stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 6 (nārakā kr̥tam) nārakā ūcuḥ | ōṁ namō bhagavatē tasmai kēśavāya mahātmanē | yannāmakīrtanātsadyō...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (śukrācārya kr̥tam) śukra uvāca | namāmi dēvaṁ viśvēśaṁ vāmanaṁ viṣṇurūpiṇam | balidarpaharaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī ṣōḍaśabāhu nr̥siṁhāṣṭakam bhūkhaṇḍaṁ vāraṇāṇḍaṁ paravaraviraṭaṁ ḍampaḍampōruḍampaṁ ḍiṁ...
r̥taṁ kartumēvāśu namrasya vākyaṁ sabhāstambhamadhyādya āvirbabhūva | tamānamralōkēṣṭadānapracaṇḍaṁ namaskurmahē śailavāsaṁ nr̥siṁham || 1 || ināntardr̥gantaśca...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha saptakam advaitavāstavamatēḥ praṇamajjanānāṁ sampādanāya dhr̥tamānavasiṁharūpam | prahlādapōṣaṇarataṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrīnivāsa (nr̥siṁha) stōtram atha vibudhavilāsinīṣu viṣva- -ṅmunimabhitaḥ parivārya tasthuṣīṣu |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁha hr̥daya stōtram asya śrī lakṣmīnr̥siṁha hr̥daya mahāmantrasya prahlāda r̥ṣiḥ,...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stambhāvirbhāva stōtram (dhanyavādaḥ - śrī akalaṅkaṁ sudarśanācāryulu mahōdayaḥ)...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 3 (rāmasatkavi kr̥tam) śrīramākucāgrabhāsikuṅkumāṅkitōrasaṁ tāpanāṅghrisārasaṁ...
śrīmatpayōnidhinikētanacakrapāṇē bhōgīndrabhōgamaṇirājitapuṇyamūrtē | yōgīśa śāśvata śaraṇya bhavābdhipōta lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha gadya stutiḥ dēvāḥ || bhaktimātrapratīta namastē namastē || akhilamunijananivaha vihitasavanakadanakara...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha mantrarājapada stōtram pārvatyuvāca | mantrāṇāṁ paramaṁ mantraṁ guhyānāṁ guhyamēva ca | brūhi mē...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) prahlāda uvāca | brahmādayaḥ suragaṇā munayō:'tha siddhāḥ sattvaikatānamatayō...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁha sahasranāma stōtram || pūrvapīṭhikā || mārkaṇḍēya uvāca | ēvaṁ yuddhamabhūdghōraṁ raudraṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha bhujaṁga prayāta stōtram ajōmēśadēvaṁ rajōtkarṣavadbhū- -drajōtkarṣavadbhūdrajōddhūtabhēdam |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha dvādaśanāma stōtram asya śrīnr̥siṁha dvādaśanāma stōtra mahāmantrasya vēdavyāsō bhagavān r̥ṣiḥ,...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha kavacam (prahlāda kr̥tam) nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā | sarvarakṣākaraṁ puṇyaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 2 kundēnduśaṅkhavarṇa kr̥tayugabhagavān padmapuṣpapradātā trētāyāṁ kāñcanābhaḥ punarapi samayē...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 1 (bhāgavatē) brahmōvāca | natō:'smyanantāya durantaśaktayē vicitravīryāya pavitrakarmaṇē | viśvasya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁhāṣṭakam 2 dhyāyāmi nārasiṁhākhyaṁ brahmavēdāntagōcaram | bhavābdhitaraṇōpāyaṁ śaṅkhacakradharaṁ padam...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stuti (śanaiścara kr̥tam) śrī kr̥ṣṇa uvāca | sulabhō bhaktiyuktānāṁ durdarśō duṣṭacētasām |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī ahōbala nr̥siṁha stōtram lakṣmīkaṭākṣasarasīruharājahaṁsaṁ pakṣīndraśailabhavanaṁ bhavanāśamīśam |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha aṣṭōttara śatanāmāvalī ōṁ nārasiṁhāya namaḥ | ōṁ mahāsiṁhāya namaḥ | ōṁ divyasiṁhāya namaḥ |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁha aṣṭōttaraśatanāma stōtram nārasiṁhō mahāsiṁhō divyasiṁhō mahābalaḥ | ugrasiṁhō mahādēvaḥ...