Yuddha Kanda Sarga 39 – yuddhakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39)


|| laṅkādarśanam ||

tāṁ rātrimuṣitāstatra suvēlē haripuṅgavāḥ |
laṅkāyāṁ dadr̥śurvīrāḥ vanānyupavanāni ca || 1 ||

samasaumyāni ramyāṇi viśālānyāyatāni ca |
dr̥ṣṭiramyāṇi tē dr̥ṣṭvā babhūvurjātavismayāḥ || 2 ||

campakāśōkapunnāgasālatālasamākulā |
tamālavanasañchannā nāgamālāsamāvr̥tā || 3 ||

hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ |
tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ || 4 ||

śuśubhē puṣpitāgraiśca latāparigatairdrumaiḥ |
laṅkā bahuvidhairdivyairyathēndrasyāmarāvatī || 5 ||

vicitrakusumōpētai raktakōmalapallavaiḥ |
śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ || 6 ||

gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca |
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ || 7 ||

taccaitrarathasaṅkāśaṁ manōjñaṁ nandanōpamam |
vanaṁ sarvartukaṁ ramyaṁ śuśubhē ṣaṭpadāyutam || 8 ||

natyūhakōyaṣṭibhakairnr̥tyamānaiśca barhibhiḥ |
rutaṁ parabhr̥tānāṁ ca śuśruvurvananirjharē || 9 ||

nityamattavihaṅgāni bhramarācaritāni ca |
kōkilākulaṣaṇḍāni vihagābhirutāni ca || 10 ||

bhr̥ṅgarājābhigītāni bhramaraiḥ sēvitāni ca |
kōṇālakavighuṣṭāni sārasābhirutāni ca || 11 ||

viviśustē tatastāni vanānyupavanāni ca |
hr̥ṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ || 12 ||

tēṣāṁ praviśatāṁ tatra vānarāṇāṁ mahaujasām |
puṣpasaṁsargasurabhirvavau ghrāṇasukhō:’nilaḥ || 13 ||

anyē tu harivīrāṇāṁ yūthānniṣkramya yūthapāḥ |
sugrīvēṇābhyanujñātā laṅkāṁ jagmuḥ patākinīm || 14 ||

vitrāsayantō vihagāṁstrāsayantō mr̥gadvipān |
kampayantaśca tāṁ laṅkāṁ nādaistē nadatāṁ varāḥ || 15 ||

kurvantastē mahāvēgā mahīṁ cāraṇapīḍitām |
rajaśca sahasaivōrdhvaṁ jagāma caraṇōtthitam || 16 ||

r̥kṣāḥ siṁhā varāhāśca mahiṣā vāraṇā mr̥gāḥ |
tēna śabdēna vitrastā jagmurbhītā diśō daśa || 17 ||

śikharaṁ tattrikūṭasya prāṁśu caikaṁ divispr̥śam |
samantātpuṣpasañchannaṁ mahārajatasannibham || 18 ||

śatayōjanavistīrṇaṁ vimalaṁ cārudarśanam |
ślakṣṇaṁ śrīmanmahaccaiva duṣprāpaṁ śakunairapi || 19 ||

manasā:’pi durārōhaṁ kiṁ punaḥ karmaṇā janaiḥ |
niviṣṭā tatra śikharē laṅkā rāvaṇapālitā || 20 ||

śatayōjanavistīrṇā triṁśadyōjanamāyatā |
sā purī gōpurairuccaiḥ pāṇḍurāmbudasannibhaiḥ || 21 ||

kāñcanēna ca sālēna rājatēna ca śōbhitā |
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā || 22 ||

ghanairivātapāpāyē madhyamaṁ vaiṣṇavaṁ padam |
yasyāṁ stambhasahasrēṇa prāsādaḥ samalaṅkr̥taḥ || 23 ||

kailāsaśikharākārō dr̥śyatē khamivōllikhan |
caityaḥ sa rākṣasēndrasya babhūva purabhūṣaṇam || 24 ||

śatēna rakṣasāṁ nityaṁ yaḥ samagrēṇa rakṣyatē | [balēna]
manōjñāṁ kānanavatīṁ parvatairupaśōbhitām || 25 ||

nānādhātuvicitraiśca udyānairupaśōbhitām |
nānāvihagasaṅghaṣṭāṁ nānāmr̥ganiṣēvitām || 26 ||

nānākusumasampannāṁ nānārākṣasasēvitām | [kānanasantānaṁ]
tāṁ samr̥ddhāṁ samr̥ddhārthāṁ lakṣīvām̐llakṣmaṇāgrajaḥ || 27 ||

rāvaṇasya purīṁ rāmō dadarśa saha vānaraiḥ |
tāṁ mahāgr̥hasambādhāṁ dr̥ṣṭvā lakṣmaṇapūrvajaḥ |
nagarīmamaraprakhyō vismayaṁ prāpa vīryavān || 28 ||

tāṁ ratnapūrṇāṁ bahusaṁvidhānāṁ
prāsādamālābhiralaṅkr̥tāṁ ca |
purīṁ mahāyantrakavāṭamukhyāṁ
dadarśa rāmō mahatā balēna || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakaṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||

yuddhakāṇḍa catvāriṁśaḥ sargaḥ (40) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed