Yuddha Kanda Sarga 41 – yuddhakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)


|| aṅgadadūtyam ||

atha tasminnimittāni dr̥ṣṭvā lakṣmaṇapūrvajaḥ |
sugrīvaṁ sampariṣvajya tadā vacanamabravīt || 1 ||

asaṁmantrya mayā sārdhaṁ tadidaṁ sāhasaṁ kr̥tam |
ēvaṁ sāhasakarmāṇi na kurvanti janēśvarāḥ || 2 ||

saṁśayē sthāpya māṁ cēdaṁ balaṁ ca savibhīṣaṇam |
kaṣṭaṁ kr̥tamidaṁ vīra sāhasaṁ sāhasapriya || 3 ||

idānīṁ mā kr̥thā vīra ēvaṁ-vidhamacintitam |
tvayi kiñcitsamāpannē kiṁ kāryaṁ sītayā mama || 4 ||

bharatēna mahābāhō lakṣmaṇēna yavīyasā |
śatrughnēna ca śatrughna svaśarīrēṇa vā punaḥ || 5 ||

tvayi cānāgatē pūrvamiti mē niścitā matiḥ |
jānataścāpi tē vīryaṁ mahēndravaruṇōpama || 6 ||

hatvā:’haṁ rāvaṇaṁ yuddhē saputrabalavāhanam |
abhiṣicya ca laṅkāyāṁ vibhīṣaṇamathāpi ca || 7 ||

bharatē rājyamāvēśya tyakṣyē dēhaṁ mahābala |
tamēvaṁvādinaṁ rāmaṁ sugrīvaḥ pratyabhāṣata || 8 ||

tava bhāryāpahartāraṁ dr̥ṣṭvā rāghava rāvaṇam |
marṣayāmi kathaṁ vīra jānanpauruṣamātmanaḥ || 9 ||

ityēvaṁvādinaṁ vīramabhinandya sa rāghavaḥ |
lakṣmaṇaṁ lakṣmisampannamidaṁ vacanamabravīt || 10 ||

parigr̥hyōdakaṁ śītaṁ vanāni phalavanti ca |
balaughaṁ saṁvibhajyēmaṁ vyūhya tiṣṭhēma lakṣmaṇa || 11 ||

lōkakṣayakaraṁ bhīmaṁ bhayaṁ paśyāmyupasthitam |
nibarhaṇaṁ pravīrāṇāmr̥kṣavānararakṣasām || 12 ||

vātāśca paruṣā vānti kampatē ca vasundharā |
parvatāgrāṇi vēpantē patanti dharaṇīruhāḥ || 13 ||

mēghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ |
krūrāḥ krūraṁ pravarṣanti miśraṁ śōṇitabindubhiḥ || 14 ||

raktacandanasaṅkāśā sandhyā paramadāruṇā |
jvalacca nipatatyētadādityādagnimaṇḍalam || 15 ||

ādityamabhivāśyanti janayantō mahadbhayam |
dīnā dīnasvarā ghōrā apraśastā mr̥gadvijāḥ || 16 ||

rajanyāmaprakāśaśca santāpayati candramāḥ |
kr̥ṣṇaraktāṁśuparyantō yathā lōkasya saṅkṣayē || 17 ||

hrasvō rūkṣō:’praśastaśca parivēṣaḥ sulōhitaḥ |
ādityamaṇḍalē nīlaṁ lakṣma lakṣmaṇa dr̥śyatē || 18 ||

dr̥śyantē na yathāvacca nakṣatrāṇyabhivartatē |
yugāntamiva lōkasya paśya lakṣmaṇa śaṁsati || 19 ||

kākāḥ śyēnāstathā gr̥dhrā nīcaiḥ paripatanti ca |
śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ || 20 ||

kṣipramadya durādharṣāṁ laṅkāṁ rāvaṇapālitām |
abhiyāma javēnaiva sarvatō haribhirvr̥tāḥ || 21 ||

ityēvaṁ saṁvadanvīrō lakṣmaṇaṁ lakṣmaṇāgrajaḥ |
tasmādavātaracchīghraṁ parvatāgrānmahābalaḥ || 22 ||

avatīrya ca dharmātmā tasmācchailātsa rāghavaḥ |
paraiḥ paramadurdharṣaṁ dadarśa balamātmanaḥ || 23 ||

sannahya tu sa sugrīvaḥ kapirājabalaṁ mahat |
kālajñō rāghavaḥ kālē samyugāyābhyacōdayat || 24 ||

tataḥ kālē mahābāhurbalēna mahatā vr̥taḥ |
prasthitaḥ puratō dhanvī laṅkāmabhimukhaḥ purīm || 25 ||

taṁ vibhīṣaṇasugrīvau hanumān jāmbavānnalaḥ |
r̥kṣarājastathā nīlō lakṣmaṇaścānvayustadā || 26 ||

tataḥ paścātsumahatī pr̥tanarkṣavanaukasām |
pracchādya mahatīṁ bhūmimanuyāti sma rāghavam || 27 ||

śailaśr̥ṅgāṇi śataśaḥ pravr̥ddhāṁśca mahīruhān |
jagr̥huḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ || 28 ||

tau tu dīrghēṇa kālēna bhrātarau rāmalakṣmaṇau |
rāvaṇasya purīṁ laṅkāmāsēdaturarindamau || 29 ||

patākamālinīṁ ramyāmudyānavanaśōbhitām |
citravaprāṁ suduṣprāpāmuccaiḥ prākāratōraṇām || 30 ||

tāṁ surairapi durdharṣāṁ rāmavākyapracōditāḥ |
yathānivēśaṁ sampīḍya nyaviśanta vanaukasaḥ || 31 ||

laṅkāyāstūttaradvāraṁ śailaśr̥ṅgamivōnnatam |
rāmaḥ sahānujō dhanvī jugōpa ca rurōdha ca || 32 ||

laṅkāmupaniviṣṭaśca rāmō daśarathātmajaḥ |
lakṣmaṇānucarō vīraḥ purīṁ rāvaṇapālitām || 33 ||

uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ |
nānyō rāmāddhi taddvāraṁ samarthaḥ parirakṣitum || 34 ||

rāvaṇādhiṣṭhitaṁ bhīmaṁ varuṇēnēva sāgaram |
sāyudhai rākṣasairbhīmairabhiguptaṁ samantataḥ || 35 ||

laghūnāṁ trāsajananaṁ pātālamiva dānavaiḥ |
vinyastāni ca yōdhānāṁ bahūni vividhāni ca || 36 ||

dadarśāyudhajālāni tatraiva kavacāni ca |
pūrvaṁ tu dvāramāsādya nīlō haricamūpatiḥ || 37 ||

atiṣṭhatsaha maindēna dvividēna ca vīryavān |
aṅgadō dakṣiṇadvāraṁ jagrāha sumahābalaḥ || 38 ||

r̥ṣabhēṇa gavākṣēṇa gajēna gavayēna ca |
hanumānpaścimadvāraṁ rarakṣa balavānkapiḥ || 39 ||

pramāthipraghasābhyāṁ ca vīrairanyaiśca saṅgataḥ |
madhyamē ca svayaṁ gulmē sugrīvaḥ samatiṣṭhata || 40 ||

saha sarvairhariśrēṣṭhaiḥ suparṇaśvasanōpamaiḥ |
vānārāṇāṁ tu ṣaṭtriṁśatkōṭyaḥ prakhyātayūthapāḥ || 41 ||

nipīḍyōpaniviṣṭāśca sugrīvō yatra vānaraḥ |
śāsanēna tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ || 42 ||

dvārē dvārē harīṇāṁ tu kōṭiṁ kōṭiṁ nyavēśayat |
paścimēna tu rāmasya sugrīvaḥ sahajāmbavān || 43 ||

adūrānmadhyamē gulmē tasthau bahubalānugaḥ |
tē tu vānaraśārdūlāḥ śārdūlā iva daṁṣṭriṇaḥ || 44 ||

gr̥hītvā drumaśailāgrān hr̥ṣṭā yuddhāya tasthirē |
sarvē vikr̥talāṅgūlāḥ sarvē daṁṣṭrānakhāyudhāḥ || 45 ||

sarvē vikr̥tacitrāṅgāḥ sarvē ca vikr̥tānanāḥ |
daśanāgabalāḥ kēcitkēciddaśaguṇōttarāḥ || 46 ||

kēcinnāgasahasrasya babhūvustulyavikramāḥ |
santi caughabalāḥ kēcitkēcicchataguṇōttarāḥ || 47 ||

apramēyabalāścānyē tatrāsanhariyūthapāḥ |
adbhutaśca vicitraśca tēṣāmāsītsamāgamaḥ || 48 ||

tatra vānarasainyānāṁ śalabhānāmivōdyamaḥ |
paripūrṇamivākāśaṁ sañchannēva ca mēdinī || 49 ||

laṅkāmupaniviṣṭaiśca sampatadbhiśca vānaraiḥ |
śataṁ śatasahasrāṇāṁ pr̥thagr̥kṣavanaukasām || 50 ||

laṅkādvārāṇyupājagmuranyē yōddhuṁ samantataḥ |
āvr̥taḥ sa giriḥ sarvaistaiḥ samantāt plavaṅgamaiḥ || 51 ||

ayutānāṁ sahasraṁ ca purīṁ tāmabhyavartata |
vānarairbalavadbhiśca babhūva drumapāṇibhiḥ || 52 ||

saṁvr̥tā sarvatō laṅkā duṣpravēśāpi vāyunā |
rākṣasā vismayaṁ jagmuḥ sahasā:’bhinipīḍitāḥ || 53 ||

vānarairmēghasaṅkāśaiḥ śakratulyaparākramaiḥ |
mahān śabdō:’bhavattatra balaughasyābhivartataḥ || 54 ||

sāgarasyēva bhinnasya yathā syātsalilasvanaḥ |
tēna śabdēna mahatā saprākārā satōraṇā || 55 ||

laṅkā pracalitā sarvā saśailavanakānanā |
rāmalakṣmaṇaguptā sā sugrīvēṇa ca vāhinī || 56 ||

babhūva durdharṣatarā sarvairapi surāsuraiḥ |
rāghavaḥ sannivēśyaiva sainyaṁ svaṁ rakṣasāṁ vadhē || 57 ||

sammantrya mantribhiḥ sārdhaṁ niścitya ca punaḥ punaḥ |
ānantaryamabhiprēpsuḥ kramayōgārthatattvavit || 58 ||

vibhīṣaṇasyānumatē rājadharmamanusmaran |
aṅgadaṁ vālitanayaṁ samāhūyēdamabravīt || 59 ||

gatvā saumya daśagrīvaṁ bruhi madvacanātkapē |
laṅghayitvā purīṁ laṅkāṁ bhayaṁ tyaktvā gatavyathaḥ || 60 ||

bhraṣṭaśrīka gataiśvarya mumūrṣō naṣṭacētana |
r̥ṣīṇāṁ dēvatānāṁ ca gandharvāpsarasāṁ tathā || 61 ||

nāgānāmatha yakṣāṇāṁ rājñāṁ ca rajanīcara |
yacca pāpaṁ kr̥taṁ mōhādavaliptēna rākṣasa || 62 ||

nūnamadya gatō darpaḥ svayambhūvaradānajaḥ |
yasya daṇḍadharastē:’haṁ dārāharaṇakarśitaḥ || 63 ||

daṇḍaṁ dhārayamāṇastu laṅkādvārē vyavasthitaḥ |
padavīṁ dēvatānāṁ ca maharṣīṇāṁ ca rākṣasa || 64 ||

rājarṣīṇāṁ ca sarvēṣāṁ gamiṣyasi mayā hataḥ |
balēna yēna vai sītāṁ māyayā rākṣasādhama || 65 ||

māmatikrāmayitvā tvaṁ hr̥tavāṁstannidarśaya |
arākṣasamidaṁ lōkaṁ kartā:’smi niśitaiḥ śaraiḥ || 66 ||

na cēccharaṇamabhyēṣi māmupādāya maithilīm |
dharmātmā rakṣasāṁ śrēṣṭhaḥ samprāptō:’yaṁ vibhīṣaṇaḥ || 67 ||

laṅkaiśvaryaṁ dhruvaṁ śrīmānayaṁ prāpnōtyakaṇṭakam |
na hi rājyamadharmēṇa bhōktuṁ kṣaṇamapi tvayā || 68 ||

śakyaṁ mūrkhasahāyēna pāpēnāviditātmanā |
yudhyasva vā dhr̥tiṁ kr̥tvā śauryamālambya rākṣasa || 69 ||

maccharaistvaṁ raṇē śāntastataḥ pūtō bhaviṣyasi |
yadvā viśasi lōkāṁstrīnpakṣibhūtō manōjavaḥ || 70 ||

mama cakṣuṣpathaṁ prāpya na jīvanpratiyāsyasi |
bravīmi tvāṁ hitaṁ vākyaṁ kriyatāmaurdhvadaihikam || 71 ||

sudr̥ṣṭā kriyatāṁ laṅkā jīvitaṁ tē mayi sthitam |
ityuktaḥ sa tu tārēyō rāmēṇākliṣṭakarmaṇā || 72 ||

jagāmākāśamāviśya mūrtimāniva havyavāṭ |
sō:’tipatya muhūrtēna śrīmānrāvaṇamandiram || 73 ||

dadarśāsīnamavyagraṁ rāvaṇaṁ sacivaiḥ saha |
tatastasyāvidūrē sa nipatya haripuṅgavaḥ || 74 ||

dīptāgnisadr̥śastasthāvaṅgadaḥ kanakāṅgadaḥ |
tadrāmavacanaṁ sarvamanyūnādhikamuttamam || 75 ||

sāmātyaṁ śrāvayāmāsa nivēdyātmānamātmanā |
dūtō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ || 76 ||

vāliputrō:’ṅgadō nāma yadi tē śrōtramāgataḥ |
āha tvāṁ rāghavō rāmaḥ kausalyānandavardhanaḥ || 77 ||

niṣpatya pratiyudhyasva nr̥śaṁsa puruṣō bhava |
hantāsmi tvāṁ sahāmātyaṁ saputrajñātibāndhavam || 78 ||

nirudvignāstrayō lōkā bhaviṣyanti hatē tvayi |
dēvadānavayakṣāṇāṁ gandharvōragarakṣasām || 79 ||

śatrumadyōddhariṣyāmi tvāmr̥ṣīṇāṁ ca kaṇṭakam |
vibhīṣaṇasya caiśvaryaṁ bhaviṣyati hatē tvayi || 80 ||

na cētsatkr̥tya vaidēhīṁ praṇipatya pradāsyasi |
ityēvaṁ paruṣaṁ vākyaṁ bruvāṇē haripuṅgavē || 81 ||

amarṣavaśamāpannō niśācaragaṇēśvaraḥ |
tataḥ sa rōṣatāmrākṣaḥ śaśāsa sacivāṁstadā || 82 ||

gr̥hyatāmēṣa durmēdhā vadhyatāmiti cāsakr̥t |
rāvaṇasya vacaḥ śrutvā dīptāgnisamatējasaḥ || 83 ||

jagr̥hustaṁ tatō ghōrāścatvārō rajanīcarāḥ |
grāhayāmāsa tārēyaḥ svayamātmānamātmavān || 84 ||

balaṁ darśayituṁ vīrō yātudhānagaṇē tadā |
sa tānbāhudvayē saktānādāya patagāniva || 85 ||

prāsādaṁ śailasaṅkāśamutpapātāṅgadastadā |
tē:’ntarikṣādvinirdhūtāstasya vēgēna rākṣasāḥ || 86 ||

bhūmau nipatitāḥ sarvē rākṣasēndrasya paśyataḥ |
tataḥ prāsādaśikharaṁ śailaśr̥ṅgamivōnnatam || 87 ||

dadarśa rākṣasēndrasya vāliputraḥ pratāpavān |
tatpaphāla padākrāntaṁ daśagrīvasya paśyataḥ || 88 ||

purā himavataḥ śr̥ṅgaṁ vajriṇēva vidāritam |
bhaṅktvā prāsādaśikharaṁ nāma viśrāvya cātmanaḥ || 89 ||

vinadya sumahānādamutpapāta vihāyasam |
vyathayanrākṣasānsarvānharṣayaṁścāpi vānarān || 90 ||

sa vānarāṇāṁ madhyē tu rāmapārśvamupāgataḥ |
rāvaṇastu paraṁ cakrē krōdhaṁ prāsādadharṣaṇāt || 91 ||

vināśaṁ cātmanaḥ paśyanniśvāsaparamō:’bhavat |
rāmastu bahubhirhr̥ṣṭairninadadbhiḥ plavaṅgamaiḥ || 92 ||

vr̥tō ripuvadhākāṅkṣī yuddhāyaivābhyavartata |
suṣēṇastu mahāvīryō girikūṭōpamō hariḥ || 93 ||

bahubhiḥ saṁvr̥tastatra vānaraiḥ kāmarūpibhiḥ |
caturdvārāṇi sarvāṇi sugrīvavacanātkapiḥ || 94 ||

paryakrāmata durdharṣō nakṣatrāṇīva candramāḥ |
tēṣāmakṣauhiṇiśataṁ samavēkṣya vanaukasām || 95 ||

laṅkāmupaniviṣṭānāṁ sāgaraṁ cābhivartatām |
rākṣasā vismayaṁ jagmustrāsaṁ jagmustathā:’parē || 96 ||

aparē samarōddharṣāddharṣamēva prapēdirē |
kr̥tsnaṁ hi kapibhirvyāptaṁ prākāraparikhāntaram || 97 ||

dadr̥śū rākṣasā dīnāḥ prākāraṁ vānarīkr̥tam |
hāhākāraṁ prakurvanti rākṣasā bhayamōhitāḥ || 98 ||

tasminmahābhīṣaṇakē pravr̥ttē
kōlāhalē rākṣasarājyadhānyām |
pragr̥hya rakṣāṁsi mahāyudhāni
yugāntavātā iva saṁvicēruḥ || 99 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||

yuddhakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed