Sri Narasimha Gadyam – śrī nr̥siṁha gadya stutiḥ


dēvāḥ ||
bhaktimātrapratīta namastē namastē ||
akhilamunijananivaha vihitasavanakadanakara kharacapalacaritabhayada balavadasurapatikr̥ta vividhaparibhavabhayacakita nijapadacalita nikhilamakhamukha virahakr̥śatarajalajabhavamukha sakalasuravaranikara kāruṇyāviṣkr̥ta caṇḍadivya nr̥siṁhāvatāra sphuritōdagratāradhvani-bhinnāmbaratāra nijaraṇakaraṇa rabhasacalita raṇadasuragaṇa paṭupaṭaha vikaṭaravaparigata caṭulabhaṭaravaraṇita paribhavakara dharaṇidhara kuliśaghaṭ-ṭanōdbhūta dhvanigambhīrātmagarjita nirjitaghanāghana ūrjitavikaṭagarjita sr̥ṣṭakhalatarjita sadguṇagaṇōrjita yōgijanārjita sarvamalavarjita lakṣmīghanakucataṭanikaṭaviluṇṭhana vilagnakuṅkuma paṅkaśaṅkākarāruṇa maṇikiraṇānurañjita vigataśaśākalaṅka śaśāṅkapūrṇamaṇḍalavr̥tta sthūladhavala muktāmaṇivighaṭ-ṭita divyamahāhāra lalitadivyavihāra vihitaditijaprahāra līlākr̥tajagadvihāra saṁsr̥tiduḥkhasamūhāpahāra vihitadanujāpahāra yugāntabhuvanāpahāra aśēṣaprāṇigaṇavihita sukr̥taduṣkr̥ta sudīrghadaṇḍabhrāmita br̥hatkālacakra bhramaṇakr̥tilabdhaprārambha sthāvarajaṅgamātmaka sakalajagajjāla jaladhāraṇasamartha brahmāṇḍanāmadhēya mahāpiṭharakaraṇa pravīṇakumbhakāra nirastasarvavistāra nirastaṣaḍbhāvavikāra vividhaprakāra tribhuvanaprakāra anirūpitanijākāra niyatabhikṣādilabdha gatarasaparimita bhōjyamātrasantōṣa balavijita madamadana nidrādidōṣa janadhanasnēhalōbhādi dr̥ḍhabandhanacchēda labdhasaukhya satatakr̥ta yōgābhyāsa nirmalāntaḥkaraṇa yōgīndrakr̥tasannidhāna trijagannidhāna sakalapradhāna māyāpidhāna suśubhābhidhāna madavikasadasurabhaṭa makuṭavanānalanibhanayana vilasadasikavacabhuja ghanavanalavana navarudhirakramakalpita mīnaśañcattaraṅgaśaivāla mahājalūka dustarapaṅkajalanivahakalita mahāsurapr̥tanākamalinī vilōlanakēlipriya mattavāraṇa duṣṭajanamāraṇa śiṣṭajanatāraṇa nityasukhavicāraṇa siddhabalakāraṇa suduṣṭāsuradāraṇa sadr̥śīkr̥tāñjana janadōṣabhañjana ghanacinnirañjana nirantarakr̥tabhaktavāñchana gatasarvavāñchana viśvanāṭakasūtradhāra aṅghridhūlijātakhasindhudhāra madhvasr̥klutacakradhāra janitakāma vigatakāma surajanakāma uddhr̥takṣama niścalajanasatkriyākṣama suranatacaraṇa dhr̥tarathacaraṇa vividhasuraviharaṇa vigatavikāra vikaraṇa vibudhajanaśaraṇa satataprīta triguṇavyatīta praṇatajanavatsala namastē namastē ||

iti śrī nr̥siṁha gadyam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed