Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūta uvāca –
śr̥ṇudhvaṁ munayaḥ sarvē gaṅgāstavamanuttamam |
śōkamōhaharaṁ puṁsāmr̥ṣibhiḥ parikīrtitam || 1 ||
r̥ṣaya ūcuḥ –
iyaṁ surataraṅgiṇī bhavanavāridhēstāriṇī
stutā haripadāmbujādupagatā jagatsaṁsadaḥ |
sumēruśikharāmarapriyajalāmalakṣālinī
prasannavadanā śubhā bhavabhayasya vidrāviṇī || 2 ||
bhagīratharathānugā surakarīndradarpāpahā
mahēśamukuṭaprabhā giriśiraḥpatākā sitā |
surāsuranarōragairajabhavācyutaiḥ saṁstutā
vimuktiphalaśālinī kaluṣanāśinī rājatē || 3 ||
pitāmahakamaṇḍaluprabhavamuktibījā latā
śrutismr̥tigaṇastutadvijakulālavālāvr̥tā |
sumēruśikharābhidā nipatitā trilōkāvr̥tā
sudharmaphalaśālinī sukhapalāśinī rājatē || 4 ||
caradvihagamālinī sagaravaṁśamuktipradā
munīndravaranandinī divi matā ca mandākinī |
sadā duritanāśinī vimalavārisandarśana-
praṇāmaguṇakīrtanādiṣu jagatsu saṁrājatē || 5 ||
mahābhiṣasutāṅganā himagirīśakūṭastanā
saphēnajalahāsinī sitamarālasañcāriṇī |
calallaharisatkarā varasarōjamālādharā
rasōllasitagāminī jaladhikāminī rājatē || 6 ||
kvacinmunigaṇaiḥ stutā kvacidanantasampūjitā
kvacitkalakalasvanā kvacidadhīrayādōgaṇā |
kvacidravikarōjjvalā kvacidudagrapātākulā
kvacijjanavigāhitā jayati bhīṣmamātā satī || 7 ||
sa ēva kuśalī janaḥ praṇamatīha bhāgīrathīṁ
sa ēva tapasāṁ nidhirjapati jāhnavīmādarāt |
sa ēva puruṣōttamaḥ smarati sādhu mandākinīṁ
sa ēva vijayī prabhuḥ surataraṅgiṇīṁ sēvatē || 8 ||
tavāmalajalācitaṁ khagasr̥gālamīnakṣataṁ
calallaharilōlitaṁ ruciratīrajambhālitam |
kadā nijavapurmudā suranarōragaiḥ saṁstutō:’pyahaṁ
tripathagāmini priyamatīva paśyāmyahō || 9 ||
tvattīrē vasatiṁ tavāmalajalasnānaṁ tava prēkṣaṇaṁ
tvannāmasmaraṇaṁ tavōdayakathāsaṁlāpanaṁ pāvanam |
gaṅgē mē tava sēvanaikanipuṇō:’pyānanditaścādr̥taḥ
stutvā cōdgatapātakō bhuvi kadā śāntaścariṣyāmyaham || 10 ||
ityētadr̥ṣibhiḥ prōktaṁ gaṅgāstavanamuttamam |
svargyaṁ yaśasyamāyuṣyaṁ paṭhanācchravaṇādapi || 11 ||
sarvapāpaharaṁ puṁsāṁ balamāyurvivardhanam |
prātarmadhyāhnasāyāhnē gaṅgāsānnidhyatā bhavēt || 12 ||
ityētadbhārgavākhyānaṁ śukadēvānmayā śrutam |
paṭhitaṁ śrāvitaṁ cātra puṇyaṁ dhanyaṁ yaśaskaram || 13 ||
avatāraṁ mahāviṣṇōḥ kalkēḥ paramamadbhutam |
paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvāśubhavināśanam || 14 ||
iti śrīkalkipurāṇē gaṅgāstavaḥ ||
See more vividha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.