Yuddha Kanda Sarga 38 – yuddhakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)


|| suvēlārōhaṇam ||

sa tu kr̥tvā suvēlasya matimārōhaṇaṁ prati |
lakṣmaṇānugatō rāmaḥ sugrīvamidamabravīt || 1 ||

vibhīṣaṇaṁ ca dharmajñamanuraktaṁ niśācaram |
mantrajñaṁ ca vidhijñaṁ ca ślakṣṇayā parayā girā || 2 ||

suvēlaṁ sādhuśailēndramimaṁ dhātuśataiścitam |
adhyārōhāmahē sarvē vatsyāmō:’tra niśāmimām || 3 ||

laṅkāṁ cālōkayiṣyāmō nilayaṁ tasya rakṣasaḥ |
yēna mē maraṇāntāya hr̥tā bhāryā durātmanā || 4 ||

yēna dharmō na vijñātō na tadvr̥ttaṁ kulaṁ tathā |
rākṣasyā nīcayā buddhyā yēna tadgarhitaṁ kr̥tam || 5 ||

tasminmē vartatē rōṣaḥ kīrtitē rākṣasādhamē |
yasyāparādhānnīcasya vadhaṁ drakṣyāmi rakṣasām || 6 ||

ēkō hi kurutē pāpaṁ kālapāśavaśaṁ gataḥ |
nīcēnātmāpacārēṇa kulaṁ tēna vinaśyati || 7 ||

ēvaṁ sammantrayannēva sakrōdhō rāvaṇaṁ prati |
rāmaḥ suvēlaṁ vāsāya citrasānumupāruhat || 8 ||

pr̥ṣṭhatō lakṣmaṇaścainamanvagacchatsamāhitaḥ |
saśaraṁ cāpamudyamya sumahadvikramē rataḥ || 9 ||

tamanvarōhatsugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ |
hanumānaṅgadō nīlō maindō dvivida ēva ca || 10 ||

gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ |
panasaḥ kumudaścaiva harō rambhaśca yūthapaḥ || 11 ||

jāmbavāṁśca suṣēṇaśca r̥ṣabhaśca mahāmatiḥ |
durmukhaśca mahātējāstathā śatavaliḥ kapiḥ || 12 ||

ētē cānyē ca bahavō vānarāḥ śīghragāminaḥ |
tē vāyuvēgapravaṇāstaṁ giriṁ giricāriṇaḥ || 13 ||

adhyārōhanta śataśaḥ suvēlaṁ yatra rāghavaḥ |
tē tvadīrghēṇa kālēna girimāruhya sarvataḥ || 14 ||

dadr̥śuḥ śikharē tasya viṣaktāmiva khē purīm |
tāṁ śubhāḥ pravaradvārāṁ prākārapariśōbhitām || 15 ||

laṅkāṁ rākṣasasampūrṇāṁ dadr̥śurhariyūthapāḥ |
prākāracayasaṁsthaiśca tathā nīlairniśācaraiḥ || 16 ||

dadr̥śustē hariśrēṣṭhāḥ prākāramaparaṁ kr̥tam |
tē dr̥ṣṭvā vānarāḥ sarvē rākṣasānyuddhakāṅkṣiṇaḥ || 17 ||

mumucurvividhānnādāṁstatra rāmasya paśyataḥ |
tatō:’stamagamatsūryaḥ sandhyayā pratirañjitaḥ |
pūrṇacandrapradīptā ca kṣapā samabhivartatē || 18 ||

tataḥ sa rāmō harivāhinīpati-
-rvibhīṣaṇēna pratinandyasatkr̥taḥ |
salakṣmaṇō yūthapayūthasaṁvr̥taḥ
suvēlapr̥ṣṭhē nyavasadyathāsukham || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭatriṁśaḥ sargaḥ || 38 ||

yuddhakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed