Gomatha Prarthana – gōmātā prārthanā


namō brahmaṇyadēvāya gō brāhmaṇa hitāya ca |
jagaddhitāya kr̥ṣṇāya gōvindāya namō namaḥ || 1

kīrtanaṁ śravaṇaṁ dānaṁ darśanaṁ cā:’pi pārdhiva |
gavāṁ praśasyatē vīra sarvapāpaharaṁ śivam || 2

ghr̥takṣīrapradā gāvō ghr̥tayōnyō ghr̥tōdbhavāḥ |
ghr̥tanadyō ghr̥tāvartāstāmē santu sadā gr̥hē || 3

ghr̥taṁ mē hr̥dayē nityaṁ ghr̥taṁ nābhyāṁ pratiṣṭitaṁ |
ghr̥taṁ sarvēṣu gātrēṣu ghr̥taṁ mē manasisthitam || 4

gāvō mamāgratō nityaṁ gāvaḥ pr̥ṣṭhata ēva ca |
gāvō mē sarvataścaiva gavāṁ madhyēvasāmyaham || 5

ityācamya japētsāyaṁ prātaśca puruṣassadā |
yadahnātkurutēpāpaṁ tasmāt sa parimucyatē || 6


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed