Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādarśanam ||
tāṁ rātrimuṣitāstatra suvēlē haripuṅgavāḥ |
laṅkāyāṁ dadr̥śurvīrāḥ vanānyupavanāni ca || 1 ||
samasaumyāni ramyāṇi viśālānyāyatāni ca |
dr̥ṣṭiramyāṇi tē dr̥ṣṭvā babhūvurjātavismayāḥ || 2 ||
campakāśōkapunnāgasālatālasamākulā |
tamālavanasañchannā nāgamālāsamāvr̥tā || 3 ||
hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ |
tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ || 4 ||
śuśubhē puṣpitāgraiśca latāparigatairdrumaiḥ |
laṅkā bahuvidhairdivyairyathēndrasyāmarāvatī || 5 ||
vicitrakusumōpētai raktakōmalapallavaiḥ |
śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ || 6 ||
gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca |
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ || 7 ||
taccaitrarathasaṅkāśaṁ manōjñaṁ nandanōpamam |
vanaṁ sarvartukaṁ ramyaṁ śuśubhē ṣaṭpadāyutam || 8 ||
natyūhakōyaṣṭibhakairnr̥tyamānaiśca barhibhiḥ |
rutaṁ parabhr̥tānāṁ ca śuśruvurvananirjharē || 9 ||
nityamattavihaṅgāni bhramarācaritāni ca |
kōkilākulaṣaṇḍāni vihagābhirutāni ca || 10 ||
bhr̥ṅgarājābhigītāni bhramaraiḥ sēvitāni ca |
kōṇālakavighuṣṭāni sārasābhirutāni ca || 11 ||
viviśustē tatastāni vanānyupavanāni ca |
hr̥ṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ || 12 ||
tēṣāṁ praviśatāṁ tatra vānarāṇāṁ mahaujasām |
puṣpasaṁsargasurabhirvavau ghrāṇasukhō:’nilaḥ || 13 ||
anyē tu harivīrāṇāṁ yūthānniṣkramya yūthapāḥ |
sugrīvēṇābhyanujñātā laṅkāṁ jagmuḥ patākinīm || 14 ||
vitrāsayantō vihagāṁstrāsayantō mr̥gadvipān |
kampayantaśca tāṁ laṅkāṁ nādaistē nadatāṁ varāḥ || 15 ||
kurvantastē mahāvēgā mahīṁ cāraṇapīḍitām |
rajaśca sahasaivōrdhvaṁ jagāma caraṇōtthitam || 16 ||
r̥kṣāḥ siṁhā varāhāśca mahiṣā vāraṇā mr̥gāḥ |
tēna śabdēna vitrastā jagmurbhītā diśō daśa || 17 ||
śikharaṁ tattrikūṭasya prāṁśu caikaṁ divispr̥śam |
samantātpuṣpasañchannaṁ mahārajatasannibham || 18 ||
śatayōjanavistīrṇaṁ vimalaṁ cārudarśanam |
ślakṣṇaṁ śrīmanmahaccaiva duṣprāpaṁ śakunairapi || 19 ||
manasā:’pi durārōhaṁ kiṁ punaḥ karmaṇā janaiḥ |
niviṣṭā tatra śikharē laṅkā rāvaṇapālitā || 20 ||
śatayōjanavistīrṇā triṁśadyōjanamāyatā |
sā purī gōpurairuccaiḥ pāṇḍurāmbudasannibhaiḥ || 21 ||
kāñcanēna ca sālēna rājatēna ca śōbhitā |
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā || 22 ||
ghanairivātapāpāyē madhyamaṁ vaiṣṇavaṁ padam |
yasyāṁ stambhasahasrēṇa prāsādaḥ samalaṅkr̥taḥ || 23 ||
kailāsaśikharākārō dr̥śyatē khamivōllikhan |
caityaḥ sa rākṣasēndrasya babhūva purabhūṣaṇam || 24 ||
śatēna rakṣasāṁ nityaṁ yaḥ samagrēṇa rakṣyatē | [balēna]
manōjñāṁ kānanavatīṁ parvatairupaśōbhitām || 25 ||
nānādhātuvicitraiśca udyānairupaśōbhitām |
nānāvihagasaṅghaṣṭāṁ nānāmr̥ganiṣēvitām || 26 ||
nānākusumasampannāṁ nānārākṣasasēvitām | [kānanasantānaṁ]
tāṁ samr̥ddhāṁ samr̥ddhārthāṁ lakṣīvām̐llakṣmaṇāgrajaḥ || 27 ||
rāvaṇasya purīṁ rāmō dadarśa saha vānaraiḥ |
tāṁ mahāgr̥hasambādhāṁ dr̥ṣṭvā lakṣmaṇapūrvajaḥ |
nagarīmamaraprakhyō vismayaṁ prāpa vīryavān || 28 ||
tāṁ ratnapūrṇāṁ bahusaṁvidhānāṁ
prāsādamālābhiralaṅkr̥tāṁ ca |
purīṁ mahāyantrakavāṭamukhyāṁ
dadarśa rāmō mahatā balēna || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakaṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
yuddhakāṇḍa catvāriṁśaḥ sargaḥ (40) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.