vīraḥ śatavaliḥ kapiḥ || 25 ||

āvr̥tya balavāṁstasthau viṁśatyā kōṭibhirvr̥taḥ |
suṣēṇaḥ paścimadvāraṁ gatastārāpitā hariḥ || 26 ||

āvr̥tya balavāṁstasthau ṣaṣṭikōṭibhirāvr̥taḥ |
uttaraṁ dvāramāsādya rāmaḥ saumitriṇā saha || 27 ||

āvr̥tya balavāṁstasthau sugrīvaśca harīśvaraḥ |
gōlāṅgūlō mahākāyō gavākṣō bhīmadarśanaḥ || 28 ||

vr̥taḥ kōṭyā mahāvīryastasthau rāmasya pārśvataḥ |
r̥kṣāṇāṁ bhīmavēgānāṁ dhūmraḥ śatrunibarhaṇaḥ || 29 ||

vr̥taḥ kōṭyā mahāvīryastasthau rāmasya pārśvataḥ |
sannaddhastu mahāvīryō gadāpāṇirvibhīṣaṇaḥ || 30 ||

vr̥tō yattaistu sacivaistasthau tatra mahābalaḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 31 ||

samantātparidhāvantō rarakṣurharivāhinīm |
tataḥ kōpaparītātmā rāvaṇō rākṣasēśvaraḥ || 32 ||

niryāṇaṁ sarvasainyānāṁ drutamājñāpayattadā |
ētacchrutvā tatō vākyaṁ rāvaṇasya mukhōdgatam || 33 ||

sahasā bhīmanirghōṣamudghuṣṭaṁ rajanīcaraiḥ |
tataḥ pracōditā bhēryaścandrapāṇḍurapuṣkarāḥ || 34 ||

hēmakōṇāhatā bhīmā rākṣasānāṁ samantataḥ |
vinēduśca mahāghōṣāḥ śaṅkhāḥ śatasahasraśaḥ || 35 ||

rākṣasānāṁ sughōrāṇāṁ mukhamārutapūritāḥ |
tē babhuḥ śubhanīlāṅgāḥ saśaṅkhā rajanīcarāḥ || 36 ||

vidyunmaṇḍalasannaddhāḥ sabalākā ivāmbudāḥ |
niṣpatanti tataḥ sainyā hr̥ṣṭā rāvaṇacōditāḥ || 37 ||

samayē pūryamāṇasya vēgā iva mahōdadhēḥ |
tatō vānarasainyēna muktō nādaḥ samantataḥ || 38 ||

malayaḥ pūritō yēna sasānuprasthakandaraḥ |
śaṅkhadundubhisaṅghuṣṭaḥ siṁhanādastarasvinām || 39 ||

pr̥thivīṁ cāntarikṣaṁ ca sāgaraṁ caiva nādayan |
gajānāṁ br̥ṁhitaiḥ sārdhaṁ hayānāṁ hēṣitairapi || 40 ||

rathānāṁ nēmighōṣaiśca rakṣasāṁ vadanasvanaḥ |
ētasminnantarē ghōraḥ saṅgrāmaḥ samavartata || 41 ||

rakṣasāṁ vānarāṇāṁ ca yathā dēvāsurē purā |
tē gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ || 42 ||

nijaghnurvānarānghōrāḥ kathayantaḥ svavikramān |
vānarāśca mahāvīryāḥ rākṣasān jaghnurāhavē || 43 ||

jayatyatibalō rāmaḥ lakṣaṇaśca mahābalaḥ |
rājā jayati sugrīva iti śabdō mahānabhūt || 44 ||

rājan jaya jayētyuktvā svasvanāmakathāntataḥ |
tathā vr̥kṣairmahākāyāḥ parvatāgraiśca vānarāḥ || 45 ||

nijaghnustāni rakṣāṁsi nakhairdantaiśca vēgitāḥ |
rākṣasāstvaparē bhīmāḥ prākārasthā mahīgatān || 46 ||

bhindipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan |
vānarāścāpi saṅkruddhāḥ prākārasthānmahīgatāḥ || 47 ||

rākṣasānpātayāmāsuḥ samāplutya plavaṅgamāḥ |
sa samprahārastumulō māṁsaśōṇitakardamaḥ |
rakṣasāṁ vānarāṇāṁ ca sambabhūvādbhutōpamaḥ || 48 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||

yuddhakāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed