Arjuna Kruta Durga Stotram – śrī durgā stōtram (arjuna kr̥taṁ)


arjuna uvāca |
namastē siddhasēnāni āryē mandaravāsini |
kumāri kāli kāpāli kapilē kr̥ṣṇapiṅgalē || 1 ||

bhadrakāli namastubhyaṁ mahākāli namō:’stu tē |
caṇḍi caṇḍē namastubhyaṁ tāriṇi varavarṇini || 2 ||

kātyāyani mahābhāgē karāli vijayē jayē |
śikhipiñchadhvajadharē nānābharaṇabhūṣitē || 3 ||

aṭ-ṭaśūlapraharaṇē khaḍgakhēṭakadhāriṇi |
gōpēndrasyānujē jyēṣṭhē nandagōpakulōdbhavē || 4 ||

mahiṣāsr̥kpriyē nityaṁ kauśiki pītavāsini |
aṭ-ṭahāsē kōkamukhē namastē:’stu raṇapriyē || 5 ||

umē śākambhari śvētē kr̥ṣṇē kaiṭabhanāśini |
hiraṇyākṣi virūpākṣi sudhūmrākṣi namō:’stu tē || 6 ||

vēdaśrutimahāpuṇyē brahmaṇyē jātavēdasi |
jambūkaṭakacaityēṣu nityaṁ sannihitālayē || 7 ||

tvaṁ brahmavidyā vidyānāṁ mahānidrā ca dēhinām |
skandamātarbhagavati durgē kāntāravāsini || 8 ||

svāhākāraḥ svadhā caiva kalā kāṣṭhā sarasvatī |
sāvitrī vēdamātā ca tathā vēdānta ucyatē || 9 ||

stutāsi tvaṁ mahādēvi viśuddhēnāntarātmanā |
jayō bhavatu mē nityaṁ tvatprasādādraṇājirē || 10 ||

kāntārabhayadurgēṣu bhaktānāṁ cālayēṣu ca |
nityaṁ vasasi pātālē yuddhē jayasi dānavān || 11 ||

tvaṁ jambhanī mōhinī ca māyā hrīḥ śrīstathaiva ca |
sandhyā prabhāvatī caiva sāvitrī jananī tathā || 12 ||

tuṣṭiḥ puṣṭirdhr̥tirdīptiścandrādityavivardhinī |
bhūtirbhūtimatāṁ saṅkhyē vīkṣyasē siddhacāraṇaiḥ || 13 ||

iti śrīmanmahābhāratē bhīṣmaparvaṇi trayōviṁśō:’dhyāyē arjuna kr̥ta śrī durgā stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed