Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
namastē siddhasēnāni āryē mandaravāsini |
kumāri kāli kāpāli kapilē kr̥ṣṇapiṅgalē || 1 ||
bhadrakāli namastubhyaṁ mahākāli namō:’stu tē |
caṇḍi caṇḍē namastubhyaṁ tāriṇi varavarṇini || 2 ||
kātyāyani mahābhāgē karāli vijayē jayē |
śikhipiñchadhvajadharē nānābharaṇabhūṣitē || 3 ||
aṭ-ṭaśūlapraharaṇē khaḍgakhēṭakadhāriṇi |
gōpēndrasyānujē jyēṣṭhē nandagōpakulōdbhavē || 4 ||
mahiṣāsr̥kpriyē nityaṁ kauśiki pītavāsini |
aṭ-ṭahāsē kōkamukhē namastē:’stu raṇapriyē || 5 ||
umē śākambhari śvētē kr̥ṣṇē kaiṭabhanāśini |
hiraṇyākṣi virūpākṣi sudhūmrākṣi namō:’stu tē || 6 ||
vēdaśrutimahāpuṇyē brahmaṇyē jātavēdasi |
jambūkaṭakacaityēṣu nityaṁ sannihitālayē || 7 ||
tvaṁ brahmavidyā vidyānāṁ mahānidrā ca dēhinām |
skandamātarbhagavati durgē kāntāravāsini || 8 ||
svāhākāraḥ svadhā caiva kalā kāṣṭhā sarasvatī |
sāvitrī vēdamātā ca tathā vēdānta ucyatē || 9 ||
stutāsi tvaṁ mahādēvi viśuddhēnāntarātmanā |
jayō bhavatu mē nityaṁ tvatprasādādraṇājirē || 10 ||
kāntārabhayadurgēṣu bhaktānāṁ cālayēṣu ca |
nityaṁ vasasi pātālē yuddhē jayasi dānavān || 11 ||
tvaṁ jambhanī mōhinī ca māyā hrīḥ śrīstathaiva ca |
sandhyā prabhāvatī caiva sāvitrī jananī tathā || 12 ||
tuṣṭiḥ puṣṭirdhr̥tirdīptiścandrādityavivardhinī |
bhūtirbhūtimatāṁ saṅkhyē vīkṣyasē siddhacāraṇaiḥ || 13 ||
iti śrīmanmahābhāratē bhīṣmaparvaṇi trayōviṁśō:’dhyāyē arjuna kr̥ta śrī durgā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.