Sri Sai baba Mahima Stotram – śrī sāyinātha mahimā stōtram


sadā satsvarūpaṁ cidānandakandaṁ
jagatsaṁbhavasthāna saṁhāra hētuṁ
svabhaktēcchayā mānuṣaṁ darśayantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 1 ||

bhavadhvānta vidhvaṁsa mārtāṇḍa mīḍhyaṁ
manōvāgatītaṁ munirdhyāna gamyaṁ
jagadvyāpakaṁ nirmalaṁ nirguṇaṁ tvāṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 2 ||

bhavāṁbhōdhimagnārditānāṁ janānāṁ
svapādāśritānāṁ svabhakti priyāṇāṁ
samuddhāraṇārthaṁ kalau saṁbhavantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 3 ||

sadā nimbavr̥kṣasya mūlādhivāsāt
sudhāsrāviṇaṁ tiktamapya priyantaṁ
taruṁ kalpavr̥kṣādhikaṁ sādhayantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 4 ||

sadā kalpavr̥kṣasya tasyādhimūlē
bhavadbhāva buddhyā saparyādi sēvāṁ
nr̥ṇāṁ kurvatāṁ bhukti mukti pradantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 5 ||

anēkā śr̥tā tarkya līlā vilāsaiḥ
samāviṣkr̥tēśāna bhāsvatprabhāvaṁ
ahaṁbhāvahīnaṁ prasannātmabhāvaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 6 ||

satāṁ viśramārāmamēvābhirāmaṁ
sadāsajjanaiḥ saṁstutaṁ sannamadbhiḥ
janāmōdadaṁ bhakta bhadrapradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 7 ||

ajanmādyamēkaṁ parabrahma sākṣāt
svayaṁ saṁbhavaṁ rāmamēvāvatīrṇaṁ
bhavaddarśanātsampunītaḥ prabhō:’haṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 8 ||

śrīsāyīśa kr̥pānidhē:’khilanr̥ṇāṁ sarvārthasiddhiprada
yuṣmatpādarajaḥ prabhāvamatulaṁ dhātāpivaktā:’kṣamaḥ |
sadbhaktyā śaraṇaṁ kr̥tāñjalipuṭaḥ samprāpitō:’smiprabhō
śrīmatsāyiparēśapādakamalān nānyaccharaṇyaṁmama || 9 ||

sāyirūpadhara rāghavōttamaṁ
bhaktakāma vibudha drumaṁ prabhum,
māyayōpahata cittaśuddhayē
cintayāmyahamaharniśaṁ mudā || 10 ||

śaratsudhāmśu pratimaṁ prakāśaṁ
kr̥pāta patraṁ tava sāyinātha |
tvadīya pādābja samāśritānāṁ
svacchāyayā tāpamapākarōtu || 11 ||

upāsanā daivata sāyinātha
stavairmayōpāsanināstutastvam |
ramēnmanōmē tavapādayugmē
bhr̥ṅgō yathābjē makaranda lubdhaḥ || 12 ||

anēka janmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāyīśa sadgurōdayānidhē || 13 ||

śrīsāyinātha caraṇāmr̥ta pūrṇacittā
tatpāda sēvanaratāssatataṁ ca bhaktyā |
saṁsārajanyaduritaugha vinirgatāstē
kaivalyadhāma paramaṁ samavāpnuvanti || 14 ||

stōtramētatpaṭhēdbhaktyā yōnnarastanmanāḥ sadā
sadgurōḥ sāyināthasya kr̥pāpātraṁ bhavēddhr̥vam || 15 ||

karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇa nayanajaṁ vā mānasaṁ vāparādhaṁ |
vihitamavihitaṁ vā sarvamētatkṣamasva
jaya jaya karuṇābdhē śrīprabhō sāyinātha ||

śrī saccidānanda sadguru sāyināth maharāj kī jai |
rājādhirāja yōgirāja parabrahma sāyinādh mahārāj
śrī saccidānanda sadguru sāyināth maharāj kī jai |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed