Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇasugrīvaniyuddham ||
tatō rāmaḥ suvēlāgraṁ yōjanadvayamaṇḍalam |
ārurōha sasugrīvō hariyūthapasaṁvr̥taḥ || 1 ||
sthitvā muhūrtaṁ tatraiva diśō daśa vilōkayan |
trikūṭaśikharē ramyē nirmitāṁ viśvakarmaṇā || 2 ||
dadarśa laṅkāṁ sunyastāṁ ramyakānanaśōbhitām |
tasyāṁ gōpuraśr̥ṅgasthaṁ rākṣasēndraṁ durāsadam || 3 ||
śvētacāmaraparyantaṁ vijayacchatraśōbhitam |
raktacandanasaṁliptaṁ ratnābharaṇabhūṣitam || 4 ||
nīlajīmūtasaṅkāśaṁ hēmasañchāditāmbaram |
airāvataviṣāṇāgrairutkr̥ṣṭakiṇavakṣasam || 5 ||
śaśalōhitarāgēṇa saṁvītaṁ raktavāsasā |
sandhyātapēna saṁvītaṁ mēgharāśimivāmbarē || 6 ||
paśyatāṁ vānarēndrāṇāṁ rāghavasyāpi paśyataḥ |
darśanādrākṣasēndrasya sugrīvaḥ sahasōtthitaḥ || 7 ||
krōdhavēgēna samyuktaḥ sattvēna ca balēna ca |
acalāgrādathōtthāya pupluvē gōpurasthalē || 8 ||
sthitvā muhūrtaṁ samprēkṣya nirbhayēnāntarātmanā |
tr̥ṇīkr̥tya ca tadrakṣaḥ sō:’bravītparuṣaṁ vacaḥ || 9 ||
lōkanāthasya rāmasya sakhā dāsō:’smi rākṣasa |
na mayā mōkṣyasē:’dya tvaṁ pārthivēndrasya tējasā || 10 ||
ityuktvā sahasōtpatya pupluvē tasya cōpari |
ākr̥ṣya mukuṭaṁ citraṁ pātayitvā:’patadbhuvi || 11 ||
samīkṣya tūrṇamāyāntamābabhāṣē niśācaraḥ |
sugrīvastvaṁ parōkṣaṁ mē hīnagrīvō bhaviṣyasi || 12 ||
ityuktvōtthāya taṁ kṣipraṁ bāhubhyāmākṣipattalē |
kantuvattaṁ samutthāya bāhubhyāmākṣipaddhariḥ || 13 ||
parasparaṁ svēdavidigdhagātrau
parasparaṁ śōṇitadigdhadēhau |
parasparaṁ śliṣṭaniruddhacēṣṭau
parasparaṁ śālmalikiṁśukau yathā || 14 ||
muṣṭiprahāraiśca talaprahārai-
-raratnighātaiśca karāgraghātaiḥ |
tau cakraturyuddhamasahyarūpaṁ
mahābalau vānararākṣasēndrau || 15 ||
kr̥tvā niyuddhaṁ bhr̥śamugravēgau
kālaṁ ciraṁ gōpuravēdimadhyē |
utkṣipya cākṣipya vinamya dēhau
pādakramādgōpuravēdilagnau || 16 ||
anyōnyamāvidhya vilagnadēhau
tau pētatuḥ sālanikhātamadhyē |
utpētaturbhūtalamaspr̥śantau
sthitvā muhūrtaṁ tvabhiniśvasantau || 17 ||
āliṅgya cāvalgya ca bāhuyōktraiḥ
samyōjayāmāsaturāhavē tau |
saṁrambhaśikṣābalasamprayuktau
sañcēratuḥ samprati yuddhamārgaiḥ || 18 ||
śārdūlasiṁhāviva jātadarpau
gajēndrapōtāviva samprayuktau |
saṁhatya cāpīḍya ca tāvurōbhyāṁ
nipētaturvai yugapaddharaṇyām || 19 ||
udyamya cānyōnyamadhikṣipantau
sañcakramātē bahuyuddhamārgaiḥ |
vyāyāmaśikṣābalasamprayuktau
klamaṁ na tau jagmaturāśu vīrau || 20 ||
bāhūttamairvāraṇavāraṇābhai-
-rnivārayantau varavāraṇābhau |
cirēṇa kālēna tu samprayuktō
sañcēraturmaṇḍalamārgamāśu || 21 ||
tau parasparamāsādya yattāvanyōnyasūdanē |
mārjārāviva bhakṣārthē vitasthātē muhurmuhuḥ || 22 ||
maṇḍalāni vicitrāṇi sthānāni vividhāni ca |
gōmūtrikāṇi citrāṇi gatapratyāgatāni ca || 23 ||
tiraścīnagatānyēva tathā vakragatāni ca |
parimōkṣaṁ prahārāṇāṁ varjanaṁ paridhāvanam || 24 ||
abhidravaṇamāplāvamāsthānaṁ ca savigraham |
parāvr̥ttamapāvr̥ttamavadrutamavaplutam || 25 ||
upanyastamapanyastaṁ yuddhamārgaviśāradau |
tau sañcēraturanyōnyaṁ vānarēndraśca rāvaṇaḥ || 26 ||
ētasminnantarē rakṣō māyābalamathātmanaḥ |
ārabdhumupasampēdē jñātvā taṁ vānarādhipaḥ || 27 ||
utpapāta tadākāśaṁ jitakāśī jitaklamaḥ |
rāvaṇaḥ sthita ēvātra harirājēna vañcitaḥ || 28 ||
atha harivaranāthaḥ prāpya saṅgrāmakīrtiḥ
niśicarapatimājau yōjayitvā śramēṇa |
gaganamativiśālaṁ laṅghayitvā:’rkasūnu-
-rharivaragaṇamadhyē rāmapārśvaṁ jagāma || 29 ||
iti sa savitr̥sūnustatra tatkarma kr̥tvā
pavanagatiranīkaṁ prāviśatsamprahr̥ṣṭaḥ |
raghuvaranr̥pasūnōrvardhayanyuddhaharṣaṁ
tarumr̥gagaṇamukhyaiḥ pūjyamānō harīndraḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
yuddhakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.