Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī kr̥ṣṇa uvāca |
sulabhō bhaktiyuktānāṁ durdarśō duṣṭacētasām |
ananyagatikānāṁ ca prabhurbhaktaikavatsalaḥ || 1
śanaiścarastatra nr̥siṁhadēva
stutiṁ cakārāmala cittavr̥tiḥ |
praṇamya sāṣṭāṅgamaśēṣalōka
kirīṭa nīrājita pādapadmam || 2 ||
śrī śaniruvāca |
yatpādapaṅkajarajaḥ paramādarēṇa
saṁsēvitaṁ sakalakalmaṣarāśināśam |
kalyāṇakārakamaśēṣanijānugānāṁ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 3 ||
sarvatra cañcalatayā sthitayā hi lakṣmyā
brahmādivandyapadayā sthirayānyasēvī |
pādāravindayugalaṁ paramādarēṇa
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 4 ||
yadrūpamāgamaśiraḥ pratipādyamādyaṁ
ādhyātmikādi paritāpaharaṁ vicintyam |
yōgīśvarairapagatā:’khiladōṣasaṅghaiḥ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 5 ||
prahlādabhaktavacasā harirāvirāsīt
stambhē hiraṇyakaśipuṁ ya udārabhāvaḥ |
ūrvō nidhāya udaraṁ nakharairdadāra
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 6 ||
yō naijabhaktamanalāmbudhi bhūdharōgra-
-śr̥ṅgaprapāta viṣadantasarīsr̥pēbhyaḥ |
sarvātmakaḥ paramakāruṇikō rarakṣa
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 7 ||
yannirvikāra pararūpa vicintanēna
yōgīśvarā viṣayavīta samastarāgāḥ |
viśrāntimāpura vināśavatīṁ parākhyāṁ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 8 ||
yadrūpamugramarimardana bhāvaśālī
sañcintanēna sakalābhavabhītihārī | [aghavināśakāri]
bhūta jvara graha samudbhava bhītināśaṁ
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 9 ||
yasyōttamaṁ yaśa umāpatimagrajanma
śakrādi daivata sabhāsu samastagītam |
śrutvaika sarvaśamalapraśamēkadakṣaṁ [śaktyaiva]
sa tvaṁ nr̥siṁha mayi dēhi kr̥pāvalōkam || 10 ||
śrīkr̥ṣṇa uvāca |
itthaṁ śrutvā stutiṁ dēvaḥ śaninā kalpitāṁ hariḥ |
uvāca brahma vr̥ndasthaṁ śaniṁ taṁ bhaktavatsalaḥ || 11 ||
śrīnr̥siṁha uvāca |
prasannō:’haṁ śanē tubhyaṁ varaṁ varaya śōbhanam |
yaṁ vāñchasi tamēva tvaṁ sarvalōka hitāvaham || 12 ||
śrī śaniruvāca |
nr̥siṁha tvaṁ mayi kr̥pāṁ kuru dēva dayānidhē |
madvāsarastava prītikaraḥ syāddēvatāpatē || 13 ||
matkr̥taṁ tvatparaṁ stōtraṁ śr̥ṇvanti ca paṭhanti ca |
sarvān kāman pūrayēthāḥ tēṣāṁ tvaṁ lōkabhāvana || 14 ||
śrī nr̥siṁha uvāca |
tathaivāstu śanē:’haṁ vai rakṣō bhuvanasaṁsthitaḥ |
bhakta kāmān pūrayiṣyē tvaṁ mamaikaṁ vacaḥ śr̥ṇu || 15 ||
tvatkr̥taṁ matparaṁ stōtraṁ yaḥ paṭhēcchr̥ṇuyācca yaḥ |
dvādaśāṣṭama janmasthāt tvadbhayaṁ māstu tasya vai || 16 ||
śanirnarahariṁ dēvaṁ tathēti pratyuvāca ha |
tataḥ paramasantuṣṭō jayēti munayōvadan || 17 ||
śrī kr̥ṣṇa uvāca |
idaṁ śanaiścarasyātha nr̥siṁha dēva
saṁvādamētat stavanaṁ ca mānavaḥ |
śr̥ṇōti yaḥ śrāvayatē ca bhaktyā
sarvāṇyabhīṣṭāni ca vindatē dhruvam || 18 ||
iti śrī bhaviṣyōttarapurāṇē śrī śanaiścara kr̥ta śrī nr̥siṁha stutiḥ |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.