Sri Narasimha Ashtottara Shatanamavali – śrī nr̥siṁha aṣṭōttara śatanāmāvalī


ōṁ nārasiṁhāya namaḥ |
ōṁ mahāsiṁhāya namaḥ |
ōṁ divyasiṁhāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ ugrasiṁhāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ stambhajāya namaḥ |
ōṁ ugralōcanāya namaḥ |
ōṁ raudrāya namaḥ | 9

ōṁ sarvādbhutāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ yōgānandāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ harayē namaḥ |
ōṁ kōlāhalāya namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ vijayāya namaḥ |
ōṁ jayavardhanāya namaḥ | 18

ōṁ pañcānanāya namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ aghōrāya namaḥ |
ōṁ ghōravikramāya namaḥ |
ōṁ jvalanmukhāya namaḥ |
ōṁ jvālamālinē namaḥ |
ōṁ mahājvālāya namaḥ |
ōṁ mahāprabhavē namaḥ |
ōṁ niṭilākṣāya namaḥ | 27

ōṁ sahasrākṣāya namaḥ |
ōṁ durnirīkṣyāya namaḥ |
ōṁ pratāpanāya namaḥ |
ōṁ mahādaṁṣṭrāyudhāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ caṇḍakōpinē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ hiraṇyakaśipudhvaṁsinē namaḥ |
ōṁ daityadānavabhañjanāya namaḥ | 36

ōṁ guṇabhadrāya namaḥ |
ōṁ mahābhadrāya namaḥ |
ōṁ balabhadrāya namaḥ |
ōṁ subhadrakāya namaḥ |
ōṁ karālāya namaḥ |
ōṁ vikarālāya namaḥ |
ōṁ vikartrē namaḥ |
ōṁ sarvakartr̥kāya namaḥ |
ōṁ śiṁśumārāya namaḥ | 45

ōṁ trilōkātmanē namaḥ |
ōṁ īśāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ bhairavāḍambarāya namaḥ |
ōṁ divyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ kavimādhavāya namaḥ |
ōṁ adhōkṣajāya namaḥ | 54

ōṁ akṣarāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ varapradāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ adbhutāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ śrīviṣṇavē namaḥ |
ōṁ puruṣōttamāya namaḥ | 63

ōṁ anaghāstrāya namaḥ |
ōṁ nakhāstrāya namaḥ |
ōṁ sūryajyōtiṣē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvasiddhipradāyakāya namaḥ |
ōṁ vajradaṁṣṭrāya namaḥ |
ōṁ vajranakhāya namaḥ | 72

ōṁ mahānandāya namaḥ |
ōṁ parantapāya namaḥ |
ōṁ sarvamantraikarūpāya namaḥ |
ōṁ sarvayantravidāraṇāya namaḥ |
ōṁ sarvatantrātmakāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ suvyaktāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ vaiśākhaśuklabhūtōtthāya namaḥ | 81

ōṁ śaraṇāgatavatsalāya namaḥ |
ōṁ udārakīrtayē namaḥ |
ōṁ puṇyātmanē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ caṇḍavikramāya namaḥ |
ōṁ vēdatrayaprapūjyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ śrīvatsāṅkāya namaḥ | 90

ōṁ śrīnivāsāya namaḥ |
ōṁ jagadvyāpinē namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ jagatpālāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ dvirūpabhr̥tē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ | 99

ōṁ nirguṇāya namaḥ |
ōṁ nr̥kēsariṇē namaḥ |
ōṁ paratattvāya namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ lakṣmīnr̥siṁhāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ prahlādapālakāya namaḥ | 108

iti śrī nr̥siṁhāṣṭōttaraśatanāmāvalī |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Narasimha Ashtottara Shatanamavali – śrī nr̥siṁha aṣṭōttara śatanāmāvalī

  1. In my opinion, some names should be corrected. It should be:
    shishumaraya, not shiMshumaraya – shishumara chakra is the circle around Dhruvaloka
    adhoksajaya, not aThoksajaya
    sarvayantravidaranaya, not sarvayantravidaraKaya.

Leave a Reply

error: Not allowed