Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē |
yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ ||
namastulasi kalyāṇi namō viṣṇupriyē śubhē |
namō mōkṣapradē dēvi namaḥ sampatpradāyikē ||
tulasī pātu māṁ nityaṁ sarvāpadbhyō:’pi sarvadā |
kīrtitā vāpi smr̥tā vāpi pavitrayati mānavam ||
namāmi śirasā dēvīṁ tulasīṁ vilasattanuṁ |
yāṁ dr̥ṣṭvā pāpinō martyāḥ mucyantē sarvakilbiṣāt ||
tulasyā rakṣitaṁ sarvaṁ jagadētaccarācaraṁ |
yā vinarhanti pāpāni dr̥ṣṭvā vā pāpibhirnaraiḥ ||
namastulasyatitarāṁ yasyai baddhāñjaliṁ kalau |
kalayanti sukhaṁ sarvaṁ striyō vaiśyāstathā:’parē ||
tulasyā nāparaṁ kiñciddaivataṁ jagatītalē |
yathā pavitritō lōkō viṣṇusaṅgēna vaiṣṇavaḥ ||
tulasyāḥ pallavaṁ viṣṇōḥ śirasyārōpitaṁ kalau |
ārōpayati sarvāṇi śrēyāṁsi varamastakē ||
tulasyāṁ sakalā dēvā vasanti satataṁ yataḥ |
atastāmarcayēllōkē sarvān dēvān samarcayan ||
namastulasi sarvajñē puruṣōttamavallabhē |
pāhi māṁ sarva pāpēbhyaḥ sarvasampatpradāyikē ||
iti stōtraṁ purā gītaṁ puṇḍarīkēṇa dhīmatā |
viṣṇumarcayatā nityaṁ śōbhanaistulasīdalaiḥ ||
tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī |
dharmyā dharmānanā dēvī dēvadēvamanaḥpriyā ||
lakṣmīpriyasakhī dēvī dyaurbhūmiracalā calā |
ṣōḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ ||
labhatē sutarāṁ bhaktimantē viṣṇupadaṁ labhēt |
tulasī bhūrmahālakṣmīḥ padminī śrīrharipriyā ||
tulasi śrīsakhi śubhē pāpahāriṇi puṇyadē |
namastē nāradanutē nārāyaṇamanaḥpriyē ||
iti śrīpuṇḍarīkakr̥taṁ tulasīstōtram ||
See more vividha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.