Sri Ahobala Narasimha Stotram – śrī ahōbala nr̥siṁha stōtram


lakṣmīkaṭākṣasarasīruharājahaṁsaṁ
pakṣīndraśailabhavanaṁ bhavanāśamīśam |
gōkṣīrasāra ghanasārapaṭīravarṇaṁ
vandē kr̥pānidhimahōbalanārasiṁham || 1 ||

ādyantaśūnyamajamavyayamapramēyaṁ
ādityacandraśikhilōcanamādidēvam |
abjāmukhābjamadalōlupamattabhr̥ṅgaṁ
vandē kr̥pānidhimahōbalanārasiṁham || 2 ||

kōṭīrakōṭighaṭitōjjvalakāntikāntaṁ
kēyūrahāramaṇikuṇḍalamaṇḍitāṅgam |
cūḍāgrarañjitasudhākarapūrṇabimbaṁ
vandē kr̥pānidhimahōbalanārasiṁham || 3 ||

varāhavāmananr̥siṁhasubhāgyamīśaṁ
krīḍāvilōlahr̥dayaṁ vibudhēndravandyam |
haṁsātmakaṁ paramahaṁsamanōvihāraṁ
vandē kr̥pānidhimahōbalanārasiṁham || 4 ||

mandākinījananahētupadāravindaṁ
br̥ndārakālayavinōdanamujjvalāṅgam |
mandārapuṣpatulasīracitāṅghripadmaṁ
vandē kr̥pānidhimahōbalanārasiṁham || 5 ||

tāruṇyakr̥ṣṇatulasīdaladhāmaramyaṁ
dhātrīramābhiramaṇaṁ mahanīyarūpam |
mantrādhirājamathadānavamānabhr̥ṅgaṁ
vandē kr̥pānidhimahōbalanārasiṁham || 6 ||

iti śrī ahōbala nr̥siṁha stōtram ||


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed