Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārasiṁhō mahāsiṁhō divyasiṁhō mahābalaḥ |
ugrasiṁhō mahādēvasstambhajaścōgralōcanaḥ || 1 ||
raudrassarvādbhutaḥ śrīmān yōgānandastrivikramaḥ |
hariḥ kōlāhalaścakrī vijayō jayavardhanaḥ || 2 ||
pañcānanaḥ parabrahma cā:’ghōrō ghōravikramaḥ |
jvalanmukhō jvālamālī mahājvālō mahāprabhuḥ || 3 ||
niṭilākṣassahasrākṣō durnirīkṣaḥ pratāpanaḥ |
mahādamṣṭrāyudhaḥ prājñaścaṇḍakōpī sadāśivaḥ || 4 ||
hiraṇyakaśipudhvaṁsī daityadānavabhañjanaḥ |
guṇabhadrō mahābhadrō balabhadrassubhadrakaḥ || 5 ||
karālō vikarālaśca vikartā sarvakartr̥kaḥ |
śimśumārastrilōkātmā īśassarvēśvarō vibhuḥ || 6 ||
bhairavāḍambarō divyaścā:’cyutaḥ kavi mādhavaḥ |
adhōkṣajō:’kṣaraśśarvō vanamālī varapradaḥ || 7 ||
viśvambharō:’dbhutō bhavyaḥ śrīviṣṇuḥ puruṣōttamaḥ |
anaghāstrō nakhāstraśca sūryajyōtissurēśvaraḥ || 8 ||
sahasrabāhuḥssarvajñassarvasiddhipradāyakaḥ |
vajradamṣṭrō vajranakhō mahānandaḥ parantapaḥ || 9 ||
sarvamantraikarūpaśca sarvayantravidāraṇaḥ |
sarvatantrātmakō:’vyaktassuvyaktō bhaktavatsalaḥ || 10 ||
vaiśākhaśuklabhūtōtthaḥ śaraṇāgatavatsalaḥ |
udārakīrtiḥ puṇyātmā mahātmā caṇḍavikramaḥ || 11 ||
vēdatrayaprapūjyaśca bhagavānparamēśvaraḥ |
śrīvatsāṅkaḥ śrīnivāsō jagadvyāpī jaganmayaḥ || 12 ||
jagatpālō jagannāthō mahākāyō dvirūpabhr̥t |
paramātmā parañjyōtirnirguṇaśca nr̥kēsarī || 13 ||
paratattvaḥ parandhāma saccidānandavigrahaḥ |
lakṣmīnr̥siṁhassarvātmā dhīraḥ prahlādapālakaḥ || 14 ||
idaṁ śrīmannr̥siṁhasya nāmnāmaṣṭōttaraṁ śataṁ |
trisandhyaṁ yaḥ paṭhēdbhaktyā sarvābhīṣṭamavāpnuyāt || 15 ||
iti śrīnr̥siṁhapūjākalpē śrī lakṣmīnr̥siṁhāṣṭōttaraśatanāma stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : "శ్రీ గాయత్రీ స్తోత్రనిధి" పారాయణ గ్రంథము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.