Anna Suktam (Yajur veda) – anna sūktaṁ (yajurvēdīya)


(tai|brā|2|8|8|1)

a̲hamásmi pratha̲majā r̥̲tasyá |
pūrváṁ dē̲vēbhyṓ a̲mr̥tásya̲ nābhíḥ |
yō mā̲ dadā́ti̲ sa idē̲va mā:’:’vā̀ḥ |
a̲hamanna̲mannáma̲dantámadmi |
pūrváma̲gnērapí daha̲tyannàm |
ya̲ttau hā́:’:’sātē ahamutta̲rēṣú |
vyāttámasya pa̲śaváḥ su̲jambhàm |
paśyánti̲ dhīrā̲ḥ pracáranti̲ pākā̀ḥ |
jahā̀mya̲nyaṁ na jáhāmya̲nyam |
a̲hamanna̲ṁ vaśa̲miccárāmi || 1

sa̲mā̲namartha̲ṁ paryḗmi bhu̲ñjat |
kō māmannáṁ manu̲ṣyṓ dayēta |
parā́kē̲ anna̲ṁ nihítaṁ lō̲ka ē̲tat |
viśvaìrdē̲vaiḥ pi̲tr̥bhírgu̲ptamannàm |
yada̲dyatḗ lu̲pyatē̲ yatpárō̲pyatḕ |
śa̲ta̲ta̲mī sā ta̲nūrmḗ babhūva |
ma̲hāntaú ca̲rū sákr̥ddu̲gdhēná paprau |
diváṁ ca̲ pr̥śní pr̥thi̲vīṁ cá sā̲kam |
tatsa̲ṁ-pibántō̲ na mínanti vē̲dhasáḥ |
naitadbhūyō̲ bhaváti̲ nō kanī́yaḥ || 2

annáṁ prā̲ṇamannámapā̲namā́huḥ |
annáṁ mr̥̲tyuṁ tamú jī̲vātúmāhuḥ |
annáṁ bra̲hmāṇṓ ja̲rasáṁ vadanti |
annámāhuḥ pra̲janánaṁ pra̲jānā̀m |
mōgha̲mannáṁ vindatē̲ aprácētāḥ |
sa̲tyaṁ brávīmi va̲dha itsa tasyá |
nārya̲maṇa̲ṁ puṣyáti̲ nō sakhā́yam |
kēválāghō bhavati kēvalā̲dī |
a̲haṁ mē̲ghaḥ sta̲naya̲nvarṣánnasmi |
māmádantya̲hamádmya̲nyān || 3

[**
aha̲gṁ sada̲mr̥tṓ bhavāmi |
madā́di̲tyā adhi̲ sarvḗ tapanti |
**]


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed