Anna Suktam (Rig veda) – anna sūktam (r̥gvēdīya)


(r̥|vē|1|187|1)

pi̲tuṁ nu stṓṣaṁ ma̲hō dha̲rmāṇa̲ṁ tavíṣīm |
yasyá tri̲tō vyōjásā vr̥̲traṁ vipárvama̲rdayát || 1 ||

svādṓ pitō̲ madhṓ pitō va̲yaṁ tvā́ vavr̥mahē |
a̲smākámavi̲tā bháva || 2 ||

upá naḥ pita̲vā cára śi̲vaḥ śi̲vābhírū̲tibhíḥ |
ma̲yō̲bhurádviṣē̲ṇyaḥ sakhā́ su̲śēvō̲ adváyāḥ || 3 ||

tava̲ tyē pítō̲ rasā̲ rajā̲ṁsyanu̲ viṣṭhítāḥ |
di̲vi vātā́ iva śri̲tāḥ || 4 ||

tava̲ tyē pítō̲ dadáta̲stavá svādiṣṭha̲ tē pítō |
pra svā̲dmānō̲ rasā́nāṁ tuvi̲grīvā́ ivēratē || 5 ||

tvē pítō ma̲hānā́ṁ dē̲vānā̲ṁ manṓ hi̲tam |
akā́ri̲ cārú kē̲tunā̲ tavāhi̲mavásāvadhīt || 6 ||

yada̲dō pítō̲ ajáganvi̲vasva̲ parvátānām |
atrā́ cinnō madhō pi̲tō:’ráṁ bha̲kṣāyá gamyāḥ || 7 ||

yada̲pāmōṣádhīnāṁ pari̲ṁśamā́ri̲śāmáhē |
vātā́pē̲ pīva̲ idbháva || 8 ||

yattḗ sōma̲ gavā́śirō̲ yavā́śirō̲ bhajā́mahē |
vātā́pē̲ pīva̲ idbháva || 9 ||

ka̲ra̲mbha ṓṣadhē bhava̲ pīvṓ vr̥̲kka údāra̲thiḥ |
vātā́pē̲ pīva̲ idbháva || 10 ||

taṁ tvā́ va̲yaṁ pítō̲ vacṓbhi̲rgāvō̲ na ha̲vyā súṣūdima |
dē̲vēbhyástvā sadha̲mādáma̲smabhyáṁ tvā sadha̲mādám || 11 ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed