Yuddha Kanda Sarga 40 – yuddhakāṇḍa catvāriṁśaḥ sargaḥ (40)


|| rāvaṇasugrīvaniyuddham ||

tatō rāmaḥ suvēlāgraṁ yōjanadvayamaṇḍalam |
ārurōha sasugrīvō hariyūthapasaṁvr̥taḥ || 1 ||

sthitvā muhūrtaṁ tatraiva diśō daśa vilōkayan |
trikūṭaśikharē ramyē nirmitāṁ viśvakarmaṇā || 2 ||

dadarśa laṅkāṁ sunyastāṁ ramyakānanaśōbhitām |
tasyāṁ gōpuraśr̥ṅgasthaṁ rākṣasēndraṁ durāsadam || 3 ||

śvētacāmaraparyantaṁ vijayacchatraśōbhitam |
raktacandanasaṁliptaṁ ratnābharaṇabhūṣitam || 4 ||

nīlajīmūtasaṅkāśaṁ hēmasañchāditāmbaram |
airāvataviṣāṇāgrairutkr̥ṣṭakiṇavakṣasam || 5 ||

śaśalōhitarāgēṇa saṁvītaṁ raktavāsasā |
sandhyātapēna saṁvītaṁ mēgharāśimivāmbarē || 6 ||

paśyatāṁ vānarēndrāṇāṁ rāghavasyāpi paśyataḥ |
darśanādrākṣasēndrasya sugrīvaḥ sahasōtthitaḥ || 7 ||

krōdhavēgēna samyuktaḥ sattvēna ca balēna ca |
acalāgrādathōtthāya pupluvē gōpurasthalē || 8 ||

sthitvā muhūrtaṁ samprēkṣya nirbhayēnāntarātmanā |
tr̥ṇīkr̥tya ca tadrakṣaḥ sō:’bravītparuṣaṁ vacaḥ || 9 ||

lōkanāthasya rāmasya sakhā dāsō:’smi rākṣasa |
na mayā mōkṣyasē:’dya tvaṁ pārthivēndrasya tējasā || 10 ||

ityuktvā sahasōtpatya pupluvē tasya cōpari |
ākr̥ṣya mukuṭaṁ citraṁ pātayitvā:’patadbhuvi || 11 ||

samīkṣya tūrṇamāyāntamābabhāṣē niśācaraḥ |
sugrīvastvaṁ parōkṣaṁ mē hīnagrīvō bhaviṣyasi || 12 ||

ityuktvōtthāya taṁ kṣipraṁ bāhubhyāmākṣipattalē |
kantuvattaṁ samutthāya bāhubhyāmākṣipaddhariḥ || 13 ||

parasparaṁ svēdavidigdhagātrau
parasparaṁ śōṇitadigdhadēhau |
parasparaṁ śliṣṭaniruddhacēṣṭau
parasparaṁ śālmalikiṁśukau yathā || 14 ||

muṣṭiprahāraiśca talaprahārai-
-raratnighātaiśca karāgraghātaiḥ |
tau cakraturyuddhamasahyarūpaṁ
mahābalau vānararākṣasēndrau || 15 ||

kr̥tvā niyuddhaṁ bhr̥śamugravēgau
kālaṁ ciraṁ gōpuravēdimadhyē |
utkṣipya cākṣipya vinamya dēhau
pādakramādgōpuravēdilagnau || 16 ||

anyōnyamāvidhya vilagnadēhau
tau pētatuḥ sālanikhātamadhyē |
utpētaturbhūtalamaspr̥śantau
sthitvā muhūrtaṁ tvabhiniśvasantau || 17 ||

āliṅgya cāvalgya ca bāhuyōktraiḥ
samyōjayāmāsaturāhavē tau |
saṁrambhaśikṣābalasamprayuktau
sañcēratuḥ samprati yuddhamārgaiḥ || 18 ||

śārdūlasiṁhāviva jātadarpau
gajēndrapōtāviva samprayuktau |
saṁhatya cāpīḍya ca tāvurōbhyāṁ
nipētaturvai yugapaddharaṇyām || 19 ||

udyamya cānyōnyamadhikṣipantau
sañcakramātē bahuyuddhamārgaiḥ |
vyāyāmaśikṣābalasamprayuktau
klamaṁ na tau jagmaturāśu vīrau || 20 ||

bāhūttamairvāraṇavāraṇābhai-
-rnivārayantau varavāraṇābhau |
cirēṇa kālēna tu samprayuktō
sañcēraturmaṇḍalamārgamāśu || 21 ||

tau parasparamāsādya yattāvanyōnyasūdanē |
mārjārāviva bhakṣārthē vitasthātē muhurmuhuḥ || 22 ||

maṇḍalāni vicitrāṇi sthānāni vividhāni ca |
gōmūtrikāṇi citrāṇi gatapratyāgatāni ca || 23 ||

tiraścīnagatānyēva tathā vakragatāni ca |
parimōkṣaṁ prahārāṇāṁ varjanaṁ paridhāvanam || 24 ||

abhidravaṇamāplāvamāsthānaṁ ca savigraham |
parāvr̥ttamapāvr̥ttamavadrutamavaplutam || 25 ||

upanyastamapanyastaṁ yuddhamārgaviśāradau |
tau sañcēraturanyōnyaṁ vānarēndraśca rāvaṇaḥ || 26 ||

ētasminnantarē rakṣō māyābalamathātmanaḥ |
ārabdhumupasampēdē jñātvā taṁ vānarādhipaḥ || 27 ||

utpapāta tadākāśaṁ jitakāśī jitaklamaḥ |
rāvaṇaḥ sthita ēvātra harirājēna vañcitaḥ || 28 ||

atha harivaranāthaḥ prāpya saṅgrāmakīrtiḥ
niśicarapatimājau yōjayitvā śramēṇa |
gaganamativiśālaṁ laṅghayitvā:’rkasūnu-
-rharivaragaṇamadhyē rāmapārśvaṁ jagāma || 29 ||

iti sa savitr̥sūnustatra tatkarma kr̥tvā
pavanagatiranīkaṁ prāviśatsamprahr̥ṣṭaḥ |
raghuvaranr̥pasūnōrvardhayanyuddhaharṣaṁ
tarumr̥gagaṇamukhyaiḥ pūjyamānō harīndraḥ || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||

yuddhakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed